Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 28 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīpuruṣottama uvāca |
śṛṇu nārāyaṇīlakṣmi prākaṭyaṃ me tataḥ param |
vedhaso vatsare trayastriṃśe sasyā'bhidhe purā || 1 ||
[Analyze grammar]

kalpe triṃśattame tvekādaśe manvantare tathā |
meroḥ pūrve śvetakhaṇḍe'ruṇācalo'bhavadgiriḥ || 2 ||
[Analyze grammar]

yojanotsedha evāyaṃ daśayojanavistṛtaḥ |
jvālāgarbhaḥ sadā cāste vahnirasāḍhyakandaraḥ || 3 ||
[Analyze grammar]

na pārśve mānavāḥ santi nā'raṇyāni vanānyapi |
nadyastūṣṇapravāhā vai bhūmistvaṃgārasannibhā || 4 ||
[Analyze grammar]

varṣe varṣadvaye varṣā'ṣṭakottare śatābdake |
jvālāruṇācalo jvālāmayo bhavati sarvataḥ || 5 ||
[Analyze grammar]

vahnirasāḥ pravartante deśeṣu ca saritsvapi |
tatpratāpātpradahyanti dūradeśā api priye || 6 ||
[Analyze grammar]

mānavāḥ paśavaścāpi pakṣiṇo vyomacāriṇaḥ |
tāpoṣmaṇā pramūrchā''ptā vyasavaḥ saṃbhavanti vai || 7 ||
[Analyze grammar]

sasyānāṃ ca vanānāṃ ca vahnisekena bharjanam |
dūrasthānāṃ bhavatyeva phalapuṣpādināśakam || 8 ||
[Analyze grammar]

yāṃ diśāṃ prati vāyūnāṃ pravāhā yānti sā'nalāḥ |
śatayojanaparyantā deśā bhavanti bharjitāḥ || 9 ||
[Analyze grammar]

vahnisekamṛtā jīvāḥ pralayasthā bhavanti vai |
ekadā tu mahājhaṃjhāvāto babhūva cā'mbare || 10 ||
[Analyze grammar]

jvālāruṇā'calaścāpi vahnirūpo babhūva ha |
vahnijvāloṣmapūrāṇyāvahan pravāyuṇoditāḥ || 11 ||
[Analyze grammar]

ativegena pūrvasyāṃ śatayojanaveginaḥ |
meroḥ pārśve vasatayo lakṣaśo dehino'bhavan || 12 ||
[Analyze grammar]

uṣmaṇā dagdhadehāste mṛtāścirapravāhiṇā |
koṭiśo gajago'śvādyā nagarāṇi sahasraśaḥ || 13 ||
[Analyze grammar]

tatrā''sīnnagaraṃ svāminagaraṃ yojanāyatam |
prāyaśo mama bhaktaiścādhiṣṭhitaṃ pāvanairjanaiḥ || 14 ||
[Analyze grammar]

maṭhāśca sādhusādhvīnāṃ yatīnāmabhavan śubhāḥ |
brahmacaryavratānāṃ ca satīnāṃ dharmayoṣitām || 15 ||
[Analyze grammar]

āśramā bahavaścāsan japayajñakṛtāṃ tathā |
vaiṣṇavānāṃ yogināṃ ca karmaṭhānāṃ mahālayāḥ || 16 ||
[Analyze grammar]

babhūvuryatra devārthā devālayāḥ prasevinām |
madarthaṃ tapasā bhaktā yatrā''san vai videhinaḥ || 17 ||
[Analyze grammar]

mama lakṣyaparāstyaktamadarthasarvabhogakāḥ |
madālambanamātrāśca madārādhanatatparāḥ || 18 ||
[Analyze grammar]

madbhaktānāṃ maṇḍalānāṃ sevādharmaparāyaṇāḥ |
ātmasarvasvasampatsannivedino madātmakāḥ || 19 ||
[Analyze grammar]

sādhyabhaktiparāḥ sarve sādhanasthāstu cālpakāḥ |
evaṃvidhe'tra nagare jvālānaloṣmaṇā drutam || 20 ||
[Analyze grammar]

yogābhyāsavihīnāstu bhaktāḥ samantato mṛtāḥ |
yogajñāḥ sādhavaḥ satyo brahmabhāvavibhāvitāḥ || 21 ||
[Analyze grammar]

sasmarurmāṃ yatra tatrā'nādikṛṣṇanarāyaṇam |
parabrahmā'kṣarā'tītaṃ śrīkāntaṃ puruṣottamam || 22 ||
[Analyze grammar]

tuṣṭuvuḥ ruddhamarutaścaikatānena yojitāḥ |
rakṣa rakṣa parabrahmā''ntarātman puruṣottama || 23 ||
[Analyze grammar]

sarvasvāmin samāgaccha rakṣa jvālānalādasūn |
ityevaṃ tvekatānaiścābhyarthitastīvrabhaktibhiḥ || 24 ||
[Analyze grammar]

tūrṇaṃ sākaṃ tvayā lakṣmyā jīvoddhāraṇahetave |
gocaro'hamabhavaṃ vai gṛhe gṛhe jane jane || 25 ||
[Analyze grammar]

mama brahmahradasyaivā'mṛtabinduṃ samakṣipam |
ahaṃ jvālā'nalādrau ca vyomamārgeṇa vai drutam || 26 ||
[Analyze grammar]

vahnirlayaṃ gataścāpi jvālā śaityaṃ samāvahan |
auṣṇyaṃ pariṇataṃ śaitye dāhaśāntikaraṃ tadā || 27 ||
[Analyze grammar]

śaityāmṛtaṃ tu vātena yān yān mṛtānhi dehinaḥ |
sthāvarān jaṃgamāṃścāpi samaspṛśattadā ca te || 28 ||
[Analyze grammar]

navajīvanamāsādyā''nanditā jīvino'bhavan |
cvālāruṇā'calaḥ so'pi brahmahradāmṛtā'nvayāt || 29 ||
[Analyze grammar]

śītāmṛtācalo jātaḥ kṣaṇātpariṇato'bhavat |
ākalpāntaṃ tathaivā''sīt parvato'mṛtaśītalaḥ || 30 ||
[Analyze grammar]

bhaktaiśca yogibhiḥ sarvairyatibhirbrahmaśīlibhiḥ |
sādhubhiśca satībhiśca sādhvībhistyāgibhistathā || 31 ||
[Analyze grammar]

vaiṣṇavairmānavaiścāpi dṛgagre'haṃ nibhālitaḥ |
prārthitastatra vai nityaṃ sthātuṃ bhakteṣu rakṣakaḥ || 32 ||
[Analyze grammar]

pūjito vanditaścāpi nyavasaṃ vai tvayā saha |
tasmin vai svāminagare'nādisvāminarāyaṇaḥ || 33 ||
[Analyze grammar]

svāminyā ca tvayā lakṣmyā sahitaḥ puruṣottamaḥ |
ityevaṃ svāminīśriṃ svaṃ prākaṭyaṃ kathitaṃ tava || 34 ||
[Analyze grammar]

smara tvaṃ svāminī lakṣmi svāmipattanarakṣakam |
anādiśrīsvāminārāyaṇaṃ śrīpuruṣottamam || 35 ||
[Analyze grammar]

sārdhaṃ tvayā rakṣayitryā hyanādisvāminīśriyā |
paṭhanācchravaṇāccāpi hyāpadbhyo rakṣaṇaṃ bhavet || 36 ||
[Analyze grammar]

athā'nyasmin pāśavākhye catustriṃśe tu vatsare |
vedhasaḥ saptaṣaṣṭyūrdhvatriśate kalpake purā || 37 ||
[Analyze grammar]

dvādaśe ca manau bhūmau yugalaṃ dvijajātikam |
pāvanaṃ bhaktimallakṣmyā āsīt kauśeyake pure || 38 ||
[Analyze grammar]

anapatyā dvijapatnī nāmnā nirvāṇikā satī |
dvijaṃ kṣmācolakākhyaṃ svaṃ patiṃ prāha sukhārthinī || 39 ||
[Analyze grammar]

dāridryaṃ vartate nityaṃ cullī cāndrāyaṇe sthitā |
dantā vrataṃ niraśanaṃ prakurvanti nirāmayāḥ || 40 ||
[Analyze grammar]

gṛhe dhūmro na cāyāti yātrāyāṃ pragato yathā |
vahnirlajjānvito bhūtvā darśanaṃ na dadātyapi || 41 ||
[Analyze grammar]

gatā tīrthe jantavaśca gṛhāt pipīlikādayaḥ |
kapāṭasya pidhāne'pi prayojanaṃ na vidyate || 42 ||
[Analyze grammar]

dvāraṃ coddhāṭitaṃ nityaṃ svargadvāraṃ yathā śubham |
śālā''ste mālikāyuktā kevalā rāgavarjitā || 43 ||
[Analyze grammar]

apādo'pi samāyāto mokṣo vipra gṛhe tava |
ahaṃ māyāsvarūpā'pīdānīṃ jaṃjālavarjitā || 44 ||
[Analyze grammar]

nirguṇe tvadgṛhe cāsmi nairguṇyaṃ samupāśritā |
jīvato'pi nirālambā sthitiste vartate dvija || 45 ||
[Analyze grammar]

sālambā'haṃ nirālambā jātā'smi niṣparigrahā |
aho bhāgyasya māhātmyaṃ saguṇo nirguṇāyate || 46 ||
[Analyze grammar]

bhūtvā bhūtvā vilīyante cāśā nirvāṇadarśanāḥ |
kākāḥ kapotāścaṭakāḥ śvāno mṛgāśca mūṣikāḥ || 47 ||
[Analyze grammar]

biḍālādyā na cāyānti gṛhaṃ nau vai kvacit pate |
nirastasarvasaubhāgye ko nivaset savāsanaḥ || 48 ||
[Analyze grammar]

kaṇḍanī peṣaṇī nāsti mārjanī nāsti khaṭvikā |
sūryabhāsā divā dīptaṃ niśi candragrahādibhiḥ || 49 ||
[Analyze grammar]

brahmadhāmasamaṃ vipra gṛhaṃ svargaṃ prabhāsate |
jaṭā naisargikī nau ca dyotate yoginījaṭā || 50 ||
[Analyze grammar]

aho daivasya daurātmyaṃ saṃsāre cāpyasāratā |
satyāmapi gṛhalakṣmyāṃ bhāgyalakṣmīrna vidyate || 51 ||
[Analyze grammar]

alakṣmīkagṛhaṃ satyaṃ brahmadhāmāyate sadā |
etādṛśaṃ gṛhaṃ vipra cāvayorvidyate'calam || 52 ||
[Analyze grammar]

bhālaṃ bhāgyaṃ bhogajātaṃ bhakṣyaṃ bhāsā na santi vai |
tato'vaśyaṃ yogisevyaṃ gṛhaṃ te rājate dvija || 53 ||
[Analyze grammar]

gṛhisevyaṃ na caivā''ste lakṣmyā hīnaṃ ca nirguṇam |
tanmayā cintyate nityaṃ lakṣmīryathā gṛhe mama || 54 ||
[Analyze grammar]

samāgacchettathā lakṣmyā ārādhanā pate mayā |
kartavyā vratayoginyā sampadvanme gṛhaṃ bhavet || 55 ||
[Analyze grammar]

ityarthito nijasvāmī tathā'stvevaṃ jagāda tam |
sā'pi lakṣmīvrataṃ cakre vārṣikaṃ dugdhabhojanā || 56 ||
[Analyze grammar]

śete pṛthvyāṃ brahmacaryaparāyaṇā nirāsanā |
karoti jāgaraṃ cārdharātriṃ yāvat tataḥ sukham || 57 ||
[Analyze grammar]

nidrāti bhajate lakṣmi lakṣmi lakṣmīti vai hṛdā |
prātarnadyāṃ sadā snāti sā''rdravastrā gṛhaṃ prati || 58 ||
[Analyze grammar]

samāgatyā'rcanaṃ lakṣmyāḥ karoti padmapuṣpakaiḥ |
aṣṭottaraśatairnityaṃ dhūpadīpādibhistathā || 59 ||
[Analyze grammar]

nīrājanaṃ karotyeva sugandhaṃ cārpayatyapi |
naivedyaṃ dugdhapākādi samarpayati polikāḥ || 60 ||
[Analyze grammar]

aṣṭottaraśatapradakṣiṇāni bhramati śriyam |
mṛnmūrtiṃ śrīṃ namaskṛtyāvartayatyeva mālikāḥ || 61 ||
[Analyze grammar]

lakṣmi śri kamale padme rame nārāyaṇīndire |
hiraṇmayi mahālakṣmi īśvari parameśvari || 62 ||
[Analyze grammar]

kṛṣṇe hariṇi dravyākhye vaiṣṇavi puruṣottami |
sampadrūpe bhagavati haridāsi haripriye || 63 ||
[Analyze grammar]

brāhmi vaikuṇṭhike smṛddhe śālagrāmi trayodaśi |
cakriṇi padmini bindvi cābdhije svarṇarūpiṇi || 64 ||
[Analyze grammar]

gośakṛdvāsini brahmahṛdayasthe dhaneśvari |
ṛtambhare plakṣavāse māye me māta īśvari || 65 ||
[Analyze grammar]

amāye meruputri tvaṃ dhṛte raudri praśātani |
kaumudi bhūyasi devavīthi cā''nantike kale || 66 ||
[Analyze grammar]

ārṣi jyotsne śive śārdūlike saraḥprabhadrike |
sarvabhadre svatantre ca jaye sudarśani mate || 67 ||
[Analyze grammar]

jalanārāyaṇi svadhātmaje ca mākṣiki sati |
puṇḍarīki ratnike ca kṛpāvati ca bhaktije || 68 ||
[Analyze grammar]

ardhaśri pippale cā'rdhordhve vaṭi pīṭhike'cyute |
rājarājñi naiṣṭhikīśri śaivi svāmini kānaki || 69 ||
[Analyze grammar]

nirvāṇike brahmaśakti cātmātmike'ntarātmike |
cañcadrūpe cañcale ca sattvaprakarṣiṇi prabhe || 70 ||
[Analyze grammar]

śrīvatse yantrike caindri jayanti maṇḍalātmike |
sarvatobhadrike padmaśile prajñe tathā'kṣari || 71 ||
[Analyze grammar]

śrāṃgārike bhāgyarūpe siddhe śānte'vatāriṇi |
aṃśe pare ca vibhavi kale'rce bhūmni dhāmini || 72 ||
[Analyze grammar]

janani kāriṇi ramye devīśvarīśvarīśvari |
muktānike parabrahmapatni prapoṣike kriye || 73 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇapatni hyanādini |
evaṃ tvaṣṭādaśayuktaśatābhidhānike mayi || 74 ||
[Analyze grammar]

kṛpāṃ kṛtvā samāyāhi madgṛhe vaibhaveśvari |
sarvagandhe sarvarase sarvarūpe surūpiṇi || 75 ||
[Analyze grammar]

sarvasparśe sarvaśabde samāgaccha gṛhe mama |
sarvānande sarvasaukhye sarvade smṛddhivardhini || 76 ||
[Analyze grammar]

anantoddhārasaṃśakte samāyāhi gṛhe mama |
dāridryaduḥkhasaṃhantri hyalakṣmīdūrakāriṇi || 77 ||
[Analyze grammar]

kīrtitejovardhayitri sukhayitri svasatrjuṣām |
bhaktāyā me gṛhe lakṣmi śri samāyāhi śobhane || 78 ||
[Analyze grammar]

ityevaṃ sā prārthayattvāṃ nirvāṇikā dvijapriyā |
śrutvā tvaṃ vīkṣya bhaktiṃ ca prasannā'cintayaḥ priye || 79 ||
[Analyze grammar]

tadgṛhe gantumevā'pi dātuṃ ca darśanaṃ hyapi |
madājñāṃ tvaṃ samādāya yātā nirvāṇikālayam || 80 ||
[Analyze grammar]

gocarā purataḥ sthitvā'bhavastatra tato'vadaḥ |
nārāyaṇaṃ vinā naiva sthāsyāmyatra gṛhe tava || 81 ||
[Analyze grammar]

tamārādhaya mātarvai mādhavaścāgamiṣyati |
ityuktvā tvaṃ tirobhāvaṃ gatā tasyāstu varṣmaṇi || 82 ||
[Analyze grammar]

putrīrūpā surūpā tvamajāyathāḥ sukanyakā |
tayā cārādhitaścāhaṃ savanākhyadrumāttataḥ || 83 ||
[Analyze grammar]

prāvirāsaṃ yuvā divyasvarūpaḥ parameśvaraḥ |
anādiśrīkṛṣṇanārāyaṇaḥ śrīpuruṣottamaḥ || 84 ||
[Analyze grammar]

śaṃkhacakragadāpadmadharaścojjvalakāntimān |
anādiśrīsāvanadrunarāyaṇābhidhānakaḥ || 85 ||
[Analyze grammar]

bhikṣāṃ yayāce tasyāśca mātā te me dadau tadā |
vivāhavidhinā tvāṃ vai sarvasaubhāgyasundarīm || 86 ||
[Analyze grammar]

tato nirvāṇikā māṃ ca tvāṃ ca rarakṣa sarvadā |
nije gṛhe sevamānā kṣmācolasyā''jñayā priye || 87 ||
[Analyze grammar]

ahaṃ pṛthvyāṃ tato vāsaṃ cākalpaṃ pracakāra ha |
nairvāṇikīśrīsameto dharmamasthāpayan kṣitau || 88 ||
[Analyze grammar]

nirvāṇikāgṛhaṃ samyagbhṛtaṃ tato hyajāyata |
vivāhe devadeveśairarpitāni bahūnyapi || 89 ||
[Analyze grammar]

ratnāni kalpapātrāṇi dhenavaḥ kalpavallikāḥ |
vimānāni mandirāṇi vibhūṣaṇāni vai tadā || 90 ||
[Analyze grammar]

ambarāṇi vicitrāṇi śayyāḥ sāstaraṇāstathā |
sauvarṇāsanaparyaṃkapreṃkhādolādikāstathā || 91 ||
[Analyze grammar]

dhanāni maṇimāṇikyamauktikāni śubhāni ca |
hārān kṣetrāṇi vāṭīśca mahodyānāni vai tathā || 92 ||
[Analyze grammar]

hastyaśvavṛṣabhāṃścāpi dāsadāsīśatāni ca |
evaṃ smṛddhaṃ gṛhaṃ te cāgamenā'bhūnmahodayam || 93 ||
[Analyze grammar]

sauvarṇakalaśaiḥ rājacchṛṃgaṃ yathendramandiram |
evaṃ tava nimittena prākaṭyaṃ mama vai tadā || 94 ||
[Analyze grammar]

abhūllakṣmi smara sarvaṃ prākaṭyaṃ sukhasampadaḥ |
anye'pyaṃśā'vatārādyā mamā'bhavannasaṃkhyakāḥ || 95 ||
[Analyze grammar]

sarvān jānāmyahaṃ nārāyaṇīśri nā'pare janāḥ |
yadgṛhe'haṃ nivasāmi tadgṛhaṃ dhāmasadṛśam || 96 ||
[Analyze grammar]

mukteśvarādigamyaṃ ca tīrthā''vāsaṃ bhavatyapi |
supāvanaṃ satāṃ kṣetraṃ tadbhavatyeva sarvadā || 97 ||
[Analyze grammar]

yajñānāmavatārāṇāṃ vāsarūpaṃ bhavatyapi |
dhāmānyapi ca sarvāṇi mannivāse vasantyapi || 98 ||
[Analyze grammar]

ityevaṃ mama vāsena bhuktirmuktiḥ kare sthitā |
vartate tatra lokānāṃ paṭhanācchravaṇādapi || 99 ||
[Analyze grammar]

smaraṇāt sarvasiddhiśca jāyate nātra saṃśayaḥ |
vratānāṃ puṇyamutkṛṣṭaṃ yāvatāmapi jāyate || 100 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne vedhasastrayastriṃśadvatsare jvālā'ruṇācalavahnirasairdahyamānānāṃ svāminagarasthānāṃ prajānāṃ rakṣārtham anādiśrīsvāminārāyaṇasya svāminīśrīsahitasya prākaṭyaṃ catustriṃśadvatsare nirvāṇikāviprāṇyā lakṣmyā aṣṭādaśottaraśatanāmabhirārādhitayā lakṣmyā sākam anādiśrīsāvananārāyaṇasya prākaṭyamiti cetinirūpaṇanāmā'ṣṭāviṃśatitamo'dhyāyaḥ || 28 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 28

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: