Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 25 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīpuruṣottama uvāca |
śṛṇu nārāyaṇīśri tvaṃ prākaṭyaṃ mama vai tataḥ |
triṃśattame vedhasastu devavatsarasaṃjñake || 1 ||
[Analyze grammar]

varṣe kalpe daśaśate manau caturdaśe purā |
camatkāraṃ tava lakṣmi vadāmi hi mayā saha || 2 ||
[Analyze grammar]

prākaṭyaṃ vai tadā loke yadāsīd bhūtale śṛṇu |
prānte kṛte'bhavan bhaktāḥ surāṣṭre pañca cā''vayoḥ || 3 ||
[Analyze grammar]

devasakhaśca kīrtiśca ciklīta kardamastathā |
jātavedaśca te viprāḥ sahodarāśca sāttvikāḥ || 4 ||
[Analyze grammar]

tāpasā dharmaniyatāḥ santuṣṭā brahmavādinaḥ |
śauce tapasi santoṣe svādhyāye bhajane ratāḥ || 5 ||
[Analyze grammar]

adrohe satyabhāve cā'steye śīle'parigrahe |
kṛtābhyāsāḥ śame cāpīndriyāṇāṃ nigrahe ratāḥ || 6 ||
[Analyze grammar]

titikṣāyāṃ kṣamāyāṃ ca mārdave śreyasi sthitāḥ |
yoge vivekaje jñāne satvotkarṣe sadā sthitāḥ || 7 ||
[Analyze grammar]

dhyāne home jape pūjāyāṃ ca satkārasevane |
ātmabrahmātmavijñāne cātmanivedane sthitāḥ || 8 ||
[Analyze grammar]

siddhyaṣṭakaṃ tathā tveṣāṃ nidhīnāṃ navakaṃ sadā |
kalpavāṇī ca sevāyāṃ vartante kāmadhenavaḥ || 9 ||
[Analyze grammar]

ākāśaśāyinaścaite digvastrāḥ phalabhojanāḥ |
jalā'mṛtādipānāśca prabhādīpāḥ samādhigāḥ || 10 ||
[Analyze grammar]

ātmānalā brahmagṛhāścāntarātmasahāyinaḥ |
bhaktiyuktāḥ sādhusaṃgāḥ satīsatkāratatparāḥ || 11 ||
[Analyze grammar]

atithipūjakāḥ sarve nirīhāśca videhinaḥ |
anāvaraṇabhāvāśca tathā'vyāhatasañcarāḥ || 12 ||
[Analyze grammar]

bhūtasparśādihīnāśca dehadoṣādivarjitāḥ |
vajratulyā divyadehā divyānandaparāyaṇāḥ || 13 ||
[Analyze grammar]

saṃkalpaprāptasarvasvabhogayogādiyātrikāḥ |
vāksiddhā duḥkhahantāraḥ śaraṇāgatavatsalāḥ || 14 ||
[Analyze grammar]

brahmā vipṇurmaheśo'rkaścandra ivā'parāḥ surāḥ |
khyātāḥ kṣitau bhuvaḥsvargamaharjanatapassu ca || 15 ||
[Analyze grammar]

satye loke tathā merau pātāleṣvapi sarvathā |
aiśvaryaśālinaḥ sarve īśvarā aparā iva || 16 ||
[Analyze grammar]

devavad duḥkhahartāro yogivadātmadarśakāḥ |
śreṣṭhivaddhanadātāraḥ pativatputradāyinaḥ || 17 ||
[Analyze grammar]

rakṣakāḥ svāmivaccāpi dātāro viṣṇuvattathā |
jñāne brahmasabhāḥ sarve pūraṇe kalpapādapāḥ || 18 ||
[Analyze grammar]

brahmacaryojjvalā deheṣvapi kṣmābhā dhṛtau tathā |
sahasre sādhavaśceme pūrṇakāmāśca muktavat || 19 ||
[Analyze grammar]

etādṛśān prasiddhān vai jñātvā lokāstu duḥkhinaḥ |
samāyānti nijārtīnāṃ vināśārthaṃ divāniśam || 20 ||
[Analyze grammar]

rogiṇo bhoginaścāpi dīnā dāridryabhāginaḥ |
kadaryāḥ śatruduḥkhāśca vidhurāśca viputriṇaḥ || 21 ||
[Analyze grammar]

anannāmbarasaudhāśceṣaṇāvanto bubhukṣavaḥ |
mumukṣavo mumūrṣavaścāyānti śaraṇaṃ sadā || 22 ||
[Analyze grammar]

teṣāṃ kleśānnāśayanti hyāśīrvādaparāyaṇāḥ |
dātāraḥ sarvavastūnāṃ sukhānāṃ dhanasampadām || 23 ||
[Analyze grammar]

mānavāśca narā nāryo yānti pūrṇamanorathāḥ |
ānanditāḥ pūrṇakāmāḥ pūrṇāśāḥ pūrṇamānasāḥ || 24 ||
[Analyze grammar]

dhanārthibhyo dadatyete dhanāni siddhijāni vai |
putrārthibhyo dadatyete'patyānyabhīṣṭakāni ca || 25 ||
[Analyze grammar]

patiṃ patnīṃ gṛhaṃ rājyaṃ kṣetraṃ gajaṃ ca gāstathā |
ārogyaṃ vaṃśavistāraṃ sampadaśca dadatyapi || 26 ||
[Analyze grammar]

tāpatrayādirāhityaṃ kurvanti śaraṇārthinaḥ |
evaṃ sarve camatkārabhṛtā īśvarasadṛśāḥ || 27 ||
[Analyze grammar]

bhavanti sma kṣitau lakṣmi bhaktāste me'pi sarvathā |
athaikadā''laye teṣāṃ lakṣmīvāñcchāparāyaṇaḥ || 28 ||
[Analyze grammar]

asurastvāyayau nāmnā prasaviṣṇurmahābalaḥ |
viprarūpadharaḥ so'yaṃ tāpasaḥ kāmavāsanaḥ || 29 ||
[Analyze grammar]

nārāyaṇasya yā patnī sā me patnī bhavediti |
lakṣmyāste kāmanāyukto bhaktānāṃ pura āyayau || 30 ||
[Analyze grammar]

yayāce svepsitāṃ bhikṣāṃ pañcabhyo'pi tadā'suraḥ |
lakṣmīṃ nārāyaṇapatnīṃ mahyaṃ dadatu dāninaḥ || 31 ||
[Analyze grammar]

bhaktāstvayogyabhikṣāṃ tāṃ śrutvaiva menire tadā |
kintvadātṛtvagaṇanā'sparśārthaṃ prāhuromiti || 32 ||
[Analyze grammar]

harirvai balavānenaṃ lakṣmīrvā saṃhariṣyati |
iti vicārya dānendrāḥ sasmaruḥ śrīṃ mama priyām || 33 ||
[Analyze grammar]

bhaktecchānusāriṇā ca mayā''jñaptā ca vai drutam |
ākṣarāttvaṃ hi pañcānāṃ purataḥ samupasthitā || 34 ||
[Analyze grammar]

kumārikā surūpā ca dvādaśā'dhikavatsarā |
sarvābharaṇaśobhāḍhyā svarṇacampakavigrahā || 35 ||
[Analyze grammar]

śobhanāṃ mohinīrūpāṃ tvāṃ vilokya tadā'suraḥ |
mene svārthasya vai siddhiṃ mumude hṛdi tāsamaḥ || 36 ||
[Analyze grammar]

atha devasakhādyāste dṛṣṭvā pupūjurīśvarīm |
nārāyaṇīṃ samarthāṃ ca vijñapyāpi kṣamārthanam || 37 ||
[Analyze grammar]

āsure dānarūpā'rthaṃ kāryaṃ nivedya vai jalam |
kareṣvādāya ca dadruścāsurāya priye tadā || 38 ||
[Analyze grammar]

tvāmāsādya prasaviṣṇuścāsuro viprarūpadhṛk |
yayau gṛhaṃ nijaṃ tatra tvayā vrataṃ dhṛtaṃ param || 39 ||
[Analyze grammar]

brahmacaryābhidhānaṃ vai naiṣṭhikaṃ pālyameva tat |
aviplutaṃ tāpasaṃ ca spraṣṭavyo nā'suraḥ kvacit || 40 ||
[Analyze grammar]

atha tvaṃ tadgrahaṃ prāptā tvāṃ sa spraṣṭaṃ samīcchati |
kintu pralayānalabhāṃ jvālāmālāsamāvṛtām || 41 ||
[Analyze grammar]

tvāṃ vilokya trastamanā yathāgato nivartate |
atha vicārya bahubhirdivasaiḥ kāraṇāntaram || 42 ||
[Analyze grammar]

tava sparśasya siddhyarthaṃ punarbhaktān hi pañca tān |
pratyāyayau subhikṣārthaṃ ratiṃ mūrtimatīṃ tathā || 43 ||
[Analyze grammar]

kāmaṃ sumūrtaṃ bāṇāṃśca vasantaṃ me dadatviti |
pañca bhaktāstu te tatra sasmarustān tathākṛte || 44 ||
[Analyze grammar]

kāmādyā āyayustūrṇaṃ saṃkalpitāstadā puraḥ |
atha daduste dāne'pi mahāsurāya tāṃstadā || 45 ||
[Analyze grammar]

asurastānupādāya yayau naijālayaṃ prati |
tān kāmādīnādideśa praveṣṭuṃ kamalātanau || 46 ||
[Analyze grammar]

yaiḥ sā sampīḍitā lakṣmīrmāṃ svayaṃ samupeṣyati |
ityevaṃ so'suraścāpi pratīkṣāṃ prākarodapi || 47 ||
[Analyze grammar]

atha kāmo nicikṣepa bāṇānunmādakādikān |
vasantaḥ sumanobhirvai paritaḥ sumanoharaḥ || 48 ||
[Analyze grammar]

praphullitaḥ śriyāstatra praphullatāṃ nayatyapi |
ratistataḥ svayaṃ mūrtimatī lakṣmyā śanaiḥ śanaiḥ || 49 ||
[Analyze grammar]

praveśaṃ cehamānā tu sahāsyā samupāyayau |
lakṣmīrvijñāya tāṃ duṣṭāṃ kāmapatnīṃ durāśayām || 50 ||
[Analyze grammar]

sadyo roṣaṃ samāpannā tvaṃ tadā parameśvarī |
netrābhyāṃ pralayāgniṃ vai cotpāditavatī svayam || 51 ||
[Analyze grammar]

dṛṣṭavatī ratiṃ kāmaṃ vasantaṃ ca śarānapi |
asuraṃ ceti tān sarvān kṣaṇamātreṇa bhasmasāt || 52 ||
[Analyze grammar]

kṛtavatyeva deveśi naiṣṭhikavrataśālinī |
hāhākārastadā jāto deveṣu mānaveṣvapi || 53 ||
[Analyze grammar]

raternāśāt kāmanāśād vasantādervināśanāt |
ṛtvabhāve vanāraṇyodyānādyāḥ puṣpavarjitāḥ || 54 ||
[Analyze grammar]

navāṃkuravihīnāśca lakṣmīśūnyāstadābhavan |
satyāmapi tu lakṣmyāṃ vai nirlakṣmīkaṃ jagaddhyabhūt || 55 ||
[Analyze grammar]

nārīṇāṃ ca narāṇāṃ ca pramodā vilayaṃ gatāḥ |
ānandā nāśamāpannāḥ prasaviṣṇuvināśanāt || 56 ||
[Analyze grammar]

evaṃ lakṣmi tvayā dagdhā ratyādyā netravahninā |
jagat sarvaṃ naiṣṭhikaṃ ca sañjātaṃ tvadvratena vai || 57 ||
[Analyze grammar]

devāśca mānavāścāpi maharṣayaśca dehinaḥ |
sarve vicārya kimidaṃ kathaṃ ceti samanvitāḥ || 58 ||
[Analyze grammar]

yayuḥ satye vedhase ca prāhuḥ kaṣṭaṃ tu ṣāṇḍhikam |
ratirnāsti na kāmo'sti vasanto nāsti vai kvacit || 59 ||
[Analyze grammar]

kimidaṃ ca kathaṃ jātaṃ nivārayārttimulbaṇam |
ityuktastu tadā brahmovāca kṣaṇaṃ vicārya vai || 60 ||
[Analyze grammar]

pūrve ye pañcadevāśca pañcendrāste tataḥ param |
pañca bhaktā hi kalpe'smin bhajante parameśvaram || 61 ||
[Analyze grammar]

devasakhādayaḥ sarve dātāraścārthisampadaḥ |
īśvarāḥ pañca te dātuṃ samarthāḥ sarvasampadaḥ || 62 ||
[Analyze grammar]

tebhyaścā'rpitavān lakṣmīṃ prasaviṣṇurmahāsuraḥ |
mama liṃgamalotpanno balī khalo'tidoṣabhṛt || 63 ||
[Analyze grammar]

te viprā vai samāhūya lakṣmīṃ tasmai dadustataḥ |
asurastāṃ samādāya yayau naijaṃ gṛhaṃ prati || 64 ||
[Analyze grammar]

lakṣmīrvrataṃ dadhārā'pi naiṣṭhikīṃ brahmacāritām |
asuraḥ kāmavegena spraṣṭuṃ lakṣmīmupāgataḥ || 65 ||
[Analyze grammar]

vīkṣya tāṃ pralayotpannāgnibhā trasto mahāsuraḥ |
punargatvā ca viprebhyo yayāce tu ratiṃ tathā || 66 ||
[Analyze grammar]

kāmaṃ vasantaṃ bāṇāṃśca mūrtimataśca te dvijāḥ |
dadustasmai sarvamūrtān nītvā'suro yayau gṛham || 67 ||
[Analyze grammar]

prerayāmāsa tān sarvān lakṣmīṃ kartuṃ hi cañcalām |
lakṣmīḥ kruddhā svacakṣubhyāmutpādya pralayānalam || 68 ||
[Analyze grammar]

bhasmīcakāra tān sarvān jagat tena tathaiva ca |
kāmabāṇavasantaiśca ratyā hīnaṃ nirarthakam || 69 ||
[Analyze grammar]

nirānandaṃ prasaṃjātaṃ kāraṇaṃ tvetadeva yat |
kathitaṃ tatra vai nānyastūpāyo'styatra vārakaḥ || 70 ||
[Analyze grammar]

lakṣmīkrodhena kāmo'pi ratiścāsurako'pi ca |
prasavaste tathā bāṇā vasantaśca mṛtāḥ sadā || 71 ||
[Analyze grammar]

lakṣmīścet tān punaḥ sarvānutpādayet prasāditā |
naiṣṭhikaṃ vratamevā'pi prasamāpya hareḥ puraḥ || 72 ||
[Analyze grammar]

parameśasyā''jñayā ca sarvānujīvayed yadi |
tadā ṣaṇḍhatvadoṣo'yaṃ trailokyād vigamiṣyati || 73 ||
[Analyze grammar]

nānyatheti tadarthaṃ śrīhariṃ prati yatāmahe |
ārādhanāṃ prakurmo'tra hariḥ svayaṃ sutoṣitaḥ || 74 ||
[Analyze grammar]

samāyāsyatyatra śīghraṃ duḥkhaṃ nivārayiṣyati |
ityuktāste satyaloke cakruḥ prārādhanāṃ mama || 75 ||
[Analyze grammar]

lakṣmyā tvayā viyogena duḥkhitayā smṛto'pi ca |
samāyātaḥ satyalokaṃ brahmādīnāṃ puraḥ sthitaḥ || 76 ||
[Analyze grammar]

dṛṣṭavantaśca te māṃ vai divyarūpaṃ sanātanam |
śaṃkhacakradharaṃ kṛṣṇanārāyaṇaṃ pareśvaram || 77 ||
[Analyze grammar]

sarvābharaṇaśobhāḍhyaṃ prasannavadanekṣaṇam |
ānarcuste pracakruśca svāgataṃ tuṣṭavustataḥ || 78 ||
[Analyze grammar]

sarvaduḥkhapraśāntyarthaṃ māṃ hariṃ puruṣottamam |
śrutvā teṣāṃ prārthanāṃ cā'vocaṃ tebhyastadā priye || 79 ||
[Analyze grammar]

lakṣmyā kṛtaṃ na cā'haṃ tad vikartuṃ prabhuratra ha |
tasmād yāmo yatra devī lakṣmīrvane virājate || 80 ||
[Analyze grammar]

sthitā sā brahmacarye vai prasaviṣṇuvane satī |
tāpasī naiṣṭhikadharme vartate sā maheśvarī || 81 ||
[Analyze grammar]

atha sarve vayaṃ tatrā''yātā yatra tava sthalī |
vilokya māṃ prasannā tvaṃ papāta mama pādayoḥ || 82 ||
[Analyze grammar]

svāgataṃ devatānāṃ ca kṛtavatyatibhāvataḥ |
ratyādinārājanyaṃ ca duḥkhaṃ prati niveditā || 83 ||
[Analyze grammar]

stutā sarvaiśca devādyaiḥ prasāditā punaḥ punaḥ |
tvamāttha sarvadevādīn dinānto'yaṃ pravidyate || 84 ||
[Analyze grammar]

śvaḥ prātaste tu kāmādyā brahmaṇo dehajāḥ sutāḥ |
bhaviṣyanti hi ratyādyāḥ samarthā dehadhāriṇaḥ || 85 ||
[Analyze grammar]

prasravākhyo'suraścā'pi srāvātmā saṃbhaviṣyati |
adya sandhyāsamaye vai teṣāṃ nāsti prayojanam || 86 ||
[Analyze grammar]

naiṣṭhikaṃ vratamāsthāya bhajantāṃ parameśvaram |
anādiśrīkṛṣṇanārāyaṇaṃ śrīpuruṣottamam || 87 ||
[Analyze grammar]

ahaṃ bhajāmi cātraivā''manvantaṃ svāminā saha |
bhagavān mama kāntaśca naiṣṭhiko'pyatra tiṣṭhatu || 88 ||
[Analyze grammar]

mayā vrataṃ dhṛtaṃ tvetannaiṣṭhikaṃ pralayāntikam |
sarve'pi vai vrate tatra tiṣṭhantu śreyasāṃ prade || 89 ||
[Analyze grammar]

tvayoktāste tadā devā mānavāḥ ṛṣayastathā |
sarve sthitā vrate tatra naiṣṭhike'nyadinā'vadhim || 90 ||
[Analyze grammar]

ahaṃ tavecchayā'raṇye bhūmau lakṣmi tadā'vasam |
anādiśrībrahmacārinārāyaṇābhidhastvayā || 91 ||
[Analyze grammar]

saha tvaṃ vratamāpannā sadaiva tapasi sthitā |
sādhvī dharmavatī lakṣmi naiṣṭhikīśrīriti priye || 92 ||
[Analyze grammar]

atha sṛṣṭistadā cānte manau ruddhā samantataḥ |
mṛtā vṛddhāśca saṃbhūya prajāḥ śanaiḥ śanaistadā || 93 ||
[Analyze grammar]

tāvatpralayakālaścā''yayau sarvaṃ niśāmukhe |
yathākramaṃ nityavacca saṃhṛtaṃ parameṣṭhinā || 94 ||
[Analyze grammar]

tvaṃ vrataṃ svaṃ samāpyaiva devasakhāśramaṃ prati |
mayā sākaṃ gatā lakṣmi tānādāya tato divam || 95 ||
[Analyze grammar]

prāpayya tān pañcabhaktān bhāvimahendravigrahān |
maharlokaṃ janalokaṃ satyalokaṃ tataḥ param || 96 ||
[Analyze grammar]

prāpayya brahmaṇe'rpayya vaikuṇṭhaṃ ca mayā saha |
gatvā tataḥ paraṃ me'pi dhāmā'kṣaraṃ gatā'bhavat || 97 ||
[Analyze grammar]

ityevaṃ mama te cāpi prākaṭyaṃ kathitaṃ priye |
smara tattāpasaṃ rūpaṃ naiṣṭhikaṃ cā'kṣareśvari || 98 ||
[Analyze grammar]

anye'vatārāstadvarṣe mama te cā'pyasaṃkhyakāḥ |
jātāstān vai samastāṃśca vedmyahaṃ netare surāḥ || 99 ||
[Analyze grammar]

atha kalpāntare ratyādayo jātā ajātmajāḥ |
sadehā ajasāhāyyapradāste vacanāt khalu || 100 ||
[Analyze grammar]

paṭhanācchravaṇāccā'sya naiṣṭhikasya phalaṃ bhavet |
bhuktirmuktirbhaveccāpi yatheṣṭamāpnuyāttathā || 101 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīya saṃhitāyāṃ tṛtīye dvāparasantāne vedhasastriṃśe vatsare devasakhādibhaktyā prāptalakṣmyā kṛtaprasravaṇāsuraratikāmavasantabāṇādibhasmībhāvottaraṃ naiṣṭhikatāpālanārtham anādiśrībrahmacārinārāyaṇasya naiṣṭhikīśriyā saha prākaṭyamityādinirūpaṇanāmā pañcaviṃśo'dhyāyaḥ || 25 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 25

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: