Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 29 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīpuruṣottama uvāca |
śṛṇu nārāyaṇīśri tvaṃ vedhaso yākṣanāmake |
pañcatriṃśe vatsare ca kalpe'ṣṭāśītiyucchate || 1 ||
[Analyze grammar]

tṛtīye ca manau jātaṃ prākaṭyaṃ me śṛṇu priye |
aṃśukramatho rājarṣistadāsīd dakṣiṇe vratī || 2 ||
[Analyze grammar]

meroḥ sannihite deśe nālaveyaprajādhipaḥ |
samastasya nalavasya bhūkhaṇḍasya niyāmakaḥ || 3 ||
[Analyze grammar]

anye sahasrabhūpāśca karadāstasya cā'bhavan |
dānī dhyānī vratī bhaktaḥ sādhusevī śravī makhī || 4 ||
[Analyze grammar]

harinyāsī nivedī ca viśvāsī pūjako mama |
nṛpoṃ'śukramatho lakṣmi mahāvaiṣṇavasatkriyaḥ || 5 ||
[Analyze grammar]

yathā'bhavattathā tasya patnyo'pi haridīkṣitāḥ |
vaiṣṇavyaḥ śatasaṃkhyāścā'bhavan hariparāyaṇāḥ || 6 ||
[Analyze grammar]

dātryo dhyātryo vratinyaśca bhaktāḥ sādhuprasevikāḥ |
śraviṇyaśca makhinyaśca harinyāsinya ityapi || 7 ||
[Analyze grammar]

ātmanivedikāḥ sarvā viśvāsinyaśca pūjikāḥ |
pātivratyaparāścāpi mayi sarvakṛtādarāḥ || 8 ||
[Analyze grammar]

madarcāyāṃ lagnacittā matsādhudivyadṛṣṭikāḥ |
patyau harau satsu nityaṃ samasevāsamādarāḥ || 9 ||
[Analyze grammar]

rājñaḥ putrāstriśatāni putryaḥ śatadvayaṃ tathā |
pitṛvat mātṛvat satsu harau sevāparāyaṇāḥ || 10 ||
[Analyze grammar]

manasā vastubhirdehaiḥ sevante bhagavatkulam |
sarve cāsan divyabhāvā videhāḥ siddhapuṃgavāḥ || 11 ||
[Analyze grammar]

naiṣāṃ rājye kadā'pyāsan nītayo duḥkhaviplavāḥ |
nā'vagraho nātivṛṣṭirna yuddhaṃ bhūmikampanam || 12 ||
[Analyze grammar]

na śaityābhibhavaścauṣṇyopadravo'pi na vai kvacit |
na rogāścā'bhavan rāṣṭre nā'kālamṛtyavo janāḥ || 13 ||
[Analyze grammar]

annavastrādimodinyaḥ prajā bhūṣāmahotsavāḥ |
parasparaprasannā'nurāgiṇyaśca sadā'bhavan || 14 ||
[Analyze grammar]

parasparasahāyāśca nityamatpūjanānvitāḥ |
mahyamarpayya khādinyo bhoginyo'rpayya me'khilam || 15 ||
[Analyze grammar]

hṛṣṭapuṣṭā narā nāryo dveṣahiṃsādivarjitāḥ |
na stenā na kadaryāśca rājye teṣāṃ tadā'bhavan || 16 ||
[Analyze grammar]

sarvarasapradā pṛthvī ṛtavaḥ phalapuṣpadāḥ |
vṛthā vallīvirudhaścā''stambāt phalasumapradāḥ || 17 ||
[Analyze grammar]

asatyaṃ mānave nāsīt kāpaṭyaṃ na prajāsvapi |
tṛṣṇā nāsīd bhogavṛttiḥ santoṣaḥ saṃvyavartata || 18 ||
[Analyze grammar]

devā maharṣayaḥ santaḥ siddhāḥ sādhvyo'pyaharniśam |
yatayo brahmaśīlāśca bhuṃjate'sya sahasraśaḥ || 19 ||
[Analyze grammar]

annasatrāṇi rājyeṣu kṛtāni tena bhūbhṛtā |
bhuṃjate lakṣaśo vidyārthino vidyārthakanyakāḥ || 20 ||
[Analyze grammar]

pratikheṭaṃ pratigrāmaṃ pratigrāmaṃ pratipattanamasya vai |
annasatre'tithayaśca gṛhṇanti bhojanaṃ varam || 21 ||
[Analyze grammar]

prātarnityaṃ pratigrāmaṃ devānāṃ sarvasampadām |
pūjanaṃ nṛpatereva dhanādibhiḥ prajāyate || 22 ||
[Analyze grammar]

ghaṭikākālaparyantaṃ kṛtvā saṃkīrtanaṃ hareḥ |
bhuṃjate'tithivargāścā'nāthādyā asya satrake || 23 ||
[Analyze grammar]

sāyaṃ bhajante māṃ lokā rātrau saṃkīrtayantyapi |
divā matkāryaparamāstataḥ svārthaparā janāḥ || 24 ||
[Analyze grammar]

evaṃvidhāḥ prajāstvasya dehā'nādaratatparāḥ |
tapasyo bhaktimatyaśca sādhusevāparāyaṇāḥ || 25 ||
[Analyze grammar]

sādhurūpo hi bhagavān cetano'tra kṣitau sadā |
koṭirūpo rājate vai prajānāṃ śreyasāṃ karaḥ || 26 ||
[Analyze grammar]

sādhureva hi bhagavān sādhureva hi tārakaḥ |
sādhuḥ sadgatidātā ca sādhumūrtiḥ svayaṃ prabhuḥ || 27 ||
[Analyze grammar]

sādhuryanmānavaṃ rūpaṃ dṛśyate'smatsamaṃ hyapi |
divyaṃ tat tatkriyā divyā mokṣado bhagavān svayam || 28 ||
[Analyze grammar]

darśanaṃ sparśanaṃ pādasaṃvāhanaṃ prasevanam |
bhojanaṃ bahudhā sevā sarvaṃ sādhoḥ pramuktim || 29 ||
[Analyze grammar]

sādhūnāṃ paricaryā yā sakṛdvā bahudhāpi vā |
pāpanāśakarī sarvā brahmamuktipradāyinī || 30 ||
[Analyze grammar]

ye putrā dīkṣitā divyā harereva hi vaṃśina |
bhavanti janmabhūtyāgāsta eva harirūpiṇaḥ || 31 ||
[Analyze grammar]

tatkriyāyāṃ brahmacaryaṃ vrataṃ dānaṃ ca dakṣiṇā |
tapo dharmo vivekaśca bhaktiḥ sarvaṃ pratiṣṭhitam || 32 ||
[Analyze grammar]

sādhorhastau harerhastau satpādau caraṇau hareḥ |
satāṃ mukhaṃ kṛṣṇamukhaṃ tvak śrīhareḥ satāṃ tvacam || 33 ||
[Analyze grammar]

netre dve śrīharernetre sajihvā jihvikā hareḥ |
sanmastakaṃ harermūrdhā sannāsā nāsikā hareḥ || 34 ||
[Analyze grammar]

satkarṇau śrīhareḥ karṇau saddantā daśanā hareḥ |
satāṃ kaṇṭho hareḥ kaṇṭho harervakṣaḥ satāmuraḥ || 35 ||
[Analyze grammar]

satāṃ tundaṃ harestundaṃ satkaṭiḥ śrīhareḥ kaṭiḥ |
satāṃ dṛṣṭirharerdṛṣṭiḥ satāṃ sparśo harerhi saḥ || 36 ||
[Analyze grammar]

satāṃ prasannatā yā sā harereva prasannatā |
sukhaṃ satāṃ tu sevotthaṃ harereva sukhaṃ mama || 37 ||
[Analyze grammar]

modaḥ pramodaścānandaścotsavā ye satāṃ matāḥ |
te sarve śrīharereva mamānandāḥ pṛthaṅ na vai || 38 ||
[Analyze grammar]

satāṃ santoṣaṇaṃ sarvaṃ mama santoṣaṇaṃ hi tat |
satāmindriyavargo yo mamendriyāṇi tāni vai || 39 ||
[Analyze grammar]

satāṃ buddhirmama buddhiḥ santo'haṃ sarvadā bhuvi |
ahaṃ santaḥ sadā loke bhavāmi bahurūpavān || 40 ||
[Analyze grammar]

aparigrahadharmāṇaḥ santo me brahmamūrtayaḥ |
satāṃ dharmārthakāmā ye te me sarve matāḥ sadā || 41 ||
[Analyze grammar]

ityevaṃ kamale rājā rājñyaśca nirmalāntarāḥ |
kumārāśca kumāryaśca prajā bhṛtyāstathetarāḥ || 41 ||
[Analyze grammar]

sarve satāṃ prasaṃgaiste hyāsan mama parāyaṇāḥ |
siddhayaḥ kalpalatikāḥ kalpapātrāṇi tadgṛhe |
cintāmaṇaya evāpi kāmagāvaḥ sadā'vasan || 43 ||
[Analyze grammar]

lakṣaśaḥ sādhavaścāpi sādhvyaśca kṛtabhaktayaḥ |
bhajante māmāśramasthā niṣkāmā matparāyaṇāḥ || 44 ||
[Analyze grammar]

atha teṣāṃ bhaktiṃ vilokyā''tmaniveditām |
kṛpayā'haṃ tadeyeṣoṣitaṃ sādhvīsatāṃ gaṇe || 45 ||
[Analyze grammar]

mādhavākhye mama māse rājā cakāra kīrtanam |
māsikaṃ cā'khaṇḍitaṃ ca triṃśaddinaṃ makhātmakam || 46 ||
[Analyze grammar]

hare nārāyaṇa viṣṇo kṛṣṇa keśava mādhava |
parabrahma prabho śrīśa puruṣottama satpate || 47 ||
[Analyze grammar]

namo'nādikṛṣṇanārāyaṇāya paramātmane |
namo'ntarātmane sādhusvarūpāyā'khilātmane || 48 ||
[Analyze grammar]

namaḥ sādhvīsvarūpāya śrīkāntāya sadātmane |
namo bhaktipralabhyāya sevāsādhyāya cakriṇe || 49 ||
[Analyze grammar]

svatantrastvaṃ cā'kṣareśo vartase muktakoṭiṣu |
tathā'trā''yāhi sākṣādvai divyamūrtiryathā'si naḥ || 50 ||
[Analyze grammar]

ityevaṃ bhajanaṃ cakruḥ rājā prajāśca sādhavaḥ |
taiḥ sahā'yaṃ kīrtayāmi nṛtyāmi ca hasāmi ca || 51 ||
[Analyze grammar]

bhuñje tiṣṭhāmi saṃyāmi niṣīdāmi vadāmi ca |
pibāmi cāpi jighrāmi rasayāmi svapimyapi || 52 ||
[Analyze grammar]

pramode cānandayāmi viharāmi namāmi ca |
praseve sādhuveṣo'haṃ sādhuṣu tanmakhotsave || 93 ||
[Analyze grammar]

gūḍharūpaṃ ca māṃ te tu naiva jānanti mādhavam |
sādhuṃ kaṃcit prajānanti kecanaiva samājake || 14 ||
[Analyze grammar]

tva tadā'bhūḥ satī sādhvī bālā śīlaparāyaṇā |
kāṣāyā'mbaraveṣā ca pratyakṣā gūḍhasadguṇā || 55 ||
[Analyze grammar]

gūḍharūpā gūḍhacihnā sādhvīsevāparāyaṇā |
sādhvīnāṃ maṇḍale tatra vyacaraḥ samavartanā || 56 ||
[Analyze grammar]

na tāḥ sādhvyaḥ prajānanti lakṣmīṃ tvāṃ gocarāmapi |
mama māyā tathā cāste svatantrā''varaṇātmikā || 57 ||
[Analyze grammar]

annasatraṃ makhasatraṃ tathā kīrtanasatrakam |
mādhavānte prapūrṇaṃ ca jātaṃ vai pūrṇacandrake || 28 ||
[Analyze grammar]

dine sāyaṃ kathāṃ cakrurmama māhātmyabodhinīm |
sādhavaścāpi satyaśca rājā prajā mahotsave || 59 ||
[Analyze grammar]

mama pūjāṃ tataścakrurniśi mūrtau suvastubhiḥ |
nīrājanaṃ tataścakruḥ puṣpāñjalīrdadustataḥ || 60 ||
[Analyze grammar]

bhojanāni pradaduśca tataḥ savādyanartanam |
kīrtanaṃ tālamānādyaiḥ susvaraistālikādibhiḥ || 61 ||
[Analyze grammar]

kiṃkiṇīghurghuraśabdaiścakrurjāgaraṇānvitāḥ |
tadā'haṃ kīrtanā''kṛṣṭaḥ prāvirāsaṃ hi nartakaḥ || 62 ||
[Analyze grammar]

nartakī tvaṃ bālikā vai bālo'haṃ ṣoḍaśābdikaḥ |
caturdaśā''bdikī tvaṃ ca suveśābhūṣaṇānvitā || 63 ||
[Analyze grammar]

māyūrapicchamukuṭā divyakuṇḍalaśobhanā |
nṛtyārhasarvaveṣāḍhyā prasannā nāṭyakovidā || 64 ||
[Analyze grammar]

ahaṃ cāpi tathārūpaḥ sarvayogyaparigrahaḥ |
sabhāyāṃ raṅgamadhye cāgato'lakṣyapradeśataḥ || 65 ||
[Analyze grammar]

na vai kaiścidahaṃ jñāto jñātā vā ca kuto nvimau |
cakitā nau vilokyā''san rājādyāste sabhājanāḥ || 66 ||
[Analyze grammar]

āvayorvai mahattejaḥ sabhāyāṃ prāsarattadā |
ānandamodasaukhyāni prāsaran vai samājake || 67 ||
[Analyze grammar]

miṣṭaṃ sveṣṭaṃ kāmitaṃ ca mahāsaukhyaṃ tadā'bhavat |
janānāṃ tvāvayoryogānnṛtyagītipratālanaiḥ || 68 ||
[Analyze grammar]

asmallīnāstadā sarve pratyayaikapratānitāḥ |
cākṣuṣamātravegāśca śravaṇākṛṣṭamānasāḥ || 69 ||
[Analyze grammar]

vyapaśyan nirnimeṣā māṃ tvāṃ divyāṃ śrīṃ śriyaḥpatim |
anantakoṭisūryābhamasaṃkhyacandraśobhanām || 70 ||
[Analyze grammar]

māṃ tvāṃ vyalokayan lokāḥ kṛpāluṃ ca kṛpānvitām |
kīrtanaṃ snehabhajanaṃ kāraṇaṃ satprasevanam || 71 ||
[Analyze grammar]

divyabhāvaḥ sadā satsu hetavo darśane hi nau |
athā'nṛtyanta bhaktānyo bhaktāścākṛṣṇamānasāḥ || 72 ||
[Analyze grammar]

paramānandamagnāśca dehātibhānavarjitāḥ |
sarveṣāṃ dehināṃ tatra darśanaṃ cāvayoḥ śubham || 73 ||
[Analyze grammar]

divyaṃ yathā'kṣare dhāmni tathā'bhavat kṣaṇaṃ tadā |
athānantaramevā'haṃ tejastiro vyadhāpayam || 74 ||
[Analyze grammar]

ākṛṣṭā vṛttayasteṣāṃ svāsthyamāptā yathendriyam |
tato nau nijatulyau te vyalokayantupasthitau || 75 ||
[Analyze grammar]

vinivṛttā drutaṃ nṛtyād gāyanāt kīrtanādapi |
mahāścaryabharā nemurdaṇḍavattvāṃ ca māṃ janāḥ || 76 ||
[Analyze grammar]

dadurmukhyāsanaṃ svarṇasiṃhāsanaṃ nṛpādayaḥ |
āvāṃ siṃhāsanasthau ca pu'pūjuste kṛtādarāḥ || 77 ||
[Analyze grammar]

candanairakṣataiścāpi puṣpairhāraiḥ sugandhibhiḥ |
rājādyā ratnahāraiśca sauvarṇaraśanādibhiḥ || 78 ||
[Analyze grammar]

mukuṭādyaiśca bhūṣābhirdhūpainaiṃvedyābhojanaiḥ |
miṣṭapānaiśca tāmbūlairnīrājanena saṃstavaiḥ || 79 ||
[Analyze grammar]

namaskāraiśca te sarve daṇḍavadbhiḥ punaḥ punaḥ |
jayaśabdairharṣanādairvetradhṛgghoṣaṇaistathā || 80 ||
[Analyze grammar]

sarve prasādayāmāsuratyarthaṃ tvāṃ ca māṃ tadā |
tuṣṭuvuḥ parayā prītyā jñātvā vai parameśvaram || 81 ||
[Analyze grammar]

sādhava ūcuḥ |
yatra kvāpi bhavejjanma paścātpuṇyapratāpataḥ |
bhavaccharaṇamāpannāḥ putrāḥ smo bhagavaṃstava || 82 ||
[Analyze grammar]

acyuto vai pitā yasya te tvacyutā bhavanti vai |
vayaṃ cā'cyutatāṃ prāptāḥ kṛpaiṣā śrīhare tava || 83 ||
[Analyze grammar]

suputreṣu ca divyeṣu kṛpayā tvaṃ samāgataḥ |
snehapātrāṇi saṃvīkṣya pratyakṣaḥ sā kṛpā'parā || 84 ||
[Analyze grammar]

athā'to'pi sadā satsu vāso yathā tanau tathā |
satāṃ madhye vasa kṛṣṇa kṛpeyaṃ pāramārthikī || 85 ||
[Analyze grammar]

yathā dhāmni tathā satsu maṇḍaleṣu nivāsanam |
sadā sādhusvarūpeṇa karotu paramāṃ kṛpām || 86 ||
[Analyze grammar]

sādhvya ūcuḥ |
mātarlakṣmi mahāmātastvā vayaṃ śaraṇāgatāḥ |
mokṣārthinyo brahmasādhvyo bhavatyāḥ putrikā vayam || 87 ||
[Analyze grammar]

mātṛvātsalyamatyantaṃ sutāsu tu nisargajam |
tatpuraskṛtya janani dadāsi darśanaṃ hi naḥ || 88 ||
[Analyze grammar]

abalānāṃ balopetaṃ bhāgyamadya pravartate |
divyatāṃ prāpya te yogānmuktatāṃ yāma eva ha || 89 ||
[Analyze grammar]

karuṇā te'pyatulyā'sti yatsādhvīṣu vibhāvanam |
tatrāpi cātikāruṇyaṃ yadi vāsaṃ prarocayeḥ || 90 ||
[Analyze grammar]

prārthanāmurarīkṛtya yatheṣṭaṃ prakarotviha |
anādiśrīkṛṣṇanārāyaṇājñayā'kṣareśvari || 91 ||
[Analyze grammar]

rājñī provāca |
dhanyāhaṃ mama putryaśca putrā rājyaṃ nṛpastathā |
prajā dhanyā mama lakṣmi yadatra darśanaṃ tava || 92 ||
[Analyze grammar]

kuru vāsaṃ sadā cā'tra tava sarva bhavatyapi |
dāsyahaṃ sarvadā te'smi vasa lakṣmi kṛpāṃ kuru || 93 ||
[Analyze grammar]

saṃsāre lābha evā'tra prāptaḥ sādhvīsamāgamaḥ |
bhavatyā darśanaṃ sākṣāt sa evānanyalābhakaḥ || 94 ||
[Analyze grammar]

rājovāca |
kulaṃ rājyaṃ dhanaṃ vaṃśaḥ sarvaṃ kṛṣṇa bhavatkṛte |
mayā'rpitaṃ kṛtaṃ kṛtsnaṃ tvadātmakaṃ tvadarthakam || 95 ||
[Analyze grammar]

kṛpeyaṃ darśanaṃ sākṣāttavā'tra satsamāgamāt |
prāptavyaṃ sarvamevā'dya prāptaṃ cātyantikaṃ phalam || 96 ||
[Analyze grammar]

sarvadā vasa me gehe kṛpāṃ kṛtvā pareśvara |
ityuktvā praṇanāmaiva pavāta pādayornṛpaḥ || 97 ||
[Analyze grammar]

tathāstvomiti taṃ coktvā nyavasaṃ sādhumaṇḍale |
anādiśrīsādhunārāyaṇaḥ sākaṃ tvayā priye || 98 ||
[Analyze grammar]

ākalpāntaṃ tataḥ sādhvīnārāyaṇyā'vasaṃ kṣitau |
smara tvāṃ māṃ tathā sarvaṃ cāvatārān parānapi || 99 ||
[Analyze grammar]

paṭhanācchravaṇāccāpi smaraṇānmuktimāvrajet |
prākaṭyaṃ me tavoktaṃ vai mokṣadaṃ kṛpayā'nvitam || 100 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne vedhasaḥ pañcatriṃśadvatsareṃ'śukramathanṛpaterbhaktyā'nādiśrīsādhunārāyaṇasya sādhvīnārāyaṇyā lakṣmyā saha prākaṭyamityādinirūpaṇanāmā navaviṃśatitamo'dhyāyaḥ || 29 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 29

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: