Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 27 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīpuruṣottama uvāca |
śṛṇu nārāyaṇāśri tvaṃ paraṃ tasmāt kathāmṛtam |
prākaṭyaṃ me yathā te ca dvātriṃśe parameṣṭhinaḥ || 1 ||
[Analyze grammar]

kalpadruvatsare ṣaṭpaṃcāśatkalpe'ṣṭame manau |
ekadā vai kuberasya yakṣaḥ suvarṇamālikaḥ || 2 ||
[Analyze grammar]

yayau svarge vihartuṃ ca tato viṣṇupuraṃ yayau |
satyalokaṃ tato vīkṣya dikpālānāṃ tathālayān || 3 ||
[Analyze grammar]

vīkṣya yamālayaṃ draṣṭuṃ yayau saṃyamanīṃ purīm |
tāvattasyā''yuṣaścā'nto jāto mṛtyuṃ gato hi saḥ || 4 ||
[Analyze grammar]

yakṣasya yamarājaḥ prā'kārayaccāntimāṃ kriyām |
jñātvā kubero yakṣasya maraṇaṃ vai yamālaye || 5 ||
[Analyze grammar]

yamadūtairmāritaścetyamanyata tato ruṣā |
jvalan sainyena sahito yamasthalyāṃ svayaṃ yayau || 6 ||
[Analyze grammar]

yodhayāmāsa bahudhā yamena saha vai tadā |
yamaṃ jitvā svarṇamālaṃ nināya svagṛhaṃ prati || 7 ||
[Analyze grammar]

atha rājā yamastūrṇamāhvayāmāsa nirṛtim |
rākṣasaṃ sainyasahitaṃ nirṛto'pi talasthitān || 8 ||
[Analyze grammar]

pātālādinivāsāṃśca rākṣasān yuddhaśālinaḥ |
koṭyarbudā'bjasaṃkhyānāhvayāmāsa svapakṣagān || 9 ||
[Analyze grammar]

kuberaṃ tasya rājyaṃ ca jetuṃ yayuśca te tataḥ |
yuddhavādyānyavādyantā'lakāyāḥ sannidhau hi khe || 10 ||
[Analyze grammar]

jñātvā kuberakastvetanniryayau yakṣakoṭibhiḥ |
yuddhaṃ tvākasmikaṃ tatrā'bhavat sarvavināśakam || 11 ||
[Analyze grammar]

yāmyadūtairhatā yakṣāḥ koṭiśo rākṣasaistathā |
kubero'pi hataḥ kaṇṭhād dvedhā yamena vai tadā || 12 ||
[Analyze grammar]

kuberarājyaṃ sarvaṃ svāyattīkṛtaṃ yamena tu |
nirṛtena tathā rājye rākṣasā niyatīkṛtāḥ || 13 ||
[Analyze grammar]

atha yakṣāḥ pare kecit trastāḥ śrīśānadikpatim |
indraṃ varuṇaṃ vāyuṃ ca gatvā nyavedayaddhi tat || 14 ||
[Analyze grammar]

te sarve tvāyayustūrṇaṃ kuberanagarīṃ prati |
dṛṣṭvā te dharmarājaṃ vai tathā nirṛtamityapi || 15 ||
[Analyze grammar]

īśāno nijaśiṣyasya kuberasya ca pakṣagaḥ |
vairaniryātanārthaṃ vai yuddhaṃ cakre hi dāruṇam || 16 ||
[Analyze grammar]

mahendro'pi tathā vahnirvāyurvaruṇa ityapi |
kuberapakṣamādāya yuddhaṃ cakruryamena te || 17 ||
[Analyze grammar]

atha sūryaḥ svaputrasya yamasya pakṣamāvahan |
svarbhānuśca tathā śaniścaraścānye'pi rākṣasāḥ || 18 ||
[Analyze grammar]

yamapakṣaṃ parigṛhya yuddhaṃ dadurmaholbaṇam |
koṭiśaśca gaṇāstatra surā yakṣā hatāḥ punaḥ || 19 ||
[Analyze grammar]

abhyastayuddhakarmāṇo yāmyā jayaṃ gatāḥ punaḥ |
rākṣasā lebhire yuddhe vijayaṃ yāmyapakṣagāḥ || 20 ||
[Analyze grammar]

krūrāśca krūrakarmāṇo lohaghṛṣṭakarādayaḥ |
loṣṭhā'gniśastrayantrāstrakovidā nirghṛṇā yamāḥ || 21 ||
[Analyze grammar]

mārayāmāsuratyarthaṃ vāyuṃ cendraṃ jalādhipam |
īśānaṃ cānalaṃ cāpi bhagnāste naṣṭasainyakāḥ || 22 ||
[Analyze grammar]

hāhākāro mahānāsījjagatyāṃ sarvaśastadā |
devāstrastā yayuḥ satyaṃ gahvarāṇyapare tathā || 23 ||
[Analyze grammar]

pṛthvyāṃ svarge ca sarvatra balaṃ pātālavāsinām |
dikpālānāṃ pradeśeṣu tvabhavad vardhitaṃ tadā || 24 ||
[Analyze grammar]

lakṣmi tadā'ntarīkṣaṃ vai cakampe sarvato diśaḥ |
dikpālānāṃ vivādeṣu bhṛtyakoṭyo hatā mṛtāḥ || 25 ||
[Analyze grammar]

yamarājo'bhavad rājā cā'lakāyāḥ samantataḥ |
astitvaṃ vai kuberasya niṣkāsitaṃ samantataḥ || 26 ||
[Analyze grammar]

nirṛtāḥ rākṣasāḥ sarve yamāścārkaḥ śanistathā |
rāhuścā'nye pare cāpi babhūvuḥ svabalaidhitāḥ || 27 ||
[Analyze grammar]

svatantrā iva trailokyāṃ ghnanti virodhaśālinaḥ |
niṣkāsayanti cā'namrān devādīn nijavāsataḥ || 28 ||
[Analyze grammar]

evaṃ jātaṃ svargaloke cā'vyavasthaṃ mitho'pi ca |
dikpālānāṃ balaṃ naṣṭaṃ yamadaṇḍasya sannidhau || 29 ||
[Analyze grammar]

indrājñāyāṃ na vartante sūryacandrādayo'pare |
surāstadāśritāścāpi svargaṃ vai paragaṃ hyabhūt || 30 ||
[Analyze grammar]

athaivaṃ vīkṣya kamale īśānendrānalānilāḥ |
varuṇaśca pare devā mahendragṛhamāyayuḥ || 31 ||
[Analyze grammar]

cakruśca mantraṇāṃ tatra kiṃkartavyavihīnakāḥ |
brahmāṇaṃ sasmaruścāpi viṣṇuṃ sasmarurīśvarāḥ || 32 ||
[Analyze grammar]

śeṣaṃ prasasmaruścāpyāyayuste parameśvarāḥ |
śuśruvuste kuberasya nāśaṃ cānyaparājayam || 33 ||
[Analyze grammar]

vijayaṃ dharmarājasya śokaṃ cakruḥ kṣaṇaṃ tadā |
dharmarājagṛhe tatrā'nyāyo naiva bhavediti || 34 ||
[Analyze grammar]

kāraṇaṃ sarvamevā'pi jñātvā yakṣasya vai mṛtim |
nyāyyāmanyāyamālambya kuberasya tu yodhanam || 35 ||
[Analyze grammar]

kampayitvā śirāṃsyete menire na jayaṃ punaḥ |
yatrā'nyāyo na vijayastatra saṃbhavati kvacit || 36 ||
[Analyze grammar]

kuberasyā'nyāyabhāktve mṛtyuścā'yaṃ na saṃśayaḥ |
caturdaśānāṃ lokānāṃ dehināṃ nāyako yamaḥ || 37 ||
[Analyze grammar]

āyuṣyānte nayatyeva tatra kā paridevanā |
indraṃ vāyuṃ jaleśaṃ ceśānaṃ vahniṃ tayeśvarān || 38 ||
[Analyze grammar]

nayatyeva yameśo vai kā kathā'nyasya vai mṛteḥ |
tasmād yamāya devāya devo vai vijayo'tra ha || 39 ||
[Analyze grammar]

asmābhistu pramantavyaḥ parājayo'tra karmaṇi |
kubero dikpatirbhūtvā tvanyāyaṃ kurute yadi || 40 ||
[Analyze grammar]

tatpakṣāṇāṃ hi sarveṣāṃ duḥkhaṃ syād vardhitaṃ punaḥ |
tasmādatra na viṣṇośca śeṣasya vedhaso'pi ca || 41 ||
[Analyze grammar]

anyeṣāmapi cāturyaṃ jayameṣyati vai surāḥ |
atastatra na gantavyaṃ yatrā''ste yamarāṭ svayam || 42 ||
[Analyze grammar]

alakāyāṃ viśeṣeṇa sarvanāśāya bho surāḥ |
kintu devādhidevānāmīśvarāṇāṃ maheśvaraḥ || 43 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaḥ śrīpuruṣottamaḥ |
akṣarādhipatiḥ śrīśaḥ śrīhariḥ parameśvaraḥ || 44 ||
[Analyze grammar]

smartavyastvatra vāde vai nirṇayaṃ sa vidhāsyati |
indragṛhe mahāsatraṃ kurvantu prajayātmakam || 45 ||
[Analyze grammar]

parameśasya bho devāḥ svayamāyāsyati prabhuḥ |
ityuktāste harādyāśca devā indrālaye tadā || 46 ||
[Analyze grammar]

japasatraṃ pracakruśca deveśvarāśca sarvaśaḥ |
harekṛṣṇa hareviṣṇo parameśa parātpara || 47 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇa rakṣa pareśvara |
satataṃ kīrtanaṃ cakrurdevānāṃ pūrṇavatsaram || 48 ||
[Analyze grammar]

indrasya vatsarānte śrīhariścā'haṃ samāyayau |
gocaraḥ sarvadevānāṃ śaṃkhacakrādimān prabhuḥ || 49 ||
[Analyze grammar]

tvayā sākaṃ tadā lakṣmyā sarvabhūṣāḍhyayā priye |
devā māmanusaṃvīkṣyāścarthaparāḥ susatvaram || 50 ||
[Analyze grammar]

utthāya nemurbahudhā cakruśca pūjanaṃ mama |
madhuparkaṃ daduścāpi satkāraṃ ca dadhustataḥ || 51 ||
[Analyze grammar]

mahāsanaṃ dadustatropāviśaṃ ca tvayā saha |
nyavedayaṃśca te sarvamudantaṃ dhanarakṣiṇaḥ || 52 ||
[Analyze grammar]

yakṣāṇāṃ nāśanaṃ cāpi nijānāṃ ca parājayam |
yamasya vijayaṃ cāpi svarge svatantratāṃ tathā || 53 ||
[Analyze grammar]

avyavasthā ca deveṣu śuśrāvā'haṃ ca padmaje |
kṣaṇaṃ dhyānaṃ tadā kṛtvā'vocaṃ dikpālakānidam || 54 ||
[Analyze grammar]

bhavadbhirvai mayā sākaṃ gantavyaṃ yatra vai yamaḥ |
kuberasya nagaryāṃ hi sarvaṃ saukhyaṃ bhaviṣyati || 55 ||
[Analyze grammar]

sāmnā vādasya sarvasya neṣye'ntaṃ prasukhāvaham |
ityuktvā'haṃ tvayā sākaṃ sarvairdevagaṇaiḥ saha || 56 ||
[Analyze grammar]

agacchaṃ tvalakābhūmau yamanaiṛtasannidhau |
śrutvā māṃ sa tu tūrṇaṃ vai trastamanā upāyayau || 57 ||
[Analyze grammar]

padbhyāṃ matsannidhau lakṣmi bhayaṃ prāpā'pyacintayam |
pādaprakṣālanaṃ cakre papau vāryamṛtaṃ mama || 58 ||
[Analyze grammar]

svāgataṃ pradadau cāpyāsanaṃ vādyānyavādayat |
dāsavat sarvadevānāṃ paśyatāṃ prajagāda mām || 59 ||
[Analyze grammar]

aparāddhaṃ mayā kṛṣṇa kubero mārito mayā |
nagarīyaṃ kṛtā vaśyā kṣamasva puruṣottama || 60 ||
[Analyze grammar]

anyāyamārgiṇāṃ daṇḍo'vaśyaṃ bhavati keśava |
yadyahaṃ syāṃ tathā tarhi daṇḍo mayyapi dhīyatām || 61 ||
[Analyze grammar]

ityuktvā śaraṇaṃ prāpya papāta pādayormama |
anyāyena vihīnasya daṇḍo naiva hi yujyate || 62 ||
[Analyze grammar]

kubero'yaṃ mārito yat tanna yogyaṃ bhavediha |
yakṣeśvaro jīvanīyo jīvanīyā gaṇā api || 63 ||
[Analyze grammar]

surādyā jīvayitavyā ye hatā āhave yama |
kuberasya purī tasmai dātavyā punareva ha || 64 ||
[Analyze grammar]

tvayā dharma pragantavyaṃ yamarājapurīṃ prati |
saṃyamanīṃ sadā rakṣa mā'nyagṛdhnāṃ samācara || 65 ||
[Analyze grammar]

ityuktaśca mayā dharmarājo'yācata vai kṣamām |
padaṃ kauberakaṃ tyaktvā prasthānamakarot tataḥ || 66 ||
[Analyze grammar]

mayā lakṣmi kuberasyā''vāhanaṃ tatra vai punaḥ |
kṛtaṃ mānasaputro me jajñe dhanādhipastataḥ || 67 ||
[Analyze grammar]

vaiṣṇavaḥ paramo bhakto yakṣāśca jajñire punaḥ |
anye mṛtāḥ surāḥ sarve jajñire mānasā mama || 68 ||
[Analyze grammar]

sutā devādayaste vai māmānarcurmudānvitāḥ |
mayā'rpitaṃ kuberāya mānasāya padaṃ punaḥ || 69 ||
[Analyze grammar]

tenā'rthitastadā cā'haṃ nityavāsārthameva ha |
svarṇavatyāṃ nagaryāṃ vai nyavasaṃ svarṇavarṇavān || 70 ||
[Analyze grammar]

śaṃkarādyāḥ pūjayitvā yayuste svapadāni hi |
yamo yayau yāmyapadaṃ cā'nye yayurnijālayān || 71 ||
[Analyze grammar]

kuberasya navīne tūdbhave tasya mahotsavaḥ |
mayā kṛtaḥ svarṇapuryāṃ pūjito vardhitastathā || 72 ||
[Analyze grammar]

tvaṃ sadā kānakīlakṣmīrmayā sākaṃ virājitā |
anādiśrīsvarṇanārāyaṇena sārdhamīśvarī || 73 ||
[Analyze grammar]

ākalpāntaṃ nyavasaṃ vai svarṇavatyāṃ pareśvaraḥ |
anādiśrīkṛṣṇanārāyaṇaḥ śrīpuruṣottamaḥ || 74 ||
[Analyze grammar]

sarveṣāṃ lokapālānāṃ dikpālānāṃ niyāmakaḥ |
sarvarakṣākaraḥ sākṣācchrīpatiḥ parameśvaraḥ || 75 ||
[Analyze grammar]

smara lakṣmi suvarṇe tvaṃ prākaṭyaṃ me ca te tadā |
rājarājeśvarīrūpaṃ sarvānandapariplutam || 76 ||
[Analyze grammar]

atha sūryādayaścānye devā yamānugā api |
kṣamāpya māṃ bhajante sma svarṇanārāyaṇaṃ tataḥ || 77 ||
[Analyze grammar]

hiraṇyavarṇaṃ puruṣaṃ svarṇaśmaśruṃ yamārdanam |
dikpālānāṃ niyantāraṃ vinetāraṃ virodhinām || 78 ||
[Analyze grammar]

kleśānāṃ śāntikartāraṃ dātāraṃ sampadāṃ tathā |
dagdhāraṃ pāpapuñjānāṃ hartāraṃ vipadāṃ ca mām || 79 ||
[Analyze grammar]

pūjayanti hi devādyāḥ parameśaṃ sanātanam |
paravrahmā'kṣarātītaṃ satpatiṃ muktasevitam || 80 ||
[Analyze grammar]

paṭhanācchravaṇāccāsya smaraṇādapi muktibhāg |
bhuktibhāgapi jāyeta svarṇaśri nā'tra saṃśayaḥ || 81 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne vedhaso dvātriṃśe vatsare yamena māritasya kuberasyojjīvanārtham anādiśrīsvarṇanārāyaṇasya kānakīśrīsahitasya prākaṭyamityādinirūpaṇanāmā saptaviṃśatitamo'dhyāyaḥ || 27 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 27

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: