Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 30 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīpuruṣottama uvāca |
śṛṇu lakṣmi tato rājñā sevito'haṃ sadā hariḥ |
sādhusevāphalaṃ śvetadvīpaṃ dadau nṛpāya vai || 1 ||
[Analyze grammar]

kuṭumbasahitaḥ saukhyaṃ bhuktvā svargaṃ yayau tataḥ |
tatra saukhyāni bhuktvaiva vairājadevatātmakaḥ || 2 ||
[Analyze grammar]

bhūtvā sukhāni bhuktvaiva satyalokaṃ yayau punaḥ |
tato vaikuṇṭhamāsādya sukhaṃ bhuktvā divaṃ punaḥ || 3 ||
[Analyze grammar]

madicchayaiva samprāpto bhakteḥ pravartanāya ha |
tataḥ koṭyadhilokānāmīśvaraḥ sa bhaviṣyati || 4 ||
[Analyze grammar]

nārāyaṇasvarūpaḥ so'saṃkhyalokān svakāśritān |
nītvā bhaktiyutān dhāmā'kṣaraṃ me samprayāsyati || 5 ||
[Analyze grammar]

aṃśukramatha evā'yaṃ bhakto me yādṛśo'bhavat |
tādṛśā nā'pare loke bhaviṣyanti nivedinaḥ || 6 ||
[Analyze grammar]

putrāḥ putryaśca rājñyaśca rājā prajāstathā'nugāḥ |
sarve sarvāṇi rāṣṭrāṇi madarthasarvasampadām || 7 ||
[Analyze grammar]

kṛtopayogā āsaṃste vaiṣṇavāḥ sarvatomukhāḥ |
athā'nyatte kathayāmi prākaṭyaṃ śṛṇu mādhavi || 8 ||
[Analyze grammar]

vedhaso rākṣasā''khye ṣaṭtriṃśe varṣe tataḥ punaḥ |
kalpe ṣaṇṇavatisaṃkhye saptame ca manau priye || 9 ||
[Analyze grammar]

prākaṭyaṃ me yathā jātaṃ pravadāmi nibodha me |
anādiśrīkṛṣṇanārāyaṇasyaivā'vatāriṇaḥ || 10 ||
[Analyze grammar]

kṛte yuge pañcadaśe yogī nāmnā hariprathaḥ |
kuṃbhakāro'bhavat pṛthvyāṃ viṣṇupadyāstaṭe śubhe || 11 ||
[Analyze grammar]

ābālyātsādhuyogena babhūva bhaktarāṭ mama |
mātā śreṇīmatī tasmai dadātyapi suśikṣaṇam || 12 ||
[Analyze grammar]

aṃke stanyaprapāne ca preṃkhāyāṃ kaṭivāsane |
khaṣṭvikāyāṃ tathā yoge bālānāṃ khalane'pi ca || 13 ||
[Analyze grammar]

vada putra harernāma kṛṣṇa kṛṣṇa narāyaṇa |
vada putra śriyā nāma lakṣmi lakṣmi narāyaṇi || 14 ||
[Analyze grammar]

evaṃ mātā nijaṃ putraṃ śikṣayatyeva muktaye |
śreyase pāpanāśāya janmasārthakyahetave || 15 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇa śrīpuruṣottama |
parabrahmā'kṣarātīta śrīpate parameśvara || 16 ||
[Analyze grammar]

evaṃ svayaṃ ca tanmātā karoti kīrtanaṃ mama |
sadaiva sarvakāryeṣu bhaktimatī hi sadguṇā || 17 ||
[Analyze grammar]

kuṃbhakāro'pi viraṇo nāmnā me bhaktimān sadā |
sarvakārye smaratyeva māṃ satāṃ sevako'pi san || 18 ||
[Analyze grammar]

bhajatyeva hariṃ nityaṃ smaratyeva janārdanam |
karotyevā'rpaṇaṃ mahyaṃ tato bhuṃkte yathocitam || 19 ||
[Analyze grammar]

sāyaṃ nityaṃ mama mālāmāvartayati manmanāḥ |
karotyapi sadā sevāṃ satāṃ bhaktimatāṃ śubhām || 20 ||
[Analyze grammar]

gṛhakāryaṃ pātrakāryaṃ grāmasevādikaṃ tathā |
yadā karoti tatrāpi gṛṇāti śrīnarāyaṇa || 21 ||
[Analyze grammar]

kare mālāṃ gale mālāṃ sadā rakṣati kuṃbhakṛt |
harernāma japan kālaṃ sārthakayati sarvadā || 22 ||
[Analyze grammar]

śṛṇu lakṣmi prabhaktasya bhaktirnāstyeva durlabhā |
sarvadā sarvakāryeṣu sulabhā''tmanivedinaḥ || 23 ||
[Analyze grammar]

viraṇaḥ prātarutthāya nārāyaṇeti saṃvadan |
ghaṭaṃ nītvā nadīṃ yāti snāti raṭati māṃ harim || 24 ||
[Analyze grammar]

jalaṃ bhṛtvā gṛhaṃ yāti pippalasya tu mūlake |
smṛtvā māṃ salilaṃ tatra siñcatyapi tataḥ sa ca || 25 ||
[Analyze grammar]

sūryaṃ natvā mṛttikāyāḥ kṛtaṃ māṃ ca praṇamya ca |
raṭan khādati mahyaṃ cārpitaṃ prātarhi roṭakam || 26 ||
[Analyze grammar]

tathaiva kuṃbhikṛt patnī bhuṃkte bhuṃkte suto'pi ca |
athā''dātuṃ mṛdo yānti kīrtayanto hariṃ trayaḥ || 27 ||
[Analyze grammar]

kharapṛṣṭhe mṛdo yogyā āharanti yadā tadā |
hareḥ kītanakartārastrayo yānti gṛhaṃ prati || 28 ||
[Analyze grammar]

gardhapyai gardhapāyā'pi tṛṇādi ca jalādi ca |
hariprasādasalilaiḥ saṃprokṣya tad dadatyapi || 29 ||
[Analyze grammar]

jalairmṛdaścārdrayanti kīrtayanti hariṃ tadā |
mardayanti mṛdaścāpi kīrtayanti tadāpi mām || 30 ||
[Analyze grammar]

cakraṃ ca kīlake dhṛtvā bhrāmayanti smaranti mām |
piṃḍaṃ cakre sthāpayanti māṃ smaranti janārdanam || 31 ||
[Analyze grammar]

ghaṭaśarāvapātrāṇi racayanti smaranti mām |
tantunā ca pṛthak kṛtvā'vatārayanti cāpyadhaḥ || 32 ||
[Analyze grammar]

smaranto māṃ ṭīppayanti pātrāṇi ṭīppasādhanaiḥ |
vahnibhrāṣṭryāṃ klṛptayanti pakvayanti smaranti mām || 33 ||
[Analyze grammar]

vikrīṇanti ca pātrāṇi pakvāni ca smaranti mām |
labdhadravyairannaśākādikaṃ krīṇanti cāpaṇāt || 34 ||
[Analyze grammar]

randhayanti bhojanāni smaranti ca raṭanti mām |
sthālyāṃ bhṛtvā'rpayitvā me bhuñjate manniveditam || 35 ||
[Analyze grammar]

evaṃ yātrāṃ kuṭumbasya nirvartayanti matparāḥ |
sāyaṃ kathāṃ praśṛṇvanti satāṃ mukhānmamālaye || 36 ||
[Analyze grammar]

rātrau śrutaṃ smarantyeva vicārayanti muktaye |
na vinā bhojanaṃ mokṣo bhaktirna puṇyamantarā || 37 ||
[Analyze grammar]

puṇyaṃ sevāṃ vinā naiva sevā kṛpāṃ vinā ca na |
kṛpā dāsyaṃ vinā naiva dāsyaṃ śraddhāṃ vinā na vai || 38 ||
[Analyze grammar]

śraddhā jñānaṃ vinā nāpi jñānaṃ na śravaṇaṃ vinā |
śrutirvinā na satsaṃgaṃ satsaṃgo na sato vinā || 39 ||
[Analyze grammar]

santo bhāvaṃ vinā naiva bhāvo vinā na bhāvanām |
bhāvanākhyastu saṃskāro na vinā prāgupārjitam || 40 ||
[Analyze grammar]

prāgupārjitamatraiva bhujyate phalarūpi tat |
adyopārjitamanyatra bhokṣyate śreyasāṃ pade || 41 ||
[Analyze grammar]

śreyaḥ sarvavidhaṃ sādhyaṃ śreyaḥ paraṃ narāyaṇaḥ |
tasya caraṇe mokṣo'sti prāptavyaḥ prematantunā || 42 ||
[Analyze grammar]

premapātraṃ harermūrtiścetanā sādhusaṃjñikā |
santaḥ prasādayitavyāḥ sevābhiḥ śreyaicchubhiḥ || 43 ||
[Analyze grammar]

annaṃ jalaṃ ca vastraṃ ca tredhā nirvāhasādhanam |
gṛhaṃ kāntā ca dhenuśca tredhā tvālambanaṃ matam || 44 ||
[Analyze grammar]

udyamaḥ putra ārogyaṃ tretā dhairyasya sādhanam |
āyaḥ kośo bāndhavāśca tredhā balasya sādhanam || 45 ||
[Analyze grammar]

maitryaṃ mānaṃ yaśaśceti tredhā sthiterhi sādhanam |
vidyā vṛttirvaśitvaṃ ca tredhā vaitṛṣṇyasādhanam || 46 ||
[Analyze grammar]

tṛptirvirāga aiśvaryaṃ tredhā śānteḥ prasādhanam |
dharmaḥ kṣamā titikṣā ca tredhā sukhasya sādhanam || 47 ||
[Analyze grammar]

santo hariśca śīlaṃ ca tredhā mukteḥ prasādhanam |
duḥkhaṃ viveko'vamānaṃ tredhā vairāgyasādhanam || 48 ||
[Analyze grammar]

karma tṛṣṇā vāsanā ca tredhā saṃsārakāraṇam |
droho nindā ca nāstikyaṃ tredhā nirayasādhanam || 49 ||
[Analyze grammar]

pramādo moha īhā ca tredhā mṛtyunimantraṇam |
naiṣkarmyamarpaṇaṃ bhaktistredhā mokṣasya sādhanam || 50 ||
[Analyze grammar]

tasmānmokṣārthameveha yatitavyaṃ nirantaram |
anyāni samparityajya nirvāṇakāraṇeṣviha || 51 ||
[Analyze grammar]

ghaṭā yathā vibhinnā vai prajāyante tathātviha |
prajā lokāśca karmāṇi sukhāni pratyahaṃ hatāḥ || 52 ||
[Analyze grammar]

kālavegena naśyanti dehadaihikasampadaḥ |
kā nārī ko naraḥ putraḥ putrī vā kṛtrimaṃ tviha || 53 ||
[Analyze grammar]

sambandhā nāmasaṃjñāśca yathā mṛdā bhavantyapi |
tathā ṣāṭkauśikādīnāṃ nāmasaṃjñāśca kṛtrimāḥ || 54 ||
[Analyze grammar]

kṛtrimaṃ dehamāsādya jñātvā mokṣasya sādhanam |
yadi sādhyet mokṣo na vṛthā janma hi mānavam || 55 ||
[Analyze grammar]

sarvatra viṣayāḥ santi kṣudhā tṛṣā pramodanam |
aihikaṃ sarvameveti kṣaṇikaṃ jīvabandham || 56 ||
[Analyze grammar]

navaṃ navaṃ bandhanaṃ ca nityaṃ nityaṃ prajāyate |
na cā'nto'sti bandhanānāṃ nave varṣe navā ghaṭāḥ || 57 ||
[Analyze grammar]

ghaṭakartā mṛtiṃ yānti cānyastatra pravartate |
ghaṭānāṃ ghaṭakartṝṇāṃ pravāho na nivartate || 58 ||
[Analyze grammar]

pravāhapatitā jīvā mamā'haṃpāśapāśitāḥ |
ghaṭe naṣṭe'pi khaṇḍeṣu badhyante mohapāśitāḥ || 59 ||
[Analyze grammar]

kālena nāśaḥ sarveṣāmavaśyaṃ jāyate tviha |
paśyantaśceti mokṣārthaṃ yatante na mṛtā hi te || 60 ||
[Analyze grammar]

punaḥ punarmariṣyanti vinā śāśvatasevanam |
tasmānnārāyaṇo viṣṇuḥ śrīmatkṛṣṇanarāyaṇaḥ || 61 ||
[Analyze grammar]

parabrahmāntarātmā śrīhariḥ sevyaḥ sadā bhuvi |
bhajantu paramātmānaṃ raṭantu harināma ca || 62 ||
[Analyze grammar]

dhyāyantu ca harikṛṣṇaṃ prāpnuvantu pareśvaram |
evaṃ nityaṃ niśāyāṃ vai viraṇādyā nijaṃ hitam || 63 ||
[Analyze grammar]

vicārayanti satyārthaṃ bhajante sma ca māṃ sadā |
evaṃ yāte svalpakāle trayaste kuṃbhakarmiṇaḥ || 64 ||
[Analyze grammar]

sādhusevāparāḥ sādhvāśrayāśca sarvathā'bhavan |
tadgṛhaṃ mandiraṃ jātaṃ mama sādhuniṣevaṇāt || 65 ||
[Analyze grammar]

sādhavo nityamevā'tra kurvanti matkathādikam |
viraṇasya kuṃbhakṛtaḥ putro hariprathaḥ svayam || 66 ||
[Analyze grammar]

ānandabrahmaguruto dīkṣāṃ jagrāha sādhavīm |
sādhurbhūtvā prabhuṃ nityaṃ bhajate māṃ divāniśam || 67 ||
[Analyze grammar]

vāksiddhistasya sampannā yathā vakti prajāyate |
athaikadā satāṃ tatra sabhāyāṃ bhajane mama || 68 ||
[Analyze grammar]

jāyamāne tānamiśre'mbarāttatra manuḥ svayam |
saptamo varṇiśālākhyo vimānena hi niryayau || 69 ||
[Analyze grammar]

sādhavaḥ kuṃbhakārādyāḥ sādhvyaśca bhajanottaram |
viṣṇupadyāstaṭe snānādyarthaṃ yayuḥ sakīrtanāḥ || 70 ||
[Analyze grammar]

snānti kecittathānye ca kīrtayanti pareśvaram |
yāvad ghaṭṭe'mbaraṃ dūraṃ bhramitvā manureva saḥ || 71 ||
[Analyze grammar]

yadṛcchayā viṣṇupadyāstaṭaṃ cāvātaraddhi saḥ |
rājarūpo bhṛtyayukto jalāvatāramāyayau || 72 ||
[Analyze grammar]

yatra te bhajane magnāḥ sādhvādyāḥ snānahetave |
tiṣṭhanti māṃ bhajantaśca raṭanto harikīrtanam || 73 ||
[Analyze grammar]

varṇiśālo manustatra bhṛtyānāha sagarvakaḥ |
imān vai mānavānatra sarvānnārīnarādikān || 74 ||
[Analyze grammar]

niṣkāsayantu rundhantu dūrameva nadītaṭāt |
yāvadahaṃ jale nadyāḥ snānaṃ kṛtvā na yāmi ca || 75 ||
[Analyze grammar]

tāvad bhṛtyāḥ karairdhṛtvā niṣkāsayantu dūrataḥ |
ityuktvā bhṛtyavargāste pratyudgamya samantataḥ || 76 ||
[Analyze grammar]

dūrayāmāsurevaitān vārayāmāsureva ca |
sādhavo'pi vinivṛttā ānandabrahmanoditāḥ || 77 ||
[Analyze grammar]

hariprathaḥ sādhubhaktaḥ prāha dūtān kathaṃ tvidam |
rodhanaṃ vāraṇaṃ snāne bhavadbhiḥ saṃvidhīyate || 78 ||
[Analyze grammar]

dūtāḥ prāhuśca te kiṃ vā prayojanaṃ vibhāvane |
gaccha dūraṃ yāntu sarve nā'trā''veśo bhaviṣyati || 79 ||
[Analyze grammar]

evaṃ vadanto dūtāśca jagṛhurbhujameva ca |
dūraṃ niṣkāsayāmāsurhariprathaṃ tathā'parān || 80 ||
[Analyze grammar]

hariprathastadovāca mṛtiṃ yātu nṛpo hi vaḥ |
evamukte manustatra kṣaṇe mamāra jīvataḥ || 81 ||
[Analyze grammar]

vyasuḥ śavo'bhavacchīghraṃ papāta bhuvi padmaje |
prasāritakarapādaḥ prākrośan cogravegataḥ || 82 ||
[Analyze grammar]

hāhākārastadā jātaścākṛtyaṃ samajāyata |
dūtāstūrṇaṃ gatāḥ pārśve'sevayan pavanārpaṇaiḥ || 83 ||
[Analyze grammar]

pādasaṃvāhanairvāripānadānaistathāpi saḥ |
manuryayau vihāyaiva prāṇān dharmālayaṃ tadā || 84 ||
[Analyze grammar]

hāhākāro'bhavat sarvaprajāpāleṣu vai tadā |
dikpāleṣu samasteṣu deveṣu satyavāsiṣu || 85 ||
[Analyze grammar]

maharṣiṣu mahendrādau manurmṛto'bhavaddhi śuk |
atha sarve'jaśaṃbhvādyāścāyayuryatra sa mṛtaḥ || 86 ||
[Analyze grammar]

jīvanārthaṃ tadā sarve cakruścārādhanaṃ hareḥ |
anādiśrīkṛṣṇanārāyaṇasya mama padmaje || 87 ||
[Analyze grammar]

ahaṃ tatra samāyātastvayā sākaṃ narāyaṇi |
śaṃkhacakragadāpadmadharaḥ śrīpuruṣottamaḥ || 88 ||
[Analyze grammar]

prārthitastairjīvanārthaṃ mayā te bodhitāstadā |
madbhaktasya kṛtaṃ nā'haṃ parāvartayituṃ kṣamaḥ || 89 ||
[Analyze grammar]

prasādanīyo bhakto me sa vai śreyo vidhāsyati |
tato bhaktaṃ surā nemuścārthayāmāsureva ca || 90 ||
[Analyze grammar]

jīvanaṃ ca kṣamāṃ cāpyarthayāmāsuḥ punaḥ punaḥ |
pūjayāmāsurevā'pi sādhūn hariprathastadā || 91 ||
[Analyze grammar]

jñātvā māṃ paramātmānaṃ natvā'bhyarcya śavopari |
jalaṃ cikṣepa tāvadvai manuḥ prāṇayuto'bhavat || 92 ||
[Analyze grammar]

uttasthau ca hariṃ māṃ sa tuṣṭāva sampupūja ca |
sādhūnnatvā kṣamāṃ labdhvā yayau naijaṃ padaṃ punaḥ || 93 ||
[Analyze grammar]

sādhubhiścārthitaścā'haṃ hariprathasya mandire |
nyavasaṃ sarvadā lakṣmi sākaṃ tvayā satāṃ gṛhe || 94 ||
[Analyze grammar]

anādiśrībhaktanārāyaṇanāmnā svayaṃ prabhuḥ |
tvaṃ tadā śrīkuṃbhikāśrīritikhyātiṃ gatā'bhavaḥ || 95 ||
[Analyze grammar]

vedmyahaṃ sarvamevaitanmanonāśaṃ ca jīvanam |
smara sarvaṃ viṣṇupadītaṭādikaṃ satījanān || 96 ||
[Analyze grammar]

caturyugaṃ pūrṇameva nyavasaṃ sādhubhiḥ saha |
anye'pi ca tato jātāḥ sampradāyāstadā mama || 97 ||
[Analyze grammar]

anye'vatārāḥ saṃbhūtā lokarakṣaṇahetave |
paṭhanācchravaṇāccāsya bhuktirmuktirbhavedapi || 98 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne vedhasaḥ ṣaṭtriṃśadvatsare hariprathabhaktasya śāpena mṛtasya varṇiśālamanorujjīvanārtham anādiśrībhaktanārāyaṇasya |
kuṃbhikāśrīsahitasya prākaṭyamityādinirūpaṇanāmā triṃśo'dhyāyaḥ || 30 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 30

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: