Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 24 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīpuruṣottama uvāca |
śṛṇu tvaṃ śivarājñīśri brahmaṇaḥ pitṛvatsare |
navaviṃśe navatyātmakalpe ca saptame manau || 1 ||
[Analyze grammar]

āsīdvai mama loke'tra prākaṭyaṃ śṛṇu padmaje |
brahmaṇo guptaromabhyaścā'suraścitrarūpavān || 2 ||
[Analyze grammar]

mayūranāmako jajñe sapakṣapicchacañcukaḥ |
pādayuktaḥ kāmarūpadharaḥ parvatasannibhaḥ || 3 ||
[Analyze grammar]

ḍayamāno'mbare tvākarṣayati grahamaṇḍalam |
pṛthvyāṃ gacchan grāmakūṭān parvatān samakarṣati || 4 ||
[Analyze grammar]

jale'ntaḥ sampraviṣṭaḥ san saṃkṣobhayati vāridhīn |
kampayatyeva pṛthivīṃ devāṃstrastān karoti ca || 5 ||
[Analyze grammar]

mānuṣānnāgasarpāṃśca sahasraśo haratyapi |
kvacid bhavati devaḥ sa mahendrābhaḥ svarūpavān || 6 ||
[Analyze grammar]

kvacicca mānavaṃ rūpaṃ samrāṇṇibhaṃ bibhartti ca |
kvacinmaharṣitulyaśca tejaḥparidhiśobhanaḥ || 7 ||
[Analyze grammar]

jāyate kāmarūpo vai mohako balavānapi |
tapaścacāra rājasya lobhād varṣasahasrakam || 8 ||
[Analyze grammar]

brahmā tuṣṭo varaṃ prādānmṛtyurhariṃ vinā na te |
sa tvevaṃ prāpya vacanaṃ tuṣṭo niḥśaṃka eva ha || 05 ||
[Analyze grammar]

satye loke jane svarge mānave cātalādiṣu |
tattadrūpadharo bhūtvā yāti bhuṃkte prahṛṣyati || 10 ||
[Analyze grammar]

kvacid devagṛhān gatvā'mṛtaṃ bhuktvā prayāti ca |
devīṃ vā mānavīṃ nārīṃ hṛtvā yāti sthalāntaram || 11 ||
[Analyze grammar]

yakṣiṇīṃ rākṣasīṃ nītvā smṛddhiṃ nītvā prayāti vā |
dānavīṃ vā satīṃ nāgīṃ nītvā yāti vanāntaram || 12 ||
[Analyze grammar]

gā vatsatarīraśvān gajānnītvā prayāti ca |
merordroṇyāṃ vanāḍhyāyāṃ śatayojanavistare || 13 ||
[Analyze grammar]

araṇye svālayaṃ cakre smṛddhaṃ subhogaśobhanam |
hṛtvā hṛtvā narānnārīrdevīrvā rākṣasīśca vā || 14 ||
[Analyze grammar]

sarvaṃ naijaṃ sa kṛtvaiva bhuṃkte bhogamayaṃ ca tat |
yuddhe na maraṇaṃ yāti brahmaṇo varadānataḥ || 15 ||
[Analyze grammar]

sarvatra gatimatvācca vijayaṃ labhate sadā |
evaṃ samrāṭsamo jātaḥ pṛthivyāṃ svabalāddhi saḥ || 16 ||
[Analyze grammar]

nṛpānanyān śanairjitvā nṛpeśvaro'bhavattataḥ |
sāmrājyaṃ mama sarvatra pārthivaṃ ceti vakti ca || 17 ||
[Analyze grammar]

uddhoṣaṇāṃ kṛtavāṃśca cakravartyahameva yat |
balī sarvatra gatvaiva jayatyākṣitimaṇḍalam || 18 ||
[Analyze grammar]

nṛpān rājye'surān pratiṣṭhāpya rājyaṃ karoti ca |
evaṃ śanaiḥ samabhavaccakravartī mayūrakaḥ || 19 ||
[Analyze grammar]

pradharṣitumathendrāṇīṃ svargalokaṃ jagāma saḥ |
uddhṛtya tāṃ cāmbareṇoḍḍīya yāvad bhuvaṃ prati || 20 ||
[Analyze grammar]

prayāti tāvadevendro vajreṇainaṃ jaghāna ha |
vajraṃ cā'nalaprakhyaṃ tajjagrāsa cañcusaṃdhṛtam || 21 ||
[Analyze grammar]

atha trāsaṃ jagāmendraḥ vīkṣya māyūrakaṃ balam |
nivavṛte nijaṃ sthānaṃ dikpālebhyo nyavedayat || 22 ||
[Analyze grammar]

sajjāḥ sarve'pi dikpālā yuddhārthaṃ samupāyayuḥ |
yamaḥ kuberaśceśāno varuṇo nirṛto'nilaḥ || 23 ||
[Analyze grammar]

analo'rkaśca rudraśca pṛthvyāṃ sarve samāyayuḥ |
sabalāḥ sajjaśastrāśca vineduścāmbare ca te || 24 ||
[Analyze grammar]

bhutvā nādān samarārthān garjanā dyusadāṃ tathā |
mayūro niryayau śīghraṃ yuddhārthaṃ balasaṃyutaḥ || 25 ||
[Analyze grammar]

daśasāhasrasenānīsahito'bjabhaṭānvitaḥ |
yuyudhe ghorasaṃgrāmaṃ samvatsaraṃ hi mānavam || 26 ||
[Analyze grammar]

hataṃ sainyaṃ hi bahudhā svasya tadapyajīvayat |
āsuryā vidyayā mitho yuyudhe dyusadīśvaraiḥ || 27 ||
[Analyze grammar]

māyūrakā mahākrūrā āsurā vai samantataḥ |
sākaṃ devagaṇaiḥ sarve yuyudhire'tinirbhayāḥ || 28 ||
[Analyze grammar]

nānto yuddhasya bhavati māyūro nāpi naśyati |
virāmo na surāṇāṃ ca manuṣyā duḥkhino'bhavan || 29 ||
[Analyze grammar]

mānavyaśca surāṇyaśca satyo nāginya ityapi |
daityānyaścāpi vai trastā niryānti sma na vai bahiḥ || 30 ||
[Analyze grammar]

trailokyāṃ sarvalokeṣu prajāsu cāpi rājasu |
udvejanaṃ ca duḥkhaṃ ca vartate'sya sadā tadā || 31 ||
[Analyze grammar]

nirviṇṇāścā'tha vai devāḥ pariśramaṃ gatā bahum |
nistejasko ravirjāto mahendro bhagnamānasaḥ || 32 ||
[Analyze grammar]

varuṇaḥ kṣīṇaśaktiśca yamo vibhramatāṃ gataḥ |
nirṛto'pi kṣīṇasainyo'bhavattatra raṇe tathā || 33 ||
[Analyze grammar]

īśāno'pi hatotsāhaḥ kuberaḥ kṣīṇasattvakaḥ |
agnistaikṣṇyavihīnaśca marudrodanamācaram || 34 ||
[Analyze grammar]

anye devā gatāśāścā'bhavannṛpāstu tadvaśāḥ |
evaṃ kāle samāpanne duḥkhe ca sarvato'dhike || 35 ||
[Analyze grammar]

devā raṇaṃ vihāyaiva yayuste brahmaṇo gṛham |
prārthayāmāsuratyarthaṃ jagaduḥ svāpakṛṣṭatām || 36 ||
[Analyze grammar]

āsurasya balaṃ cāpi rakṣārthaṃ cānvarodhayan |
brahmā śrutvā tu tānāha yatiṣye bhavatāṃ kṛte || 37 ||
[Analyze grammar]

sarve caivā'tra tiṣṭhantvārādhayantu hariṃ param |
hariṃ vinā na vai tasya nāśako'nyo'sti madvarāt || 38 ||
[Analyze grammar]

ityuktā devatādyāścārādhayāmāsurutsukāḥ |
māmanādiśrīśanārāyaṇaṃ śrīpuruṣottamam || 39 ||
[Analyze grammar]

ahaṃ sākaṃ tvayā lakṣmi gajā''rūḍho'kṣarād drutam |
upāyayau satyalokaṃ tadā brahmasabhāsthalam || 40 ||
[Analyze grammar]

brahmādyāḥ svāgataṃ pūjāṃ mama cakrustataḥ param |
jagadurnijaduḥkhaṃ cā'suranāśaṃ pravavrire || 41 ||
[Analyze grammar]

tadā'haṃ cā'suranāśaṃ padmaje samacintayam |
yāntu naijān pradeśānityavadaṃ ca surānaham || 42 ||
[Analyze grammar]

śīghraṃ surā yayurnaijān deśānahaṃ ca mānavam |
rūpaṃ dhṛtvā''jagāma kṣmāṃ yatrā''layo'surasya vai || 43 ||
[Analyze grammar]

kṣātraṃ rūpamahaṃ dhṛtvā saśaraṃ dhanuṣā yutam |
gatvā ca gopure tasya bhikṣāyātrāṃ vyadhāpayam || 44 ||
[Analyze grammar]

mayūraśca tadā dūtairvijñaptaḥ svayameva tu |
ātithyārthaṃ gopuraṃ svaṃ cā''jagāma samutsukaḥ || 45 ||
[Analyze grammar]

natvā māṃ kinnu bhikṣāyāṃ yācase tviti cā''ha saḥ |
yuddhabhikṣāṃ dehi me'tra yāce'haṃ nā'parāmiti || 46 ||
[Analyze grammar]

yācitaḥ sa dadau bhikṣāṃ jalaṃ dhṛtvā kare tadā |
śastreṇa śastraṃ saṃyujya dhanuṣā''ptā mayā'pi sā || 47 ||
[Analyze grammar]

tatraiva yuddhaṃ hyabhavad gopurā'gre vanottame |
ghoraṃ tenaiva sākaṃ vai māsāntaṃ subhayaṃkaram || 48 ||
[Analyze grammar]

surāṇāṃ mānavānāṃ ca pitṝṇāṃ śīlasañjuṣām |
rājñāṃ cāpi pravīrāṇāṃ romaharṣaṇakārakam || 49 ||
[Analyze grammar]

devā ākāśamārgeṇa jñātvā yuddhapravartanam |
paśyantyāgatya tatraiva jayaṃ vadanti me tadā || 50 ||
[Analyze grammar]

eko'haṃ vai mayūreṇa yuddhaṃ karomi nā'paraḥ |
māsānte mama bāṇaiśca śastrairastrairgadādibhiḥ || 51 ||
[Analyze grammar]

bhinnapiccho'bhavattūrṇaṃ nirāśo'pyabhavattadā |
māyūrakānnijayoddhṛn yojayāmāsa saṃyuge || 52 ||
[Analyze grammar]

te sāhāyyakarāstasya māmāvṛttya samantataḥ |
yuyudhire'tivegena cā'rbudāste mayūrakāḥ || 53 ||
[Analyze grammar]

māyārūpadharāścāpi māyāśastradharāstathā |
māyāveṣadharāścāpi māyāyuddhakarāstathā || 54 ||
[Analyze grammar]

mṛṣādehadharāścāpi mṛṣāsainyanirūpiṇaḥ |
sarve mayā hatāstatra sudarśanena vai kramāt || 55 ||
[Analyze grammar]

dagdhā mṛtā mayūrāste sudarśanasya tejasā |
māyūrakī purī dagdhā bhaktā mayā surakṣitāḥ || 56 ||
[Analyze grammar]

śacyādikāḥ priyā yāśca mānavyaścāpi mānavāḥ |
narā nāryo devatāśca mayā tatraiva rakṣitāḥ || 57 ||
[Analyze grammar]

āsurāste hatāḥ sarve māyūravaṃśayoginaḥ |
sarve niravaśeṣāste kṛtāḥ sudarśanena vai || 58 ||
[Analyze grammar]

māyūrakastathā dṛṣṭvā vināśaṃ svasya sarvathā |
andho bhūtvā mahākhaḍgaṃ dhṛtvā kare vihāyasā || 59 ||
[Analyze grammar]

adriprāyaṃ vapuḥ kṛtvā papāta mama mastake |
hantuṃ māṃ khaḍgadhāreṇa tāvanmayā sudarśanam || 60 ||
[Analyze grammar]

adhastātpreritaṃ tasmai dadāha taṃ tadā'mbare |
bhasmībhūtaḥ samasto vai vyomnyeva samapadyata || 61 ||
[Analyze grammar]

devadundubhayo neduḥ puṣpavṛṣṭirmamopari |
candanā'kṣatavṛṣṭiśca jayaghoṣāstathā'bhavan || 62 ||
[Analyze grammar]

māyūravaṃśajā nāryo rurudurvai tadā mudhā |
devānāhūya ca tadā'vātaraṃ tatra pattane || 63 ||
[Analyze grammar]

māyūrake mahāraṇye sarvasmṛddhisuśobhane |
kārāgāraṃ vilokyā'pi tatsthānamocayaṃ janāna || 64 ||
[Analyze grammar]

devānamocayaṃ tūrṇaṃ tathā devīramocayam |
śacīmukhyādevatāścā'mocayaṃ mānavīstathā || 65 ||
[Analyze grammar]

tadrājye devatāḥ sarvā devāśca mānavā api |
māṃ kṣatraṃ paramātmānaṃ śrīhariṃ puruṣottamam || 66 ||
[Analyze grammar]

tīrthajalairabhiṣicya pupūjurhi vidhānataḥ |
pratiṣṭhāpayāmāsuśca śriyā sākaṃ samutsukāḥ || 67 ||
[Analyze grammar]

anekāḥ kanyakā nāryo mayūravaṃśajāstadā |
anāthā māṃ paraṃ nāthaṃ prāpya tā vavrire mudā || 68 ||
[Analyze grammar]

mayā yajñe pāvitāśca gṛhītā vidhinā kare |
brahmādyairarpitāḥ sarvā mama patnyastadā'bhavan || 69 ||
[Analyze grammar]

evaṃ mayā mayūrākhyo mahāsuro hataḥ purā |
māṃ vinā tasya vai nāśo nānyena nirmito yataḥ || 70 ||
[Analyze grammar]

tasya tejo nirgataṃ tu mayyeva śāntimāpa ha |
muktiṃgato'suraḥ so'pi tathā'nye'pi ca ye hatāḥ || 71 ||
[Analyze grammar]

sarve mokṣaṃ gatā me yat sudarśanena vai hatāḥ |
mocitāścāpi rājāno māṃ prapūjya pareśvaram || 72 ||
[Analyze grammar]

yayuste vai nijadeśān surāśca tridivaṃ gatāḥ |
nāgapatnyaśca mānavyastathā devyo'pyanāthikāḥ || 73 ||
[Analyze grammar]

māṃ vivāhya sthitā sarvā mama patnyastadā priye |
tvaṃ sarvāsāṃ rājarājñīnāmnī śrīrabhavastadā || 74 ||
[Analyze grammar]

ayonijā kṣātrarūpadhartrī matpārśvaśālinī |
atha picchānmayūrasya saṃgṛhya mārjanī tvayā || 75 ||
[Analyze grammar]

kṛtā bhūmārjanārthaṃ vai tathā matpārṣadairapi |
mārjanikāḥ kṛtāḥ sarvāḥ surūpāḥ śobhanā api || 76 ||
[Analyze grammar]

athā'haṃ svavimānena bhūtale sarvato diśi |
yatra yatrā'surāścāsan mayūreṇa nṛpīkṛtāḥ |
tatra tatraiva gatvā ca hatvā tān mūlataḥ priye || 77 ||
[Analyze grammar]

dadau rājyāni sarvāṇi kṣatriyebhyo yathāyatham |
evaṃ mayā mama sarvaṃ sāmrājyaṃ bhūtale'bhitaḥ || 78 ||
[Analyze grammar]

sthāpitaṃ ca tadā śreṣṭhaṃ vaiṣṇavaṃ paramātmanā |
anādiśrīkṛṣṇanārāyaṇena cakradhāriṇā || 79 ||
[Analyze grammar]

anādiśrīkṣatranārāyaṇarūpeṇa rakṣatā |
anādiśrīrājarājñīsahitena smara priye || 80 ||
[Analyze grammar]

mayā kṣātravṛṣāḥ sarve pālitāḥ kṣitimaṇḍale |
sarve yajñāḥ kṛtāścāpi rakṣitāśca prajā api || 81 ||
[Analyze grammar]

devatā rakṣitāścā'pi dharmamārgāḥ pravartitāḥ |
satraprathāḥ kṛtāścāpi vedamārgāḥ prapoṣitāḥ || 82 ||
[Analyze grammar]

nītayaḥ sthāpitāścāpi sādhavo rakṣitāstadā |
sanmaṭhāḥ kāritāḥ śreṣṭhā devādayāśca kāritāḥ || 83 ||
[Analyze grammar]

tīrthāni rakṣitānyeva bhikṣukāścāpi rakṣitāḥ |
kathā nārāyaṇasyā'pi sarvā nityaṃ pravācitāḥ || 84 ||
[Analyze grammar]

satyaḥ sādhvyaḥ pālitāśca dharme sadā prarakṣitāḥ |
bhaktiśca mama te cāpi sarvakṣmāyāṃ pravartitā || 85 ||
[Analyze grammar]

vaidikaścāpyātmabodhaḥ kalpe tadā mayoditaḥ |
sabhāyāṃ me tadā lakṣmi daśasāhasrasādhavaḥ || 86 ||
[Analyze grammar]

daśasāhasraviprāśca daśasāhasrasādhvikāḥ |
daśasāhasrabaṭavo daśasāhasravaidikāḥ || 87 ||
[Analyze grammar]

daśasāhasrā'tithayo daśasāhasrabhikṣukāḥ |
daśasāhasrā'nāthāśca daśasāhasrajāpakāḥ || 88 ||
[Analyze grammar]

daśasāhasramakhino daśasāhasrasatriṇaḥ |
daśasāhasrayamino daśasāhasratāpasāḥ || 89 ||
[Analyze grammar]

vratino daśasāhasrā daśasāhasrapaṇḍitāḥ |
daśasāhasradāsāśca daśasāhasradāsikāḥ || 90 ||
[Analyze grammar]

daśasāhasrayogajñā daśasāhasracāraṇāḥ |
nityaṃ tiṣṭhanti sattvasthā jñānayogaparāyaṇāḥ || 91 ||
[Analyze grammar]

mama bhaktiyutāḥ sarve mama satre prabhojinaḥ |
mama mūrteśca dhartāro dhyānamārge kṛtādarāḥ || 92 ||
[Analyze grammar]

babhūvuḥ kṛtavāsāśca sadā svātmanivedinaḥ |
mayā pṛthvyāḥ kṛtaṃ rājyaṃ sāptasāmudrasaṃvṛtam || 93 ||
[Analyze grammar]

mānavānāṃ hi mokṣārthaṃ devānāṃ sukhalabdhaye |
pātālādinivāsāśca svargādikanivāsinaḥ || 94 ||
[Analyze grammar]

anvasaraṃśca māṃ sarve bhejurmāṃ sakaleśvaram |
ākalpaṃ tu tadā cāhaṃ nyavasaṃ bhūtale'niśam || 95 ||
[Analyze grammar]

vaikuṇṭhatulyā pṛthivī nirātaṃkā tadā hyabhūt |
kalpadrumāstathā kāmadhenavaḥ kāmavallikāḥ || 96 ||
[Analyze grammar]

cintāmaṇayaḥ sarvatra tadā''san mama yogataḥ |
sadā kṛtayugaścāpi kālaścaikavidho'bhavat || 97 ||
[Analyze grammar]

mānasyaścāpi ca spārśanyaśca dārśanikāstathā |
tathā ca sahavāsinyaścāsan vai sṛṣṭayastadā || 98 ||
[Analyze grammar]

smara sarvaṃ rājarājñīśri tvaṃ rājādhirājatām |
jānāmyahaṃ tu tatsarvaṃ nānye jānantyabuddhayaḥ || 99 ||
[Analyze grammar]

avatārāḥ pare cāpi tadā''sanme yathocitāḥ |
devamānavarūpāśca tattatkāryanivartakāḥ || 100 ||
[Analyze grammar]

ityevaṃ kathitaṃ te'tra prākaṭyaṃ mama padmaje |
paṭhanācchravaṇādvā'pi bhuktimuktiphalapradam || 101 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne vedhaso navaviṃśe vatsare māyūrakāsuranāśārtham anādiśrīrājanārāyaṇasya rājarājñīśrīsahitasya |
prākaṭyamityādinirūpaṇanāmā caturviṃśatitamo'dhyāyaḥ || 24 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 24

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: