Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 26 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīpuruṣottama uvāca |
śṛṇu nārāyaṇīśri tvaṃ prākaṭyaṃ me tataḥ param |
vedhaso mānavākhye vai caikatriṃśe tu vatsare || 1 ||
[Analyze grammar]

kalpe tu ṣaṭśate trayodaśe manau tadā purā |
brahmaṇaḥ pṛṣṭhanimnā'dhobhāgānmalimaso'suraḥ || 2 ||
[Analyze grammar]

hallakā''khyo babhūvā'pi śavabhakṣo bhayaṃkaraḥ |
tapastepe mahāghoraṃ cārdhakalpaṃ hi dāruṇam || 3 ||
[Analyze grammar]

brahmā tutoṣa ca tato gocaro'syā'bhavad bhuvi |
asuro mṛttikābhūto vallīvṛkṣādhirohitaḥ || 4 ||
[Analyze grammar]

asthimṛdastitāmātro yatrā''sīt tatra viśvasṛṭ |
gatvā jalenā'bhiṣicya drumānutsārya pārśvataḥ || 5 ||
[Analyze grammar]

mṛttikādrumūlabhāgāt hallakaṃ cā'bhyajīvayat |
vallīpādaśarīraśca haridvarṇo'tidurbalaḥ || 6 ||
[Analyze grammar]

śmaśrulo vedhasaḥ putrastūttasthau mūlajālakāt |
vedhasaṃ jīvayantaṃ svaṃ vīkṣya neme'tibhāvataḥ || 7 ||
[Analyze grammar]

yayāce'pi varaṃ śreṣṭhaṃ kālasaṃhārakārakam |
kālaṃ vā kālarūpaṃ vā saṃhārakaṃ hi dehinām || 8 ||
[Analyze grammar]

saṃhārayāmyahaṃ caivaṃ varaṃ dehi pitāmaha |
brahmā prāha varaścā'yaṃ me balādatiricyate || 9 ||
[Analyze grammar]

nā'haṃ dātuṃ samartho'smi kālādhīno'smyahaṃ yataḥ |
hallakastu tadā prāha dehi cet taṃ na cā'param || 10 ||
[Analyze grammar]

tapaḥ kariṣye satataṃ tadarthaṃ vai pitāmaha |
kālaṃ hantuṃ samartho vai kaścideva hariṃ vinā || 11 ||
[Analyze grammar]

naivā'sti sṛṣṭijo vyaktiviśeṣo'pi kathaṃcana |
ato hallaka yadvacmi śṛṇu te yadi rocate || 12 ||
[Analyze grammar]

kālasya khalu rūpāṇi bahūni santi sṛṣṭiṣu |
teṣvekasyaiva rūpasya sakṛt hantā bhaviṣyasi || 13 ||
[Analyze grammar]

yadi te rocate tvetattadā gṛhāṇa me varam |
ityukto mohavaśago hallako vai tadā varam || 14 ||
[Analyze grammar]

jagrāha tattapastyaktvā yayau meruguhāṃ prati |
brahmaṇo varadānena garviṣṭho vartate sadā || 15 ||
[Analyze grammar]

surān daityān rākṣasāṃśca dānavān kinnarādikān |
tāmasān rājasān devān yakṣān kiṃpuruṣādikān || 16 ||
[Analyze grammar]

gandharvāṃścāraṇāṃścāpi gaṇayatyeva naiva saḥ |
avamānaṃ karotyeva yuddhyatyeva sthale sthale || 17 ||
[Analyze grammar]

brahmaṇo varadānasyā'narthaṃ prakāśayatyapi |
kālanāśaka eveti nijaṃ prakhyāpayatyapi || 18 ||
[Analyze grammar]

svarge jayaṃ samāsādya pātāleṣu yayau tataḥ |
tatrāpi vijayaṃ prāpya lokālokaṃ yayau hi saḥ || 19 ||
[Analyze grammar]

sarvatra vijayaṃ prāpya yamalokaṃ tato yayau |
yamastaṃ pūjayāmāsa jñātvā kālavināśakam || 20 ||
[Analyze grammar]

hallako'yaṃ tato jñātvā nijaṃ vijayinaṃ param |
yayau kailāsalokaṃ sa jetuṃ rudraṃ śivaṃ haram || 21 ||
[Analyze grammar]

gaṇāḥ kailāsavāsā vai jaṅgabhadrādayastu tam |
nyavārayan gopurād vai tato'sau hallako ruṣā || 22 ||
[Analyze grammar]

yuyudhe dvārapālaiśca vijitya tān gaṇān parān |
gaṇeśān bhūtamūrdhanyān bhairavādīṃstataḥ param || 23 ||
[Analyze grammar]

śaṃbhugṛhaṃ yayau krūro duṣṭo malinavāsanaḥ |
kailāsaṃ vai nijaṃ kartuṃ vaśe kartuṃ satīṃ tathā || 24 ||
[Analyze grammar]

gaṇān bhṛtyāṃstathā kartumiyeṣa vīkṣya sampadaḥ |
prāha śaṃbhuṃ bhava bhṛtyo mama śaṃbho'nyathā tava || 25 ||
[Analyze grammar]

vidhāsye'haṃ vināśaṃ vai dehi satīṃ tu me tava |
kailāsarājyaṃ me datvā yāhi tvaṃ meruparvatam || 26 ||
[Analyze grammar]

punaḥ kālāntare dāsye tṛpto'haṃ te yathāyatham |
śaṃbhurvicārayāmāsa balaṃ tvasya bhavet kiyat || 27 ||
[Analyze grammar]

yotsye'nena tu balinā brahmaṇo varayoginā |
nāśayiṣye kṣaṇādenaṃ varadānayutā'suram || 28 ||
[Analyze grammar]

vicāryaivaṃ kālarūpaṃ raudraṃ dadhāra śaṃkaraḥ |
triśūlaṃ tvantimalayakartṛ dadhāra taijasam || 29 ||
[Analyze grammar]

sāṃkarṣaṇaṃ bhīmarūpaṃ kṛtvā śīghraṃ samāyayau |
yuddhārthaṃ tasya sānnidhyaṃ tāvat hallaka ityapi || 30 ||
[Analyze grammar]

jagrāha pārvataṃ rūpaṃ bhayakṛcca vināśakṛt |
saśūlacandrakaśastraṃ kare dadhāra cā''yasam || 31 ||
[Analyze grammar]

kālakālo yathā bhāti tathā bhātyatra hallakaḥ |
yuddhadundubhayo neduḥ kailāse gaṇatāḍitāḥ || 32 ||
[Analyze grammar]

devā deveśvarāstatrā''yayuḥ kautukakarṣitāḥ |
śaṃbhoḥ sāhāyyakāḥ sarve dikpālāśca samāyayuḥ || 33 ||
[Analyze grammar]

yuddhaṃ hallakaharayorjātaṃ pralayakārakam |
meghā naṣṭāḥ phaṭākaiścā'drayo naṣṭāśca hetibhiḥ || 34 ||
[Analyze grammar]

kṣitiḥ śīrṇā patpraghātaiḥ kampaiścukṣubhire'bdhayaḥ |
vegairnipetustārāśca jagarjurnādanairdiśaḥ || 35 ||
[Analyze grammar]

gaṇā gaṇeśvarāstatra trāsamāpurmṛtiṃ prati |
bhagnāḥ kecit kaṭibhāgāt kecit skandhapradeśataḥ || 36 ||
[Analyze grammar]

anye galātpare jānvorbhāgād bhagnā mṛtiṃ yayuḥ |
bhūtapretapiśācādīn kālabhairavabhairavān || 37 ||
[Analyze grammar]

hastenaikena saṃgṛhya mukhe nyasyā'tti hallakaḥ |
śūrabhadraṃ vīrabhadraṃ jaṅgabhadraṃ subhadrakam || 38 ||
[Analyze grammar]

vāmahastena yugapanmukhe nyasya cakhāda tān |
etādṛśo mahānāste kālakālo mahāsuraḥ || 39 ||
[Analyze grammar]

śaṃkaraḥ saṃśayamāpto jaye triśūlasaṃsravāt |
śaṃbhorhastagataṃ śūlaṃ sraṃsate sma punaḥ punaḥ || 40 ||
[Analyze grammar]

vṛṣabhaśca tathā siṃho dvāvetāvapi vai tadā |
hallakasya pracakreṇa nikṛtau mṛtyumāpatuḥ || 41 ||
[Analyze grammar]

satī saṃśayamāpannā jīvane śaṃkarasya tu |
śīghraṃ śaṃbhoḥ śarīre sā tirobhāvamupāgatā || 42 ||
[Analyze grammar]

śaṃbhurvijñāya kailāsaṃ chinnaṃ bhinnaṃ mṛtānugam |
tyaktvā ca jīvanā''śāṃ sa dudrāva hallakā'ntikam || 43 ||
[Analyze grammar]

puraścāgatya śīghraṃ svaṃ triśūlaṃ pralayānalam |
mārayāmāsa mūrdhnyasya hallakasya galopari || 44 ||
[Analyze grammar]

hastād viyujya vegena hallakasya gale gatam |
praviṣṭaṃ cā'nalaprakhyaṃ triśūlaṃ taddharasya yat || 45 ||
[Analyze grammar]

nigalitaṃ gataṃ tatra rasabhāvamupāgatam |
pathyaṃ jātaṃ hallakasyodare'mṛtamivā'bhavat || 46 ||
[Analyze grammar]

atyadbhutamidaṃ jātaṃ kālaśūlaṃ hi jīrṇitam |
evamanyāni śūlāni triśūlāni ca hetayaḥ || 47 ||
[Analyze grammar]

sarve hallakavarṣmā''pya rasabhāvamupāgatāḥ |
ahetiḥ śaṃkaro jātastadā viṣṇuṃ tathā hyajam || 48 ||
[Analyze grammar]

prasasmāra śivastūrṇaṃ viṣṇustatra hyupāyayau |
cakraṃ dadau nijaṃ tasmai harāya ca haro'pi tat || 49 ||
[Analyze grammar]

cakraṃ mumoca kaṇṭhe'sya hallakasya rasaṃ hyabhūt |
athā'nyaccakramādhattaṃ muktaṃ tad rasatā gatam || 50 ||
[Analyze grammar]

evaṃ cakrāṇi sarvāṇi gatāni rasato tadā |
brahmā tvāgatya ca tatra yāvatpaśyati śaṃkaram || 51 ||
[Analyze grammar]

tāvat saśūlacandreṇa muktena vegagāminā |
śaṃkarasya śiraḥ kaṇṭhānnikṛtaṃ hallakena vai || 52 ||
[Analyze grammar]

hāhākāro mahān jāto raudro rudro'pi vai hataḥ |
śokamāpuḥ sarvadevā mānavāśca maharṣayaḥ || 53 ||
[Analyze grammar]

athāpi sarvabhūtāni babhūvuḥ śokabhāñji ca |
hallakasyāpi sāmarthyaṃ śūlacandrāyudhena vai || 54 ||
[Analyze grammar]

sahaiva tu gataṃ sarvaṃ brahmaṇo varadānataḥ |
asāmarthyo babhūvā'pi vijñātaḥ sarvayoddhṛbhiḥ || 55 ||
[Analyze grammar]

brahmaṇoditamevā'tha vijñāya tu surāstataḥ |
gaṇāścābhipradudruvurmāraṇāyā'surasya vai || 56 ||
[Analyze grammar]

tāvattriśūlacakrāṇi sarvāṇyapi ca yāni vai |
galitānyabhavaṃstāni nirgatya cā''yayurdrutam || 57 ||
[Analyze grammar]

viṣṇuṃ prati samastāni śaṃkarasya śavaṃ prati |
viṣṇuścakraṃ mumocā'smai yāvat tāvatsa hallakaḥ || 58 ||
[Analyze grammar]

hare viṣṇo hare kṛṣṇa trāhi māṃ śaraṇāgatam |
uktvā papāta sahasā pādayoḥ śārṅgiṇo'suraḥ || 59 ||
[Analyze grammar]

na hantavyo vrataṃ viṣṇoḥ śaraṇāgatarakṣaṇam |
ataścakraṃ nā'hanattaṃ viṣṇo viṣṇo pravādinam || 60 ||
[Analyze grammar]

brahmaṇo varadānācca tathānimittaśālinam |
brahmaṇaḥ pṛṣṭhaputraṃ ca bhaktaṃ tāpasayoginam || 61 ||
[Analyze grammar]

babandha taṃ hariḥ pāśaiḥ śaṃkarasyā'parādhinam |
vadantaṃ ca hare viṣṇo nārāyaṇa prapāhi mām || 62 ||
[Analyze grammar]

raṭantaṃ manasā māṃ ca smarantaṃ ca hṛdā hi mām |
etādṛśaṃ haraghnaṃ taṃ devahatyā surāsadā || 63 ||
[Analyze grammar]

vavalge krūrarūpā sā śatacakrakarā harā |
prāṇānāṃ grāsasāmarthyā vikṛtā vikṛtānanā || 64 ||
[Analyze grammar]

ghorāṃ ca valgitāṃ tvenāṃ hallako vīkṣya duḥkhadām |
cukrośa bahudhā tatra raṇāṃgaṇe surāntike || 65 ||
[Analyze grammar]

hatyayā tāḍito devaistāḍito gaṇakoṭibhiḥ |
mṛtaprāyo maran vavre hareḥ śaraṇarakṣiṇaḥ || 66 ||
[Analyze grammar]

dehi me bhaktarūpāya śaraṇasthāya mādhava |
agryaṃ padaṃ mahaiśvaryaṃ dveṣiṇe śaṃkarasya vai || 67 ||
[Analyze grammar]

brahmaṇo varadānācca mahākālasya caikakam |
rūpaṃ mayā hataṃ lābhaṃ vinā vai śāṃkaraṃ tvidam || 68 ||
[Analyze grammar]

hatvā hato'smi sañjāto māyayā garvanoditaḥ |
tapaḥ sarvaṃ kṣiptarvośca tāmase karmaṇi prabho || 69 ||
[Analyze grammar]

ataḥ kṛpayā viṣṇo tvaṃ sukhaṃ dehi kṛpāṃ kuru |
devahatyā dahatyeṣā tāṃ nivāraya keśava || 70 ||
[Analyze grammar]

ityuktvā'tirurodā'pi maraṇā'ntikatāṃ yayau |
viṣṇuḥ prāha manoḥ kālaṃ tathā rātriḥ prapūrṇikā || 71 ||
[Analyze grammar]

devahatyākṛtaṃ pāpaṃ bhuṃkṣva hallaka raurave |
pañcadaśamanūnāṃ vai kālānte divasāntare || 72 ||
[Analyze grammar]

yāvad duḥkhāni saṃbhuktvā malino mlecchakarmavān |
mleccheśvaro bhavān bhakto brahmaṇo me bhaviṣyati || 73 ||
[Analyze grammar]

anekasaṃkhyalokānāmāsurāṇāṃ gururmahān |
ityuktvā bhagavān viṣṇuryamadūtaiśca hallakam || 74 ||
[Analyze grammar]

preṣayāmāsa pāpaṃ taṃ sahatyākaṃ yamālayam |
atha devāḥ ṛṣayaśca pitaro mānavā dvijāḥ || 75 ||
[Analyze grammar]

pārṣadāśca gaṇāścāpi bhaktā devyaḥ satīstriyaḥ |
yoginyo mātaraścāpi grahādyā dyusado'pi ca || 76 ||
[Analyze grammar]

bhaktāḥ sarve ca kailāse saṃgatā hariṇā smṛtāḥ |
viṣṇustebhyastathā tābhyaḥ śaṃbhorujīvanāya vai || 77 ||
[Analyze grammar]

provācā''rādhanāṃ kartuṃ mama sarvāvatāriṇaḥ |
anādiśrīkṛṣṇanārāyaṇasya svāminaḥ sataḥ || 78 ||
[Analyze grammar]

sarvā'ntaryāmiṇaste'thā''rādhayāmāsurutsukāḥ |
māṃ sadā'kṣaradhāmasthaṃ śrīpatiṃ puruṣottamam || 79 ||
[Analyze grammar]

drāgevā'haṃ tvayā sākaṃ śrutvā''rādhanamāgataḥ |
kailāse gocaraścakṣuṣmatāṃ divyasumūrtimān || 80 ||
[Analyze grammar]

vīkṣya māmabhavan sarve viśokāścārthayaṃstataḥ |
śaṃbhujīvanadānārtha tato'haṃ prāviśaṃ tanau || 81 ||
[Analyze grammar]

śaṃkarasya kabandhe'pi mastake'pi ca yogataḥ |
prāṇaśaktiṃ pradāyaivā'jīvayaṃ cā'pyasandhayam || 82 ||
[Analyze grammar]

kabandhe mastakaṃ śaṃbhoścārcayaṃ devakoṭibhiḥ |
pitṛbhirmānavaiścā'pi maharṣibhistataḥ param || 83 ||
[Analyze grammar]

śūrabhadrādayo ye ca carvitāśca mṛtāstadā |
ye ca lakṣmi mṛtāḥ sarve hatā ye ca gaṇāśca te || 84 ||
[Analyze grammar]

mayā smṛtā manojanyā abhavan jīvanānvitāḥ |
āgatya purataḥ śaṃbhostasthuste navasṛṣṭayaḥ || 81 ||
[Analyze grammar]

vṛṣabhādyā mṛtāścāpyujīvitāstatra vai mayā |
gaṇānāṃ koṭayaḥ sarvā devānāṃ koṭayastathā || 86 ||
[Analyze grammar]

sarvā mayā prasaṃkalpya svasthāścojjīvitāstadā |
śaṃkarasya punarjīvotsavaḥ kailāsake kṛtaḥ || 87 ||
[Analyze grammar]

satī śaṃbhoḥ svarūpācca tadojjagāma gocarā |
pratyakṣā vai mahādevī prasannā cā'bhavattataḥ || 88 ||
[Analyze grammar]

ārthayanmāṃ nityameva kailāse bhūtalopari |
sthātuṃ sākaṃ tvayā lakṣmyā śaṃbhuścā''rthayadeva tu || 89 ||
[Analyze grammar]

devāśca mānavāścāpyārthayanmāṃ puruṣottamam |
sthātuṃ kailāsake kṣetre dehināṃ śreyase'pi ca || 90 ||
[Analyze grammar]

tato'haṃ śivarājīśri tvayā sākaṃ sadā'vasam |
anādiśrīkṛṣṇanārāyaṇaḥ śrīpuruṣottamaḥ || 91 ||
[Analyze grammar]

anādiśrīśivanārāyaṇanāmnā śiveśvaraḥ |
tvaṃ tadā cā'bhavastatra śivanārāyaṇī priye || 92 ||
[Analyze grammar]

atha devā yayuḥ sarve mānavāḥ pitarastathā |
svasvalokān munayaśca kailāse'haṃ tato'vasam || 93 ||
[Analyze grammar]

ākalpāntaṃ śivarājñi jānāmyahaṃ na cetare |
smara te me'pi divyaṃ tatprākaṭyaṃ kamale priye || 94 ||
[Analyze grammar]

bhadrādrau śītale ramye viśāle'yutayojane |
tatra sthite tu kailāse bhūbhāge tvavasaṃ sadā || 95 ||
[Analyze grammar]

vaiṣṇavī pṛthivī sarvā tadā prā'bhūnmayā kṛtā |
devāśca vaiṣṇavāḥ sarve tvāsan bhaktiparā mama || 96 ||
[Analyze grammar]

mama bhakte phalaṃ lakṣmi rājase tāmase'pi ca |
asure vā sure vā'pi prāpte kāle'ṅkurāyate || 97 ||
[Analyze grammar]

tasmād bhaktiḥ sarvaśreṣṭhā bhuktimuktiphalapradā |
sthāpyate vai mayā dharmayutā kāle yuge dine || 98 ||
[Analyze grammar]

kalpānte vā samārambhe sthāpayāmi sadā hitām |
paṭhanācchravaṇāccā'sya bhuktirmuktirbhavedapi || 99 ||
[Analyze grammar]

smṛddhisampatputravāṃśca bhavedānandaśevadhiḥ |
mahaiśvaryayutaścāpi parameśasarūpavān || 100 ||
[Analyze grammar]

sarvavighnavināśaśca sarvā'mṛtaniṣevaṇaḥ |
bhavecchāśvatavāsaśca brahmasāyujyavān bhavet || 101 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne vedhasa ekatriṃśe vatsare hallakā'surasya brahmaṇo varadānād vijayayātrāyāṃ śaṃbhośśiracchede samujjīvanārtham anādiśrīśivanārāyaṇasya prākaṭyamityādinirūpaṇanāmā ṣaḍviṃśo'dhyāyaḥ || 26 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 26

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: