Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 20 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīpuruṣottama uvāca |
śṛṇu nārāyaṇīśri tvaṃ prākaṭyaṃ me tataḥ param |
sarveśvareśvareśānāṃ viniyantuḥ parātmanaḥ || 1 ||
[Analyze grammar]

trayoviṃśe vedhasaśca sanātanākhye vatsare |
dvipañcāśattame kalpe prathame ca manau purā || 2 ||
[Analyze grammar]

pṛthivyāṃ suranadyāśca taṭe kālādane vane |
madhumacchṛṃgavatpārśve kṣmāsurāḥ sma vasanti vai || 3 ||
[Analyze grammar]

tāpasā dhyānaparamā yajñayāgaparāyaṇāḥ |
brahmakāryaparāścāpi paramārthaparāyaṇāḥ || 4 ||
[Analyze grammar]

gṛhadharme sthitāḥ karmajñānamukhyāḥ vibhaktikāḥ |
manvate na bahubhaktiṃ sma te mokṣasya sādhanam || 5 ||
[Analyze grammar]

dharmayuktaṃ hi vijñānaṃ vivekaṃ bahu manvate |
jaḍājaḍavivekā ye nijadharmaparāyaṇāḥ || 6 ||
[Analyze grammar]

taranti sarvabhogāḍhyā api jñānena bandhanam |
akartā''tmā cāpyabhoktā nityaśuddho'sti varṣmasu || 7 ||
[Analyze grammar]

ahaṃmamatvarahito rāgadveṣavivarjitaḥ |
sukhaduḥkhavimuktaśca mukta eva na saṃśayaḥ || 8 ||
[Analyze grammar]

vāsanā''śayahīnaśca kriyāyatnavivarjitaḥ |
bahirbuddhivihīnaśca mukta eva na saṃśayaḥ || 9 ||
[Analyze grammar]

rajobhāvavihīnaśca kāmakrodhādivarjitaḥ |
vṛthāceṣṭāvihīnaśca mukta eva na saṃśayaḥ || 10 ||
[Analyze grammar]

strīputragṛhayukto'pi vanavāṭīsamanvitaḥ |
mahiṣīgovṛṣayuk ca nirbandho mukta eva saḥ || 11 ||
[Analyze grammar]

lokācārayuto nityaṃ śāstrācāraparāyaṇaḥ |
maryādāyāṃ vartamāno mukta eva na saṃśayaḥ || 12 ||
[Analyze grammar]

ityevaṃ vṛṣamukhyāste kṣmāsurā makhakarmiṇaḥ |
sustrīputrīputrayuktā vartante sma sarittaṭe || 13 ||
[Analyze grammar]

phalamūladalāhārāḥ sūryapakvāśanāstathā |
ṛtupakvāśanāścāpi vartante sma nirāśayāḥ || 14 ||
[Analyze grammar]

brahmaśīlaparāścāpi cīravalkaladhāriṇaḥ |
jaṭābhasmādiyuktāśca parṇakuṭyādivāsinaḥ || 15 ||
[Analyze grammar]

brahmacaryaṃ yathāyogyaṃ pālayanti vratāni ca |
yajñotsavān prakurvanti smotsavān jñānināmapi || 16 ||
[Analyze grammar]

evaṃ vai vartamānāste janeṣu bhūtalādiṣu |
sthāpayanti sma vai jñānaṃ sakarma mokṣasādhanam || 17 ||
[Analyze grammar]

bhaktiṃ smaranti naivaite dharme samāśrayanti ca |
tato vai caikadā bhaktyā patnyā'tikṛśayā patiḥ || 18 ||
[Analyze grammar]

dharmadevo'rthitaḥ puṣṭyai nijāyāḥ prāṇarakṣakaḥ |
kānta rakṣaka lokānāṃ patnīvrato'sti vai bhavān || 19 ||
[Analyze grammar]

tava puṣṭiṃ prakurvanti kṣmāsurāḥ kalpake'tra ca |
mama sthānaṃ na tatrā'sti mṛtiṃ yāsyāmi vai tataḥ || 20 ||
[Analyze grammar]

māṃ vihāya tvayā nātha na gantavyaṃ kadācana |
tava puṣṭirmama hānirnaitad yuktaṃ kadācana || 21 ||
[Analyze grammar]

yathā puṣṭirmama syācca tathā pālyā tava priyā |
apriyā cet tavā'haṃ vā'strīti tyājyā sadā khalu || 22 ||
[Analyze grammar]

yena me maraṇaṃ śreyaḥkaraṃ syānna tu jīvanam |
ityukto dharmadevo vai śuśoca kṣaṇamāntare || 23 ||
[Analyze grammar]

bhaktipuṣṭiṃ hṛdi kṛtvā nirṇayāmāsa tatkṛtim |
yayau nārāyaṇaṃ viṣṇuṃ parabrahma sanātanam || 24 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaṃ māṃ puruṣottamam |
akṣarākhye pare dhāmni cāgatya ca pupūja mām || 25 ||
[Analyze grammar]

prārthayad bhaktidevyāstu sthāpanārthaṃ kṣitau vṛṣaḥ |
parabrahma harekṛṣṇa nārāyaṇa pareśvara || 26 ||
[Analyze grammar]

adya kalpe kṣitau lokā dharmamātraparāyaṇāḥ |
karmakāṇḍaparāścāpi bhaktihīnā vivekinaḥ || 27 ||
[Analyze grammar]

jaḍacetanabhedajñāḥ kaivalyārthā bhavanti vai |
upāsanā na caivāsti nārāyaṇasya te prabho || 28 ||
[Analyze grammar]

arcāgandho'pi naivā'sti kṣmāyāṃ kvāpi harestava |
tataścārcāsvarūpasyā'rhaṇamupāsanādikam || 29 ||
[Analyze grammar]

pravartayituṃ bhagavan bhaktiṃ poṣayituṃ tathā |
jīvayituṃ bhaktibhedān prayāsaṃ vaha mādhava || 30 ||
[Analyze grammar]

śrutvaivaṃ prārthanāṃ dharmadevasya bhaktipoṣiṇīm |
drutaṃ lakṣmi sadāyuktayoginaṃ hi sadāśivam || 31 ||
[Analyze grammar]

prerayāmāsa pṛthvyāṃ vai gantuṃ khaṇḍayituṃ tathā |
kevalaṃ karmavādaṃ ca jñānavādaṃ ca kevalam || 32 ||
[Analyze grammar]

bhaktiṃ vinā niṣphalaṃ vai karma jñānaṃ na mokṣadam |
ityevamupadeśārthaṃ preṣayāmāsa śaṃkaram || 33 ||
[Analyze grammar]

sa ca bhūmau drutaṃ gatvā dṛṣṭvā lokāṃśca karmaṭhān |
bhaktihīnān kṣmāsurādīn racayāmāsa kautukam || 34 ||
[Analyze grammar]

digambaro yuvā bhūtvojjvalo mohakavigrahaḥ |
devyā yukto haraḥ puṣṭo yayau kṣmāsurakharvaṭam || 35 ||
[Analyze grammar]

yatra vasanti sarve te karmaṭhāḥ kṣmāsurādayaḥ |
tatpatnyaścāpi tatkanyāḥ kumārāśca dvijodbhavāḥ || 36 ||
[Analyze grammar]

karmaṭhāḥ sarva evaite bhedajñānaparā api |
bhaktihīnā divyadṛṣṭivihīnā dehamāninaḥ || 37 ||
[Analyze grammar]

kāmakrodhaparāścāpi devamāhātmyavarjitāḥ |
yogisādhupratimādimāhātmyavarjitāstathā || 38 ||
[Analyze grammar]

ātitheyavihīnāśca brāhmadaśāvivarjitāḥ |
saṃsāradṛṣṭiyuktāśca doṣabhaddhṛdayānvitāḥ || 39 ||
[Analyze grammar]

evaṃvidhāḥ kṣmāsurāste yatra vasanti saṃhatāḥ |
narā nāryo grāmavāsāḥ parṇakuṭyādivāsinaḥ || 40 ||
[Analyze grammar]

tatrā'yaṃ śaṃkaro nagno yayau ceṣṭāṃ tu kāminaḥ |
kurvan gṛhaṃ gṛhaṃ yāti kanyāstathā kumārakāḥ || 41 ||
[Analyze grammar]

yuvatyaśca tathā nāryo mattaṃ vilokya dehinam |
pramattaṃ sundaraṃ puṣṭaṃ mohakaṃ tamanudrutāḥ || 42 ||
[Analyze grammar]

narmavākyāni jagadurvīkṣayāmāsurīśvaram |
kāmukaṃ hasamānāśca cikṣipurdhūlikādikam || 43 ||
[Analyze grammar]

kāścittu tāḍayāmāsurnitambe daṇḍayaṣṭibhiḥ |
mohitāḥ śmāsurapatnyo'nujagmurbhānavarjitāḥ || 44 ||
[Analyze grammar]

pasparśuḥ sukhālobhena ninyurnirjanakuṃjake |
viprā vīkṣya tathā śrutvā karmakāṇḍaparāyaṇāḥ || 45 ||
[Analyze grammar]

mṛṣāvivekadhvajino'nupeturhananāya tam |
prāpya daṇḍairyaṣṭibhiśca tāḍayāmāsuratyati || 46 ||
[Analyze grammar]

śaṃkaro yuktayogyeva duḥkhaṃ jānāti naiva ha |
tāḍanaṃ balavat prāpya mamāra patito bhuvi || 47 ||
[Analyze grammar]

śavībhūto'bhavat tatra śvāsaṃ gṛhṇāti naiva ha |
samādhau vartate yadvanmṛto yathā'bhavattadā || 48 ||
[Analyze grammar]

te ca santyajya patitaṃ viprāḥ svasvālayān yayuḥ |
satī devī tataḥ kruddhā śaśāpa tān pratāḍakān || 49 ||
[Analyze grammar]

yato mithyājñānakarā vivekadhvajino dvijāḥ |
ātmasattāvihīnāśca nijā'kartṛtvamāninaḥ || 50 ||
[Analyze grammar]

akartṛtvamabhoktṛtvaṃ nityaśuddhatvamātmani |
aṃśamātraṃ na manvānā vāgāḍambaravedinaḥ || 51 ||
[Analyze grammar]

karmaṭhā deharūpāśca kāmakrodhaparāyaṇāḥ |
yogināṃ ca satāṃ divyamāhātmyasyā'vidastathā || 52 ||
[Analyze grammar]

kāmakriyāparā yūyaṃ svavatpare'bhiśaṃkinaḥ |
nirdayā brahmahatyākā mṛtiṃ yāntu yathā haraḥ || 53 ||
[Analyze grammar]

iti satyā cābhihite kheṭe kharvaṭake vane |
kṣmāsurā naravargāste drutaṃ kramānmṛtiṃ yayuḥ || 54 ||
[Analyze grammar]

śavā gṛhe gṛhe jātā narāṇāṃ vasatiṣvapi |
hāhākāro mahān jāto viprāvāseṣu cābhitaḥ || 55 ||
[Analyze grammar]

viprā mṛtiṃ prayāntyeva nagnanāryāḥ praśāpanāt |
kiṃ kartavyaṃ kva gantavyaṃ rakṣaṇārthamihā'dya vai || 56 ||
[Analyze grammar]

nāryo rudanti parito bālāḥ kanyā rudantyapi |
mānavāścāpi saṃśrutvā rudanti ca sthale sthale || 57 ||
[Analyze grammar]

ātmabhāvavihīnāśca vivekajñānavarjitāḥ |
vāṅmātrajñānakartāro bhedajñānavivarjitāḥ || 58 ||
[Analyze grammar]

karmaṭhāḥ krodhakāmādidoṣayuktāḥ śucānvitāḥ |
sarvatra mānave loke kṣitau deśeṣu vai tadā || 59 ||
[Analyze grammar]

kṣmāsurā gatabhānāśca gatāsavo'bhavaṃstadā |
dinamadhye tu sarvasyāṃ pṛthivyāṃ kamale tadā || 60 ||
[Analyze grammar]

koṭyarbudaśavānāṃ vai śmaśānānyabhavaṃstadā |
gṛhe gṛhe śavastatra kṣaṇe kṣaṇe prajāyate || 61 ||
[Analyze grammar]

kopo'yaṃ kaścidevā'pi mahattama iti striyaḥ |
anye janā aviprādyā menire sarvanāśakaḥ || 62 ||
[Analyze grammar]

yatra yatrā'bhavan viprāḥ karmaṭhā bhinnavādinaḥ |
bhaktihīnāśca te sarve śavatāṃ bhejire tadā || 63 ||
[Analyze grammar]

hāhākāre tathā jāte narā nāryo'vaśeṣitāḥ |
ārādhanāṃ pareśasya cakrurme paramātmanaḥ || 64 ||
[Analyze grammar]

tvaṃ prāṇastvaṃ jīvanaṃ ca tvaṃ rakṣākara mādhava |
tvaṃ strīṇāṃ śaraṇaṃ nātha jīvayā'smatpatīn janān || 65 ||
[Analyze grammar]

ityevaṃ stavanaṃ śrutvā nimittaṃ cāgame mama |
ahaṃ sākaṃ tvayā lakṣmi cāyayau puruṣottamaḥ || 66 ||
[Analyze grammar]

bhuvaṃ śīghraṃ śaṃkhacakragadāpadmādiśobhitaḥ |
svarṇabhūṣāmbaraśālī divyatejo'bhirājitaḥ || 67 ||
[Analyze grammar]

yatra haraśavaścāste yatra dvijaśavāstathā |
tatra pradarśya madrūpaṃ samāśvāsya ca yoṣitaḥ || 68 ||
[Analyze grammar]

tathā narān dvijabhinnānahaṃ dhairyaṃ paraṃ dadau |
karmaṭhā jñānakartāro vivekācāravarjitāḥ || 69 ||
[Analyze grammar]

śuṣkajñānā bhaktihīnāḥ sādhvaparādhakāriṇaḥ |
sadyaḥ phalamime prāptāścā'viditvā'parādhinaḥ || 70 ||
[Analyze grammar]

śuṣkajñāne mahatpāpaṃ jñātuścācāravarjinaḥ |
jñāyate yat procyate'pi nācaryate na dhāryate || 71 ||
[Analyze grammar]

tatpāpasadṛśaṃ pāpaṃ nānyad bhavati dehinām |
karmakāṇḍaratāśceme vivekadhvajinastathā || 72 ||
[Analyze grammar]

rāgadveṣavihīnatvaṃ pālayanti na sarvathā |
māritastvavadhūto'yaṃ yogī vivekavāṃśca taiḥ || 73 ||
[Analyze grammar]

sādhorbhaktivihīnaiśca mṛtiścāmantritā nijā |
atha lokā janā nāryaḥ papracchuḥ parameśvaram || 74 ||
[Analyze grammar]

kathameṣā mahāpattirvilīyeta praśādhi naḥ |
ahaṃ tadā'vadṃ tebhyo lakṣmi tatpūjanāya vai || 75 ||
[Analyze grammar]

śavaṃ taṃ māritaṃ gatvā pūjayantu pratiṣṭhitam |
prāṇapratiṣṭhāṃ kurvantu tanmūrtiṃ pūjayantu ca || 76 ||
[Analyze grammar]

ṣoḍaśādyupacārairvai naivedyārpaṇasevanaiḥ |
nīrājanādibhiścāpi stavanaiḥ pūjayantu tam || 77 ||
[Analyze grammar]

tadā prayāsyati dhvaṃsaṃ mṛtyorupadravastvayam |
śrutvā nāryo narāścāpi mṛṣāvivekavarjitāḥ || 78 ||
[Analyze grammar]

sarve nītvā susāmagrīścandanākṣatamālikāḥ |
dhūpadīpasunaivedyavastrālaṃkārapādukāḥ || 79 ||
[Analyze grammar]

āvāhanādikaṃ kṛtvā prapūjya sarvavastubhiḥ |
prāṇapratiṣṭhāṃ cakruste matpūrvāḥ strīnarādayaḥ || 80 ||
[Analyze grammar]

nīrājanaṃ pracakruśca tāvacchaṃbhuḥ sacetanaḥ |
bhūtvā netre samunmilyotthito'bhavat kṣaṇāntare || 81 ||
[Analyze grammar]

naivedyaṃ ca dadustasmai jalapānaṃ dadustataḥ |
harastadā prasannaścā'bhavad varārthamāha tān || 82 ||
[Analyze grammar]

sarve tadā'rthayāmāsurmṛtānāṃ jīvanaṃ punaḥ |
haraḥ prāha prapūjyaināṃ devīṃ labdhvā śubhāśiṣaḥ || 83 ||
[Analyze grammar]

jīvitāste bhaviṣyanti nānyathā tu kadācana |
atha devīṃ pupūjuste lakṣmi nāryo narāstathā || 84 ||
[Analyze grammar]

arthayāmāsurevā'pi mṛtānāṃ jīvanaṃ punaḥ |
śivā prāha yathā cātra pūjitā śaṃkarānvitā || 85 ||
[Analyze grammar]

tathā lakṣmīmimāṃ śrīmannārāyaṇasamanvitām |
pūjayantu tataḥ sarve mṛtā yāsyanti jīvanam || 86 ||
[Analyze grammar]

ityuktāśca narā nāryaḥ pupūjurmāṃ tvayā'nvitam |
tataḥ sarve cotthitāścā'parādhamṛtivarjitāḥ || 87 ||
[Analyze grammar]

te jīvaṃ prāpya māṃ jīvannārāyaṇeti vai jaguḥ |
khyātiṃ prāptastadā'nādijīvannārāyaṇo'pyaham || 88 ||
[Analyze grammar]

tvayā sākaṃ mama mūrti bhaktinārāyaṇātmikām |
sarvadā tu tato bhaktyā matpradarśitayā janāḥ || 89 ||
[Analyze grammar]

sevayāmāsuratyarthaṃ tyaktvā śuṣkaṃ vivecanam |
karmakāṇḍaṃ ca vai sarvasamarpaṇātmakaṃ vyadhuḥ || 90 ||
[Analyze grammar]

śaṃkarastān samastāṃścopādideśa madarpaṇam |
sarvavidhaṃ karmakāṇḍaṃ mama bhaktyātmakaṃ tataḥ || 91 ||
[Analyze grammar]

dharmayuktaṃ bhaktiyuktaṃ jñānaṃ tu vedanaṃ mama |
tataḥ pravartitaṃ tatra kalpe mokṣapradaṃ śubham || 92 ||
[Analyze grammar]

bhakterujjīvanaṃ jātaṃ bhaktimārgaḥ pravartitaḥ |
mūrtayo mama śaṃbhośca saśaktikāśca bhūtale || 93 ||
[Analyze grammar]

tatastairjīvamāpannaiḥ sthāpitā darśitā yathā |
pūjitāścāpi sarvatra bhaktiḥ puṣṭiṃ jagāma ha || 94 ||
[Analyze grammar]

evaṃ śaṃbhuḥ satīyuktaḥ kṛtvā kautukamuttamam |
sthāpayitvā kṣitau mūrtipūjāṃ bhaktiṃ tathottamām || 95 ||
[Analyze grammar]

yayāvadṛśyatāṃ cā'haṃ jīvanārāyaṇaḥ prabhuḥ |
tvayā sākaṃ kṣitau kalpāntakaṃ kālamuvāsa ha || 96 ||
[Analyze grammar]

ityevaṃ śivarājñīśri prākaṭyaṃ kīrtitaṃ mama |
anādiśrīkṛṣṇanārāyaṇasya paramātmanaḥ || 97 ||
[Analyze grammar]

dharmasya bhaktiyuktasyopāsanāyāśca puṣṭaye |
pūjāyā mama mūrteśca mūrteśca śaṃkarasya ca || 98 ||
[Analyze grammar]

nāsīlliṃgaṃ ca tatkalpe mūrtirāsīddharasya vai |
mama mūrtistadaivāsīnnāsīdviṣṇuśilā tadā || 99 ||
[Analyze grammar]

evaṃ pūrvaṃ tu yajjātaṃ vedmyahaṃ sarvameva tat |
smara tvaṃ mama pūjādi tadā prākaṭyamityapi || 100 ||
[Analyze grammar]

paṭhanācchravaṇāccāsya smaraṇāccintanādapi |
mama pūjāphalaṃ lakṣmi bhavedeva na saṃśayaḥ || 101 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne vedhasastrayoviṃśe vatsare bhakteḥ prārthanayā'nādiśrījīvanārāyaṇasya prākaṭyaṃ śaṃkaradvārā bhaktimārgapravartanaṃ cetyādinirūpaṇanāmā viṃśo'dhyāyaḥ || 20 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 20

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: