Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 19 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīpuruṣottama uvāca |
śṛṇu nārāyaṇīśri tvaṃ tato'haṃ puruṣottamaḥ |
puṇyaṃ bhaktiṃ tapo dṛṣṭvā bhaktayormanukālajam || 1 ||
[Analyze grammar]

yoginoḥ pātrayormamānugrahasya ca divyayoḥ |
īśvarībhūtayorhārdaṃ pūrayituṃ purā'rthitam || 2 ||
[Analyze grammar]

bhūloke mānavā ye ye narā nāryo napuṃsakāḥ |
bālā vṛddhā yuvānaśca vidhurā gṛhiṇastathā || 3 ||
[Analyze grammar]

tyāgino vanavāsāśca tān sarvān vai samantataḥ |
yugapad divyadehāśca kṛtvā vimānasaṃsthitān || 4 ||
[Analyze grammar]

kāṃścidapreṣayaṃ śvetadvīpaṃ kāṃścit kṣīrodaghim |
kāṃścit svargaṃ ca vividhaṃ kāṃścijjanaṃ mahastapaḥ || 5 ||
[Analyze grammar]

kāṃścidvai satyalokaṃ ca kāṃścid vaikuṇṭhamāvṛtau |
kāṃścid vairājalokāṃśca kāṃścid vaiṣṇavasatpadam || 6 ||
[Analyze grammar]

kāṃścittu nityakailāsaṃ kāṃścidavyākṛtaṃ padam |
amṛtaṃ dhāma kāṃścicca kāṃścid vaikuṇṭhamuttamam || 7 ||
[Analyze grammar]

kāṃścid golokamevā'pi kāṃścidakṣaramuttamam |
kāṃściddhāmānyanekāni yeṣāṃ yogyāni yāni ca || 8 ||
[Analyze grammar]

tāni tān prāpayāmāsa cāhaṃ śrīpuruṣottamaḥ |
atha ye paśavaścāpi pakṣiṇaśca mṛgādayaḥ || 9 ||
[Analyze grammar]

sarīsṛpādayaścāpi mānavādhārajīvanāḥ |
mānavāpekṣakāḥ sarve grāmāraṇyanivāsinaḥ || 10 ||
[Analyze grammar]

divyadehāḥ kṛtāstūrṇaṃ dvibhujā devakoṭayaḥ |
tān sarvānapi divyeṣu vimāneṣu nidhāya ca || 11 ||
[Analyze grammar]

svargaṃ janaṃ mahaḥ satyaṃ sauryaṃ cāndraṃ ca vāruṇam |
āgneyaṃ tāpasaṃ cārṣaṃ vairājaṃ dhāma ityapi || 12 ||
[Analyze grammar]

apreṣayaṃ yathāyogyān jīvān bhaktecchayā tvaham |
dagdhvā janyāni karmāṇi bhūsthān jīvānamocayam || 13 ||
[Analyze grammar]

aprāpayaṃ divyalokān yathāpekṣamanugrahāt |
lakṣmi kṛpā mayā ceyaṃ kṛtā bhaktānusāriṇī || 14 ||
[Analyze grammar]

bhūlokaḥ prāyaśaḥ śreyolokeṣu preṣito'bhavat |
pṛthvī riktā ca sañjātā vinā mānavarūpakaiḥ || 15 ||
[Analyze grammar]

tathā tadyogayuktānāṃ paśvādīnāṃ ca rūpakaiḥ |
riktā jātā mahī sarvā bhaktayostapaso balāt || 16 ||
[Analyze grammar]

puraiva mocitā jīvā abhīdānapradānakaiḥ |
mama bhaktena vipreṇa puṇyarātena yoginā || 17 ||
[Analyze grammar]

madbhaktānyā tathā rādhanikayā dvijayoṣitā |
sarvasṛṣṭau kṛpāluścā'haṃ tadā khyātimāpa ha || 18 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaḥ śrīpuruṣottamaḥ |
bhaktādhīnaḥ prabhūtvaivā'karavaṃ śreya uttamam || 19 ||
[Analyze grammar]

tato'bhavaṃ hyanādiśrīkṛpā nārāyaṇaḥ prabhuḥ |
śṛṇu lakṣmi tato bhaktaṃ puṇyarātaṃ tathā satīm || 20 ||
[Analyze grammar]

rādhanikāṃ divyadehau kṛtvā viṣṇusvarūpiṇau |
vimāne sve sthāpayitvā'preṣayaṃ tau nijā'kṣaram || 21 ||
[Analyze grammar]

atha brahmādayo devā bhūtalaṃ vīkṣya nirjanam |
prārthayāmāsuratyarthaṃ punarmānavasṛṣṭaye || 22 ||
[Analyze grammar]

paśvādīnāṃ ca sṛṣṭyarthaṃ sthātuṃ cākalpameva mām |
tato'haṃ bhūtale loke nyavasaṃ divyarūpavān || 23 ||
[Analyze grammar]

tvayā divyasvarūpiṇyā lakṣmyā sākaṃ pumuttamaḥ |
punaḥ sṛṣṭimakaravaṃ yathāpūrvāṃ tu mānasīm || 24 ||
[Analyze grammar]

mānavānāṃ paśūnāṃ ca pakṣiṇāṃ sarvadehinām |
icchayā vedhasaścāpi nyavasaṃ kalpakāntakam || 25 ||
[Analyze grammar]

evaṃ muktiḥ kṛtā cāpi punaḥ sṛṣṭiḥ kṛtā'pi ca |
smara sarvaṃ śivarājñi pare jānanti naiva tat || 26 ||
[Analyze grammar]

avatārā hyasaṃkhyātā jātā me kāryato'pi ca |
vatsare tatra kalpeṣu vedmi sarvānahaṃ priye || 27 ||
[Analyze grammar]

kṛpāvatīramā tvaṃ ca tadā'bhavo mayā saha |
ityevaṃ kathitaṃ lakṣmi prākaṭyaṃ mama vai tadā || 28 ||
[Analyze grammar]

athā'nyavatsare cāpi kathayāmi nibodha me |
brahmaṇo vai rudravatsarākhye dviśatakalpake || 29 ||
[Analyze grammar]

babhūva cāraṇo bhakto rakṣālayā'bhidhānakaḥ |
cāraṇī tasya bhāryā ca nāmnā tu santayoginī || 30 ||
[Analyze grammar]

yogabhraṣṭau pūrvabhaktau jātismarau babhūvatuḥ |
bhajamānau ca māṃ bhaktyā nārāyaṇaṃ pareśvaram || 31 ||
[Analyze grammar]

snānabhaktiparau sādhusādhvīsevāparāyaṇau |
nivasataḥ sma mahiṣīgovraje drumasaṃkule || 32 ||
[Analyze grammar]

pallyāṃ kharvaṭanikaṭe tṛṇaghāsādiśobhane |
antarīkṣaprakāśe vai kāmakalpānadītaṭe || 33 ||
[Analyze grammar]

cārayataḥ paśūnnityaṃ dadhighṛtādijīvanau |
ūrṇavastrau hare kṛṣṇa nārāyaṇeti saṃsmarau || 34 ||
[Analyze grammar]

anivedya ca me sthālīṃ polikādadhipūritām |
prātarnaiva na madhyāhne bhuñjāte na tathā niśi || 35 ||
[Analyze grammar]

jalaṃ patraṃ phalaṃ puṣpaṃ vanyadrumebhya eva ca |
āhṛtya sundaraṃ śreṣṭhaṃ hṛdyaṃ cārpayato mama || 36 ||
[Analyze grammar]

sādhavo'tithayaścāpyāyānti ye tu nijoṭajām |
tebhyo'rpayato dugdhānnaṃ ghṛtaṃ dadhi ca polikāḥ || 37 ||
[Analyze grammar]

santastṛptāḥ prakurvanti nāma saṃkīrtanaṃ hareḥ |
divāniśaṃ ca vā yānti yatheṣṭaṃ vā vasantyapi || 38 ||
[Analyze grammar]

sādhvyaścāpi samāyānti yoginyaḥ satyadevatāḥ |
brahmacāriṇya evā'pi prasiddhaṃ cāraṇālayam || 39 ||
[Analyze grammar]

devālayo yathā tadvad pallī sā govrajātmikā |
satīsādhvīsatāṃ vāsād devālayasamā'bhavat || 40 ||
[Analyze grammar]

yatra madbhajanaṃ nityaṃ yatra matpūjanaṃ sadā |
yatra matkīrtanaṃ nityaṃ tatra devālayo mama || 41 ||
[Analyze grammar]

ityahaṃ cā'gocaro'pi nyavasaṃ tatra padmaje |
bhaktānāṃ hṛdaye nityaṃ gṛhe cāpi ca maṇḍale || 42 ||
[Analyze grammar]

tīrthe cāpi vasāmyeva bhaktakalyāṇahetave |
bhuñje svapimi nṛtyāmi pibāmi ca rame'nvaham || 43 ||
[Analyze grammar]

viharāmi vihasāmi sahayāmi viśāmi ca |
yatte vadāmi gāyāmi prasīdāmi bhajāmi ca || 44 ||
[Analyze grammar]

snāmi śaucāmi saṃkurve cintayāmi ca raumyapi |
bhaktaiḥ saha militvaivā''carāmi vividhāṃ kriyām || 45 ||
[Analyze grammar]

līlāṃ mokṣakarīṃ sarvā divyāmānandayāmyapi |
rāsabhāvena gopaiśca gopībhiśca bhrame'pi ca || 46 ||
[Analyze grammar]

madbhaktānāṃ nivāseṣu tathā vasāmi sarvadā |
evaṃ cāraṇavāse'haṃ nyavasaṃ bhaktamaṇḍale || 47 ||
[Analyze grammar]

sarvathā sarvadā'dṛśyo na jānanti yathā hi te |
tathā'vasaṃ tayoḥ kuṭyāṃ govraje mūrtirūpavān || 48 ||
[Analyze grammar]

athaikadā'bhavat kāmakalpānadyāstaṭe śubhaḥ |
sādhūnāṃ vai samājaśca mahotsavo'nnasatrakaḥ || 49 ||
[Analyze grammar]

tatra yātāścāraṇāśca sādhavo'pi samutsave |
annasatramaye yajñe bhojayituṃ janānapi || 50 ||
[Analyze grammar]

annadānaṃ dugdhadānaṃ vastradānaṃ ghṛtārpaṇam |
kriyate ca yathāśakti bhikṣukebhyo nadītaṭe || 51 ||
[Analyze grammar]

dānotsava itikhyātiḥ satrasyā'sya tato'bhavam |
tatra sarve cāraṇā vai gatāścātha tu cāraṇī || 52 ||
[Analyze grammar]

ekākinī gṛharakṣākṛte gehe sthitā'bhavat |
vatsānāṃ pālanādyarthaṃ gṛhakāryārthamityapi || 53 ||
[Analyze grammar]

atha devāḥ samāyānti vyomamārgāt tadā bhuvi |
dānasthale mahātīrthe mahāścaryaparāstadā || 54 ||
[Analyze grammar]

viprāśca bhikṣukā bhūtvā bhūtvā sādhusvarūpiṇaḥ |
kiṃciddānaṃ svīkurvanti kāmakalpaphalapradam || 55 ||
[Analyze grammar]

dāturgrahitustulyaṃ vai jāyate tatra tatphalam |
ataḥ puṇyapralobhena devā gṛhṇanti dānakam || 56 ||
[Analyze grammar]

vaicitryaṃ dānasatre'trobhayataḥ phaladaṃ yataḥ |
athā'mbarāttadā devo vaimāniko'lpapuṇyavān || 57 ||
[Analyze grammar]

niryayau vyomamārgeṇa pallīṃ paśyan nadīṃ prati |
tena mohadṛśā dṛṣṭā surūpā cāraṇī satī || 58 ||
[Analyze grammar]

ujjvalā puṣṭadehā ca yuvatī svalpavastrikā |
nirjane prabhayā vyāptā sughaṭṭāṃgasuśobhanā || 59 ||
[Analyze grammar]

miṣṭasvaraṃ samuddhāṭya kīrtane magnamānasā |
snānārdrasarvadehā ca siñcamānā jalaṃ tanau || 60 ||
[Analyze grammar]

svarṇacampakavarṇābhā ratimūrtirivā'parā |
evaṃ vilokya mugdho'sau vaimāniko hi nirjane || 61 ||
[Analyze grammar]

cakame tāṃ satīṃ devīmavātarat tadantikam |
bhūtvā devo'pi ca yuvā surūpaścāraṇottamaḥ || 62 ||
[Analyze grammar]

sarvābharaṇasaṃśobhaḥ puṣṭaśca navayauvanaḥ |
kāmamūrtiriva tatra śobhate tejasā hyati || 63 ||
[Analyze grammar]

āyayau sannidhau tasyā hasan spraṣṭuṃ yatheṣṭakam |
sā'pi bhaktā navaṃ dṛṣṭvā janaṃ tūrṇaṃ sakāmukam || 64 ||
[Analyze grammar]

śīghramutthāya kuṭyāṃ sā yayau śīlāvanāya vai |
māṃ deva mā prapaśya tvaṃ kudṛṣṭyā śīlaśālinīm || 65 ||
[Analyze grammar]

pūjayāmi namaskurve prayāhi yāhi śaktimān |
pradharṣaṇamakāmāyā nikṛṣṭaphaladaṃ yataḥ || 66 ||
[Analyze grammar]

mānyāḥ pūjyāḥ sadā devāḥ svalpe tāḍyā na vai mayā |
yāhi satraṃ sukhaṃ tyaktvā''śāṃ durantāṃ vimānavan || 67 ||
[Analyze grammar]

eṣa dugdhāñjaliṃ tubhyamarpayāmyarhaṇārthakam |
mama vākyaṃ susammānya prayāhi tvaṃ yathāgatam || 68 ||
[Analyze grammar]

sādho pativratāyāśca tapasvināṃ gavāṃ tathā |
anivāryo bhaved daṇḍo yamasya brahmacāriṇām || 69 ||
[Analyze grammar]

devo vā sārvabhaumo vā vipro vā ceśvaro'pi vā |
bhavet kupathago daṇḍyaḥ pathi tiṣṭhan prapūjyakaḥ || 70 ||
[Analyze grammar]

ityukto'pi satīṃ tāṃ cāraṇīṃ spraṣṭuṃ ca dharṣitum |
upāyayau sa śālāyāṃ khinnā satī jagāda tam || 71 ||
[Analyze grammar]

devo bhūtvā divyabhogān bhuktvāpi mānave tanau |
mohaṃ yāto bhavānatra bhasmasād bhava kāmuka || 72 ||
[Analyze grammar]

mā devāścādyataḥ pṛthvyāṃ samāyāntu vimānagāḥ |
ye'bhiyāsyanti bhūbhāge bhaviṣyanti hi bhasmasāt || 73 ||
[Analyze grammar]

ityuktamātra evā'sau bhasmasādabhavattadā |
dānasatre ca ye devāḥ pṛthivīsthāstadā'bhavan || 74 ||
[Analyze grammar]

te'pi tūrṇaṃ śāpamātrādabhavan bhasmasāt priye |
hāhākārastadā jātaścāraṇīśāpataḥ kṣitau || 75 ||
[Analyze grammar]

jñātvā devā divyabuddhyā kāraṇaṃ svavināśakam |
drutaṃ ca dudruvurvyomnā dānaṃ tyaktvā nijālayān || 76 ||
[Analyze grammar]

devāgamo'bhavad ruddho brahmaviṣṇumaheśvarāḥ |
indracandrādayaścāpi bhuvaṃ nā''yānti bhīvaśāḥ || 77 ||
[Analyze grammar]

devatā na samāyānti tīrthadevā yayurdivam |
pativratāyāḥ śāpena bhayamāptā divaṃ gatāḥ || 78 ||
[Analyze grammar]

atha ye mānavā loke pāpāste tīrthagāminaḥ |
pāpaṃ prakṣālayantyeva tīrtheṣu bhūmigeṣu vai || 79 ||
[Analyze grammar]

tāni pāpāni tīrthānāṃ dagdhuṃ nāyānti devatāḥ |
kuṃbhe parvaṇi saṃkrāntau cāvabhṛthe'pi bhīvaśāḥ || 80 ||
[Analyze grammar]

atha tīrthāni sarvāṇi pāpākrāntāni pāpinām |
duḥkhitānyabhavaṃścā'pyārādhayāmāsuracyutam || 81 ||
[Analyze grammar]

satīśāpāt surā naivāyānti bhūmaṇḍalaṃ bhayāt |
asmannāśo bhavedevā'cireṇa pāpasaṃgrahāt || 82 ||
[Analyze grammar]

tasmādāgatya bhagavannuddhāraṃ kuru no bhuvi |
parabrahma svayaṃ cā'haṃ devānāṃ stavanaistataḥ || 83 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇo'haṃ bhuvamāgataḥ |
cāraṇīgṛhamāgatya tadaṅke putratāṃ gataḥ || 84 ||
[Analyze grammar]

tīrthairdevaiḥ pūjitaśca śaṃkhacakrādicihnavān |
tvaṃ tadā cābhavo ratnadhanākhyacāraṇātmajā || 85 ||
[Analyze grammar]

tena vijñāya cihnaistvaṃ ramā ratnanarāyaṇī |
ratnanārāyaṇīśrīstvamarpitā vidhinā ca me || 86 ||
[Analyze grammar]

anādiśrītīrthanārāyaṇo'haṃ parameśvaraḥ |
sarvatīrthaiścāraṇaiśca prakhyāpitaḥ pareśvaraḥ || 87 ||
[Analyze grammar]

tataḥ sākaṃ tvayā cā'haṃ pitṛbhyāṃ sahitastathā |
tīrthānyakaravaṃ sarvāṇyabhigatvā punaḥ punaḥ || 88 ||
[Analyze grammar]

aghānyadahaṃ teṣāṃ cā'karavaṃ śāpamokṣaṇam |
devānāmāgamārthaṃ vai pṛthvyāṃ mātṛnideśataḥ || 89 ||
[Analyze grammar]

tato devā āyayuśca śāpasaṃharaṇottaram |
athā'haṃ kalpaparyantaṃ tīrthanārāyaṇo'bhavam || 90 ||
[Analyze grammar]

nyavasaṃ dharmamāsthāya nītvā ca pitarau saha |
bhaktānnītvā nijaṃ dhāma tato yayau purātanam || 91 ||
[Analyze grammar]

ityetanmama bhūbhāge cāraṇīśāpanuttaye |
prākaṭyaṃ yatpurā jātaṃ kathitaṃ kamale ca te || 92 ||
[Analyze grammar]

jānāmyahaṃ ca tatsarvaṃ nānye jānanti vismarāḥ |
smara tvaṃ cāraṇīṃ jātāṃ ratnanārāyaṇīṃ priye || 93 ||
[Analyze grammar]

anye tadā'vatārā me pṛthvyāṃ jātā anekaśaḥ |
sākaṃ tvayā śivarājñi tān jānāmi samastakān || 94 ||
[Analyze grammar]

tato mayā kṛtā loka cāraṇā devajātayaḥ |
yathā santastathā sarve yathā viprāśca bhūsurāḥ || 95 ||
[Analyze grammar]

paṭhanācchravaṇāccā'sya śrāvaṇāt smaraṇāttathā |
mananānmama prākaṭyasyāpi syānmokṣabhāg janaḥ || 96 ||
[Analyze grammar]

dhanavān dharmavān syācca putravān sarvaśaktimān |
nārī saubhāgyasaukhyādyaiśvaryavatī bhavedapi || 97 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne vedhaso dvāviṃśe vatsare tīrthapāvanārthaṃ cāraṇyā aṃke'nāditīrthanārāyaṇasya prākaṭyamityādinirūpaṇanāmā |
navādhikadaśamo'dhyāyaḥ || 19 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 19

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: