Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 18 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīpuruṣottama uvāca |
śṛṇu nārāyaṇīśri tvaṃ satkathāṃ paramāṃ mama |
ekaviṃśe vedhaso vai vatsare vedavatsare || 1 ||
[Analyze grammar]

kalpe'śītitame cāpi manau dvādaśake purā |
abhūd bhaktaḥ puṇyarāto dvijo bhaktiparāyaṇaḥ || 2 ||
[Analyze grammar]

patnī tasya rādhanikānāmnī cābhūt pativratā |
dampatī cakraturnityaṃ snānaṃ dhyānaṃ mamā'rhaṇam || 3 ||
[Analyze grammar]

bhajanaṃ cakratuścāpi japayajñaṃ ca saṃghaśaḥ |
akhaṇḍanāmadhunyaṃ ca pracakratuḥ kvacitkvacit || 4 ||
[Analyze grammar]

lakṣatulasikāpatraiḥ pūjanaṃ cakratuśca me |
kārtike ca madarthaṃ vai vratānyudyāpanāni ca || 5 ||
[Analyze grammar]

navānnānāṃ sumiṣṭānāṃ naivedyāni pracakratuḥ |
māghe vāsantikaṃ cāpyutsavaṃ pracakratustathā || 6 ||
[Analyze grammar]

puṣpadolotsavaṃ cāpi vaiśākhasya vratāni ca |
cāturmāsye niyamāṃśca bhaktiyuktān pracakratuḥ || 7 ||
[Analyze grammar]

nityaṃ pracakratuḥ sādhusādhvīsevāṃ samutsukau |
tābhyāṃ sādhumukhādākarṇitaṃ kathāprasaṃgataḥ || 8 ||
[Analyze grammar]

annadānātparaṃ dānaṃ vastradānaṃ prakīrtyate |
vastradānāt paraṃ dānaṃ dhanadānaṃ prakīrtyate || 9 ||
[Analyze grammar]

dhanadānātparaṃ dānaṃ godānaṃ samprakīrtyate |
godānācca paraṃ dānaṃ kanyādānaṃ prakīrtyate || 10 ||
[Analyze grammar]

kanyādānāt paraṃ dānaṃ putradānaṃ suvaṃśakṛt |
putradānāt paraṃ dānaṃ kṣetradānaṃ prakīrtyate || 11 ||
[Analyze grammar]

kṣetradānātparaṃ dānamārogyasya pradānakam |
ārogyadānataḥ śreṣṭhaṃ savṛttigṛhadānakam || 12 ||
[Analyze grammar]

savṛttigṛhadānācca puṇyadānaṃ paraṃ matam |
puṇyadānāddharmakarmapradānaṃ paramaṃ matam || 13 ||
[Analyze grammar]

dharmakarmapradānācca jñānadānaṃ sadā'dhikam |
jñānadānād bhaktidānaṃ sarvebhyaścātiricyate || 14 ||
[Analyze grammar]

bhaktidānāt svargadānaṃ śāśvatānandadāyakam |
śreṣṭhaṃ bhaktiyutaṃ cettat tato'bhayapradānakam || 15 ||
[Analyze grammar]

sarvadānāni ramyāṇi paralokapradāni ca |
brahmāṇḍadānatulyāni yāni yāni ca santi vai || 16 ||
[Analyze grammar]

jīvā'bhayapradānasya nā'rhanti ṣoḍaśīṃ kalām |
abhayaṃ kālato māyātaścāpi karmatastathā || 17 ||
[Analyze grammar]

pāpato yamadūtāśca kuhṛdbhyaḥ śatrutastathā |
vāsanātaśca bandhebhyo muktiścābhayadānakam || 18 ||
[Analyze grammar]

apunarāvṛttirūpā muktiryā sā'dhikā tataḥ |
sālokyā tatra vai śreṣṭhā sārṣṭyākhyā'to garīyasī || 19 ||
[Analyze grammar]

sārūpyākhyā tataḥ śreṣṭhatarā proktā sukhānvitā |
sāmīpyākhyā sarvaśreṣṭhatamā tato'pi vai tadā || 20 ||
[Analyze grammar]

sāyujyākhyā cātiśreṣṭhatamā yatparamā na vai |
vidyate'nyā'bhayadānātmikā mūrddhanyaśālinī || 21 ||
[Analyze grammar]

tasmāt sarvapradānebhyo'bhayadānaṃ viśiṣyate |
anyairvai pūrvakāle yad yādṛśaṃ nā'rpitaṃ kṛtam || 22 ||
[Analyze grammar]

tādṛśaṃ dānamevā'tra dātavyaṃ cābhayātmakam |
ityevaṃ ca satāṃ vaktrāchrutvā kathāmṛtaṃ tataḥ || 23 ||
[Analyze grammar]

puṇyarātastathā patnī vicāraṃ cakraturmuhuḥ |
dānaṃ dadatyatra loke dhanāḍhyāśca dhanādikam || 24 ||
[Analyze grammar]

āvābhyāṃ tu pradātavyaṃ pūrvaṃ kaiścinna yat kṛtam |
yādṛśaṃ na pradattaṃ ca tādṛśaṃ deyameva nau || 25 ||
[Analyze grammar]

athaivaṃ tau saṃvicārya kuruto bhaktidānakam |
jñānaṃ bhaktiṃ dadataśca kurutaśca svayaṃ sadā || 26 ||
[Analyze grammar]

evaṃ yāteṣu māseṣu varṣeṣvapi ca vai tataḥ |
prāṇāyāmaparau jātau yogakriyāparāyaṇau || 27 ||
[Analyze grammar]

prāṇarodhasamarthau ca samādhisthitivartinau |
tāpasau brahmaparamau tyaktadehasukhau tataḥ || 28 ||
[Analyze grammar]

videhau jīvanamuktau māyāsaṃgavivarjitau |
kṣapitabandhakarmāṇau dagdhaiṣaṇau ca yoginau || 29 ||
[Analyze grammar]

anyeṣāmabhayadānadharmamātraparāyaṇau |
vicārayantau satataṃ kathaṃ mokṣāśca dehinām || 30 ||
[Analyze grammar]

ātyantiko bhaveccātra kartavyaṃ dānameva tat |
abhīdānasamaṃ dānaṃ nānyad bhavati vai tataḥ || 31 ||
[Analyze grammar]

dātavyaṃ cābhayadānaṃ sarvajīvebhya eva ha |
ekaikasmai mokṣadānaṃ copadeśād bhavediha |
mantradānaiḥ śatānāṃ ca sahasrāṇāṃ bhavediha || 32 ||
[Analyze grammar]

yatnaśca bahulastatra sādhanasyā'valambinoḥ |
āvayorvai bhavedeva tasmāt sādhye svayaṃ harau || 33 ||
[Analyze grammar]

yatnaḥ samyaga vidhātavyaḥ prāpaṇīyaḥ pareśvaraḥ |
bhūlokasthamanuṣyāṇāṃ tatsambandhavatāṃ tathā || 34 ||
[Analyze grammar]

tiraścāmapi mokṣaḥ syādevamarthyaḥ pareśvaraḥ |
yuge vā yugadaśake manau vā'nyamanau sthite || 35 ||
[Analyze grammar]

pratyakṣaḥ śrīhariścāyād dadyānmuktiṃ ca śāśvatīm |
sarvebhyo mānavebhyaśca yathā yatnastathā'tra vai || 36 ||
[Analyze grammar]

dehenā'nena kartavyo mahān svalpastu naiva ha |
ityāniścitya kamale tāvubhau bhaktisaṃyutau || 37 ||
[Analyze grammar]

mama mūrteḥ samīpasthau jagrahaturvrata dṛḍham |
adyā''rabhya japayajñaḥ kartavyaḥ śrīhareḥ śubhaḥ || 38 ||
[Analyze grammar]

rātriṃdivaṃ vyomavāsaṃ kṛtvā bhuktvaikakālikam |
phalaṃ caikavidhaṃ vāri pātavyaṃ caikavārakam || 39 ||
[Analyze grammar]

yāvaddharirmilennaiva kartavyaṃ tāvadeva hi |
śīlaṃ vrataṃ sadā rakṣyaṃ vane vastavyameva ca || 40 ||
[Analyze grammar]

ityevaṃ vrataniyamaṃ gṛhītvā dampatī hi tau |
yugādidinamārabhya cakratustapa uttamam || 41 ||
[Analyze grammar]

dehasya dhāraṇe śaktau yatheṣṭaṃ tyajane'pi ca |
kālasya rodhane śaktau mṛtyuñjayau babhūvatuḥ || 42 ||
[Analyze grammar]

aniśaṃ māṃ bhajamānau nārāyaṇaparāyaṇau |
babhūvatuḥ priyau me'pi mama bhaktiparāyaṇau || 43 ||
[Analyze grammar]

mayā tvadṛśyarūpaṃ ca tadrakṣārthaṃ sudarśanam |
sthāpitaṃ tadvane pārśve kālādibhayanuttaye || 44 ||
[Analyze grammar]

dāvānalo'tivṛṣṭiśca jhaṃjhāvāto'tiśītatā |
himavṛṣṭiśca vā krūraprāṇivighnādikaṃ sadā || 45 ||
[Analyze grammar]

nivāryate hi cakreṇa bhaktarakṣākareṇa me |
adhairyasaṃbhṛtordvayoryugacatuṣṭayam || 46 ||
[Analyze grammar]

vyatītaṃ ca tataścā'haṃ viprarūpo yayau puraḥ |
bhikṣāṃ dehīti madhyāhne'vocaṃ tayoḥ samīpataḥ || 47 ||
[Analyze grammar]

śīghramutthāya viprāya jalaṃ phalaṃ tathā''sanam |
pādyaṃ ca madhuparkaṃ ca namaskāraḥ kṣamāpanam || 48 ||
[Analyze grammar]

nārāyaṇaḥ prasanno'stu cetyuktvā'rpitameva me |
labdhvā mayoktau tau bhaktau śreyo vāmastu sarvadā || 49 ||
[Analyze grammar]

omityuktvā''haturmāṃ tau hi sarveṣāṃ dehināmiha |
śreyo yathā bhavet śreṣṭhamāśīrvādān pradehi nau || 50 ||
[Analyze grammar]

mayoktaṃ pāpino jīvā bhavanti vāsanāmayāḥ |
teṣāṃ śreyo bhaveccāpi tapoyogasamādhibhiḥ || 51 ||
[Analyze grammar]

bahukālānuṣṭhitaiśca nālpakālena vai khalu |
tāvāhaturhariścātra nau kadā vai miliṣyati || 52 ||
[Analyze grammar]

sarvamānavamokṣārthaṃ kadā sākṣānmiliṣyati |
sarvadehipramokṣārthaṃ kadā kṛṣṇo miliṣyati || 53 ||
[Analyze grammar]

mayā śrutvā tadoktaṃ vai vāṃ harirmilito'sti vai |
sarvamānavamokṣārthamardhamanvantare gate || 54 ||
[Analyze grammar]

miliṣyati hariḥ sākṣāttapobhaktivalādiha |
pūrṇe manvantare yāte tiraścāmapi muktaye || 55 ||
[Analyze grammar]

miliṣyati prabhuścātra yathābuddhi vadāmyaham |
ityāśrutya sīmavākyaṃ prahṛṣṭau tāvubhāvapi || 56 ||
[Analyze grammar]

pādayoḥ patitau me ca pupūjatuḥ punaḥ punaḥ |
nematuśca muhuḥ pādarajaḥ sma lihatastadā || 57 ||
[Analyze grammar]

ayaṃ nārāyaṇaśceti vijñāya tau samutsuko |
darśanaṃ nijarūpasya dehīti vadataḥ sma mām || 58 ||
[Analyze grammar]

ahaṃ tadā prasannaśca dadau divyaṃ svadarśanam |
śaṃkhacakragadāpadmadharaṃ prasannatānvitam || 59 ||
[Analyze grammar]

anekakoṭicandrabhānanaṃ cābharaṇānvitam |
pādasaṃvāhanaṃ cakratuśca vividhapūjanam || 60 ||
[Analyze grammar]

varārthaṃ kathitau tau ca prārthayāmāsatustadā |
mānavānāṃ kṣitisthānāṃ tatsambandhavatāṃ tathā || 61 ||
[Analyze grammar]

prāṇināṃ paramāṃ muktimicchāvo yugapat prabho |
varaṃ varāṇāṃ śreṣṭhaṃ taṃ sarvābhayapradānakam || 62 ||
[Analyze grammar]

dehi nātha kṛpāsindho prasanno bhava keśava |
itinārāyaṇīśri prārthayatāṃ tau varaṃ param || 63 ||
[Analyze grammar]

mayoktau bhavatormokṣakaraṇārthamahaṃ tviha |
samāyāto'smi tūrṇaṃ cāgacchatāṃ vai mayā saha || 64 ||
[Analyze grammar]

āvāhatuḥ prabho mokṣo nau te yogānna saṃśayaḥ |
jñāta eva ca jīvānāṃ mānavānāṃ tu mokṣaṇam || 65 ||
[Analyze grammar]

vinā''vāṃ na prayāsyāvo yatheṣṭaṃ kuru vatsale |
hariḥ prāha tathecchā'pi pūrṇā kālena vai kvacit || 66 ||
[Analyze grammar]

bhaviṣyati tapobhaktyā yāmi vāṃ kuśalaṃ bhavet |
ityuktvā'haṃ tirobhāvaṃ tūrṇaṃ jagāma padmaje || 67 ||
[Analyze grammar]

tau prasannau pūrṇakāmau vardhamānapraharṣaṇau |
cakraturmama bhaktiṃ ca smarantau viprarūpiṇam || 68 ||
[Analyze grammar]

nityaṃ navotsāhavantau catvāriṃśadyugāvadhim |
cakratuśca tapobhaktiṃ tadā'haṃ punarāyayau || 69 ||
[Analyze grammar]

śaṃkhacakragadāpadmadharaḥ śrībhagavān svayam |
tāpasau mama bhaktau tu śuṣkadehau jagāda ha || 70 ||
[Analyze grammar]

manuṣyān bhūsthitān sarvān nītvā yātaṃ mamā'kṣaram |
evaṃ phalaṃ tapaso vāṃ pradātuṃ samupāgataḥ || 71 ||
[Analyze grammar]

svīkurutaṃ tapaḥsiddhiṃ manuṣyāṇāṃ pramuktidām |
tatastau māṃ prapūjyaiva saṃsevya paramādarāt || 72 ||
[Analyze grammar]

āhaturbhagavannatra manuṣyāṇāṃ gṛhe gṛhe |
gāvo'śvāḥkariṇaścoṣṭrā ajāścāśvatarā mṛgāḥ || 73 ||
[Analyze grammar]

ūraṇāḥ śvāpadāścāpi siṃhāśca gavayādikāḥ |
ye ye vai paśavaḥ santi śukādyāḥ pakṣiṇaśca ye || 74 ||
[Analyze grammar]

sarīsṛpādyā ye cāpi ye manuṣyopayoginaḥ |
sarve te mānavaiḥ sākaṃ muktimīyustathā kuru || 75 ||
[Analyze grammar]

tān vihāya manuṣyāṇāṃ muktiṃ necchāva eva ha |
śrutvā'haṃ cā'vadaṃ tābhyāṃ cireṇaiva bhaviṣyati || 76 ||
[Analyze grammar]

tatastau harṣasampannau jātau kālāvadhiṃ gatau |
pūjāṃ prāpya tatastūrṇamahamadṛśyatāṃ yayau || 77 ||
[Analyze grammar]

atha bhaktau ca tau tadvat tapobhaktiparāyaṇau |
ajāyatāṃ mayi snigdhau jalānnarahitau tataḥ || 78 ||
[Analyze grammar]

tapaḥ pūrṇaṃ tayorjātaṃ bhaktiḥ pūrṇā'bhavat tadā |
tṛṇaśchannau mṛttikākhyau tapasā jātavigrahau || 79 ||
[Analyze grammar]

manvantare gate kāle madarthaṃ tau babhūvatuḥ |
dehināmupakārārthaṃ muktyarthaṃ paśudehinām || 80 ||
[Analyze grammar]

abhīdānapradānārthaṃ tyaktasaukhyau babhūvatuḥ |
mama yogapradānārthaṃ jīvānāṃ sarvathā hi tau || 81 ||
[Analyze grammar]

pāṣāṇamṛttikākalpau tapobhaktau babhūvatuḥ |
tato'haṃ sahasā tatra lakṣmyā ca pārṣadaiḥ saha || 82 ||
[Analyze grammar]

sarvapūjādisāmagrīyukto vai samupāyayau |
īśvarāścātha munayo devāśca ṛṣayo'pi ca || 83 ||
[Analyze grammar]

āyayuḥ sarvatīrthāni tatra sthale nu māṃ tadā |
dundubhayaśca devānāmavādyanta tadā'mbare || 84 ||
[Analyze grammar]

candanānāṃ suvṛṣṭiścā'mṛtavṛṣṭistadā'bhavat |
jayanādāśca bhūtānāmabhavanparito'bhitaḥ || 85 ||
[Analyze grammar]

vimānānyapyasaṃkhyānyāyātāni svargiṇāṃ tadā |
madicchayā ca muktānāṃ koṭayaḥ samupāgatāḥ || 86 ||
[Analyze grammar]

koṭikoṭivimānāni koṭikoṭīśvarāstathā |
koṭikoṭisurāścāpi koṭikoṭimaharṣayaḥ || 87 ||
[Analyze grammar]

ambaraṃ sarvathā vyāptamabhavan tadvimānakaiḥ |
anādiśrīkṛṣṇanārāṇo'haṃ puruṣottamaḥ || 88 ||
[Analyze grammar]

avatīrya vimānācca brahmahradajalaṃ sthale |
tayostapaso bhūmau vai mṛttikāyāṃ nikuñjake || 89 ||
[Analyze grammar]

añjalinā'kṣipaṃ tatra tāvad bhūmermahānalaḥ |
divyatejomayaḥ prāvirāsīt svargādhitaijasaḥ || 90 ||
[Analyze grammar]

tejomadhyaḥ tato jātā divyā tanurdvijasya ha |
śaṃkhacakragadāpadmadharā mūrtiḥ suśobhanā || 91 ||
[Analyze grammar]

ākṣaramuktasadṛśī tatpatnī ca tathāvidhā |
muktānikāsvarūpā cā'bhavat tatra ramādṛśī || 92 ||
[Analyze grammar]

ubhau mayā''bhāṣitau ca kṣemaṃ mokṣaṃ sukhaṃ prati |
āhatustau kṛpayaiva pāraṃ yātau tavā''śritau || 93 ||
[Analyze grammar]

muktiyogyau samanujaiḥ satatsambandhidehibhiḥ |
paśupakṣyādibhiḥ sākaṃ jātau cedabhidhāritau || 94 ||
[Analyze grammar]

tadā nārāyaṇakṛṣṇa parameśa parātpara |
muktiṃ dehi manuḥ kālo vyatīto vacanāttava || 95 ||
[Analyze grammar]

abhīpradānakaṃ dehi parameśvara mādhava |
vimānāni hyasaṃkhyāni samāyātāni yāni ca || 96 ||
[Analyze grammar]

namastebhyo bhavatā'tra sahitebhyo'pi koṭidhā |
namaḥ samastabhūtātman parameśa namo'stu te || 97 ||
[Analyze grammar]

akṣarādhipate cāntaryāmin bhaktārthapūraka |
kuru muktiṃ dehināṃ vai madarthitāṃ tu satvaram || 98 ||
[Analyze grammar]

kṣamā'parādhaṃ bhagavan manukālena vai mayā |
tapobhaktyā niruddhastvaṃ sarveṣāṃ mokṣahetave || 99 ||
[Analyze grammar]

aparādhaparārdhāni mayā kṛtāni keśava |
kṣāntvā dhāmāni sarvān vai dehino naya mādhava || 100 ||
[Analyze grammar]

yathāyogyāni dhāmāni naya svatantrako'si yat |
nā''graho bhagavanme'tra svarge satye tathā'kṣare || 101 ||
[Analyze grammar]

ityarthitaṃ mama sarvaṃ vidhehi parameśvara |
asaṃkhyā'bhayadānecchā pūritā svāminā tvayā || 102 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne vedhasaścaikaviṃśe varṣe sarvabhūmidehimokṣārthaṃ tapasyato rādhanikāpuṇyarātaviprayormanvantarakāle gate vāñcchāpūraṇārthaṃ |
śrīpuruṣottamanārāyaṇasya sarveśvaradevādisahitasyasamāgamanamityādinirūpaṇanāmā'ṣṭādaśo'dhyāyaḥ || 18 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 18

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: