Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 17 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīpuruṣottama uvāca |
śṛṇu nārāyaṇīśri tvaṃ prākaṭyaṃ ca tato mama |
vedhasaḥ sṛṣṭimānākhye vatsare cādyakalpake || 1 ||
[Analyze grammar]

ādye manau saṃpravṛtte brahmā nidrāṃ vihāya ca |
prabhāte devanadyāṃ vai snātuṃ yayau vicintayan || 2 ||
[Analyze grammar]

adya sṛṣṭiṃ kīdṛśīṃ ca kurve trilokiśobhanām |
mādṛśīṃ sarvathā kurve bhedabhāvavivarjitām || 3 ||
[Analyze grammar]

iti saṃkalpya vai sasnau sandhyāṃ kṛtvā gṛhaṃ yayau |
naityakaṃ pūjanaṃ kṛtvā sṛṣṭiśālāṃ samāviśat || 4 ||
[Analyze grammar]

sṛṣṭiyantraṃ sa pasparśa garbhayantraṃ vyalokayat |
caturmukhā samastā ca sṛṣṭiradya prajāyatām || 5 ||
[Analyze grammar]

iti saṃkalpayāmāsa tāvanmaharṣayastataḥ |
svatulyā abhavan sarve caturmukhā dvijātayaḥ || 6 ||
[Analyze grammar]

devāḥ sarve'pi ca tathā'bhavaṃścaturmukhāḥ śubhāḥ |
mānavāścāpi gandharvāḥ kinnarāḥ sādhyadevatāḥ || 7 ||
[Analyze grammar]

kiṃpumāṃsaḥ paśavaśca pakṣiṇaśca sarīsṛpāḥ |
svedajā aṇḍajādyāśca jarāyūjāśca dehinaḥ || 8 ||
[Analyze grammar]

kalalotthāśca yādāṃsi mṛjjanyāḥ patrasaṃbhavāḥ |
tṛṇotthā vivarotthāśca pātālādisamudbhavāḥ || 9 ||
[Analyze grammar]

sarve vedhaḥprasaṃkalpājjātāścaturmukhā nanu |
daityāśca dānavāścāpi rākṣasā āsurāstathā || 10 ||
[Analyze grammar]

yakṣāḥ piśācakā bhūtāḥ sarva'bhavaṃścaturmukhāḥ |
vedhasā pitṛbhirdevairmānavairbhaktapuṃgavaiḥ || 11 ||
[Analyze grammar]

kathāprasaṃge sarvatra varṇito'haṃ caturmukhaḥ |
sarve caturmukhāḥ santītyevaṃ vedā vadantyapi || 12 ||
[Analyze grammar]

muktāścaturmukhāḥ sarve īśvarāśca caturmukhāḥ |
ityevaṃ kalpanāṃ cakrurnijavat kathakā janāḥ || 13 ||
[Analyze grammar]

atha brahmarṣayaḥ sādhyāḥ sādhavo brahmacāriṇaḥ |
yatra yatra kathāśālā vivadanti ca matkṛte || 14 ||
[Analyze grammar]

kecid vadanti bhagavānāste sahasramastakaḥ |
anye vadanti bhagavānāste'pyasaṃkhyamastakaḥ || 15 ||
[Analyze grammar]

sarvatrānanavānāste pravadanti pare tadā |
apare ca tadā śrīśo vartate hyekamastakaḥ || 16 ||
[Analyze grammar]

caturānana evaṃ cetare sma pravadanti ca |
yathā vayaṃ tathā so'pi yathā haristathā hyajaḥ || 17 ||
[Analyze grammar]

yathā brahmā tathā sarve maharṣayastathā surāḥ |
tathā ca mānavāḥ sarve vayaṃ yathā tathā hariḥ || 18 ||
[Analyze grammar]

evaṃ tatrā'vadan kecidevamāsīd vivādanam |
etannirṇayalābhārthaṃ vivādā bahavo'bhavan || 19 ||
[Analyze grammar]

atharṣibhirmānivaiśca devaiḥ saṃhatya bhūtale |
taṭe suvarṇagaṃgāyāścottare pariṣat kṛtā || 20 ||
[Analyze grammar]

tatra dvijāgraṇīḥ śrautavṛṣarṣiḥ prāha kīdṛśaḥ |
bhagavān vai parabrahma yaḥ samupāsyate prabhuḥ || 21 ||
[Analyze grammar]

vaidikāstu tadā prāhurvedaprāmāṇyagāmina |
sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapāt || 22 ||
[Analyze grammar]

anye prāhuśca taṃ deveśvareśvaraṃ hariṃ tadā |
sarvataḥ pāṇipādo'yaṃ sarvato'kṣiśiromukhaḥ || 23 ||
[Analyze grammar]

sarvataḥ śrutimān śrīśaḥ sarvātmā sa pratiṣṭhati |
pare prāhurhariṃ tatra parameśaṃ sanātanam || 24 ||
[Analyze grammar]

nirguṇaṃ ca nirākāraṃ niṣkriyaṃ rūpavarjitam |
anye tadā tu taṃ prāhuścaturmukhaṃ nijādṛśam || 25 ||
[Analyze grammar]

brahmā prāha hariścāste'kṣare dhāmnyekamastakaḥ |
dvibhujaśca dvipāccāpi dvicakṣuśca dvikarṇakaḥ || 26 ||
[Analyze grammar]

athā'pare tadā prāhurnaiva naivaṃ kadāpi vai |
trinetraḥ sa hariścāste sarvadā parameśvaraḥ || 27 ||
[Analyze grammar]

evaṃ vicāre jāte ca nirṇayastatra nā'bhavat |
atha brahmā tadā prāhā''rādhanaṃ prati śārṅgiṇaḥ || 28 ||
[Analyze grammar]

harirvai kīdṛśaścetyārādhanāgocaro bhavet |
vayamārādhayāmastaṃ cirakālaṃ janārdanam || 29 ||
[Analyze grammar]

athāste bhagavān divyastathā dṛśyo bhaviṣyati |
atha sarve militvaiva svarṇanadītaṭe ca te || 30 ||
[Analyze grammar]

japayajñātmikāṃ mukhyāṃ bahubhaktyupabṛṃhitām |
ārebhire gocaro'stvityārādhanāṃ priye mama || 31 ||
[Analyze grammar]

sahasradivyamānāṃ te cakrurārādhanāṃ mama |
tatastaṃ havanaṃ cakrurudyāpanātmakā'rhaṇam || 32 ||
[Analyze grammar]

utsavaṃ sumahāntaṃ sampracakruḥ kīrtanātmakam |
dānabhojanarūpaṃ ca nṛtyagītapuraḥsaram || 33 ||
[Analyze grammar]

teṣāṃ tu bhāvanāpūrtyai madrūpanirṇayāya ca |
bhakteḥ phalaṃ pradātuṃ ca gocaro'haṃ tadā'bhavam || 34 ||
[Analyze grammar]

cidākāśātmakaṃ tejastejorāśyātmakaṃ param |
prathamaṃ sarvatastatra nibiḍaṃ samadṛśyata || 35 ||
[Analyze grammar]

apāraṃ cā'pyadṛśyaṃ cāpraveśyaṃ caikarūpakam |
anantasūryacandrāgnigrahatejo'bhibhāvakam || 36 ||
[Analyze grammar]

tatastatrā'saṃkhyatānā asaṃkhyabhinnabhāsvarāḥ |
ekadeśād viniryāntaḥ parārdhakiraṇavrajāḥ || 37 ||
[Analyze grammar]

adṛśyantā'bhitaścādhaścordhvaṃ pārśveṣu sarvataḥ |
tatsthale pāradṛśyaṃ ca nirmalaṃ śītalaṃ sukham || 38 ||
[Analyze grammar]

hṛdyaṃ tathā'navadyaṃ ca sarvatejaḥpaṭātmakam |
mūlaṃ paridhirūpaṃ vai paṭalaṃ samadṛśyata || 39 ||
[Analyze grammar]

yanmadhye mandahāsyāḍhyā snehapremakhanistathā |
divyā hyasaṃkhyakāmānāṃ rūpagarvābhibhāvinī || 40 ||
[Analyze grammar]

mūrtistvekānanā netradvayakarṇadvayānvitā |
ekamūrdhā dvihastā ca dvipādā cojjvalā hyati || 41 ||
[Analyze grammar]

samadṛśyata ramyā cānandapūrṇā manoharā |
vakrasnigdhacākacakyojjvalatānvitamūrddhajā || 42 ||
[Analyze grammar]

svarṇacañcattārakalgisaṃśobhanmukuṭānvitā |
ratnanaddhasusauvarṇamakarākārakuṇḍalā || 43 ||
[Analyze grammar]

koṭicandraprabhābhāsvanmandahāsyānanā śubhā |
svarṇahārālisaṃrājatpuṣṭavakṣaḥsthalānvitā || 44 ||
[Analyze grammar]

bhujaṃgabhujaśobhāḍhyā kaustubhahārarājitā |
śrīvatsacihnayuktā ca bhujabandhasuśobhitā || 45 ||
[Analyze grammar]

sauvarṇakaṭakāḍhyā ca śaṃkhacakrādiśobhitā |
pītāmbarā pītaraktaprāvaraṇāḍhyakañcukā || 46 ||
[Analyze grammar]

sauvarṇaraśanāyuktā svarṇakaṭakaśobhanā |
sauvarṇaśṛṃkhalāyuktā svarṇanupūrarājitā || 47 ||
[Analyze grammar]

svarṇormikānvitā'ṅgulīyakayuktakarāgrajā |
mīnaśūladhvajadhanurbāṇasvastikarājitā || 48 ||
[Analyze grammar]

pakvabimbaphalatulyauṣṭhadvayarājitā śubhā |
mīnacañcalanetrāḍhyā padmapatrāyatekṣaṇā || 49 ||
[Analyze grammar]

tilapuṣpopamanāsā dvicandrābhakapolikā |
koṭikāmanivāsārhabhrūkuṭidvayakarṣikā || 50 ||
[Analyze grammar]

ūnaṣoḍaśavarṣīyā śmaśrurekhāvirājitā |
puṣṭaskandhā sthalapadmamṛdusatkarapattalā || 51 ||
[Analyze grammar]

alaktaraṃgavadbhā''ḍhyā hastiśuṇḍhoruśobhanā |
śirīṣapuṣpavanmṛdvī nakhacandrasamujjvalā || 52 ||
[Analyze grammar]

trivalyudaranābhyāḍhyā sarvānandapariplutā |
rājīvalocanā śāntā padmaprakoṣṭhaśobhanā || 53 ||
[Analyze grammar]

suṣṭhuvartulajānvāḍhyā samavṛttordhvajaṃghikā |
sarvakāmanivāsāḍhyajaghanātimanoharā || 54 ||
[Analyze grammar]

sarvasaugandhyasaundaryasarvamādhuryasaṃbhṛtā |
sarvavātsalyasauśīlyaudāryasauhārdapūritā || 55 ||
[Analyze grammar]

sarvaiśvaryaguṇaśakticamatkāranidhānikā |
sarvābharaṇabhūṣāḍhyalakṣmyā tvayā virājitā || 56 ||
[Analyze grammar]

anekapārṣadairyuktā sevitā muktamaṇḍalaiḥ |
muktānībhirvanditā ca mūrtirme samadṛśyata || 57 ||
[Analyze grammar]

ekamastakayā lakṣmyā sarvaśṛṃgāraśobhayā |
vyajanena sudivyena vījitā vāmasaṃsthayā || 58 ||
[Analyze grammar]

kamalānāṃ sumālābhiryuktayā ramyayā śriyā |
ālokitā tu netrābhyāṃ netrayoścāntarajñayoḥ || 59 ||
[Analyze grammar]

vīkṣitā sarvadevādyaiḥ sāścaryaṃ sā hyapūrvikā |
anādiśrīkṛṣṇanārāyaṇamūrtiḥ sanātanī || 60 ||
[Analyze grammar]

pupūjuste tadā sarve natvā māṃ tādṛśaṃ prabhum |
nirṇayaṃ te paraṃ jagmurdṛṣṭvā māmekamastakam || 61 ||
[Analyze grammar]

tuṣṭuvuśca surādyā vai nīrājanaṃ vyadhustataḥ |
ahaṃ copādideśaitān sākṣād yathā bhavāmi ca || 62 ||
[Analyze grammar]

devādyā yad bhavanto'tra śṛṇvantu māṃ svarūpiṇam |
dvibhujo'haṃ sadā cāsmyakṣare dhāmni parātpare || 63 ||
[Analyze grammar]

ekānano divyarūpaḥ svecchānaikavapurdharaḥ |
caturbhujo'thavā śatabhujaḥ sahasrahastakaḥ || 64 ||
[Analyze grammar]

tathāvidhānanaścāpi bhavāmi kāryarodhagaḥ |
vibhinnāni svarūpāṇi bhavanti tu madicchayā || 65 ||
[Analyze grammar]

kāryaṃ yogyaṃ vinirvartya tirodadhāmi tāṃ tanūm |
ārādhito bhavadbhiśca nirṇayārthaṃ pareśvara || 66 ||
[Analyze grammar]

so'haṃ yathāsvarūpo'smi tathā'smi cātra gocaraḥ |
etanmama svarūpaṃ copāsitavyaṃ nirantaram || 67 ||
[Analyze grammar]

anantasṛṣṭināśe'pi yanna layaṃ prayāti vai |
nāpyadṛśyatvamāpnoti tadrūpaṃ mama caiva hi || 68 ||
[Analyze grammar]

dhārayantu hṛdayeṣu bhajantvetannirantaram |
pūjayantu stuvantvetadrūpaṃ me śāśvataṃ śubham || 69 ||
[Analyze grammar]

athā'dṛśyo bhavāmyeva paśyatāṃ bhavatāmiha |
vivādaṃ samparityajya bhajantu māṃ sadedṛśam || 70 ||
[Analyze grammar]

evamukteṣu deveṣu mānaveṣu maharṣiṣu |
mānasānyabhavaṃsteṣāṃ kṣitau matsthāpanāya ha || 71 ||
[Analyze grammar]

prāhuste parameśaṃ māṃ dehināṃ mokṣaṇāya vai |
nivāsaṃ mānave loke vidhehi bhagavan sadā || 72 ||
[Analyze grammar]

dharmamārgastathā muktiḥ sevayā te hi dehinām |
bhaviṣyati kṛpāmetāṃ kuru śrīpuruṣottama || 73 ||
[Analyze grammar]

athā'haṃ cintayāmāsa kṛpayā dehināṃ hitam |
ātyantikaṃ ca kalyāṇaṃ matprasaṃgād bhavediti || 74 ||
[Analyze grammar]

mama yogena bhaktā me bhaviṣyanti yuge yuge |
santaścāpi bhaviṣyanti dharmamokṣaprasādhakāḥ || 75 ||
[Analyze grammar]

teṣāṃ yogena jīvānāṃ mokṣaṇaṃ ca bhaviṣyati |
tasmānmayā kṣitau stheyaṃ mānavaiḥ saha pāvanaiḥ || 76 ||
[Analyze grammar]

kṛtvā mānavarūpaṃ ca caturmukhaṃ yathāprajam |
lakṣmyā cāpi tathā caturmukhayā stheyameva ha || 77 ||
[Analyze grammar]

itiniścitya cāhaṃ vai tadā lakṣmi janān munīn |
tathā'stviti prāvadaṃ ca sarve duṣṭāstadā'bhavan || 78 ||
[Analyze grammar]

pupūjuḥ parayā prītyā puṣpākṣatasucandanaiḥ |
athā'haṃ pitarau bhūmau vyacintayaṃ caturmukhau || 79 ||
[Analyze grammar]

tvayā sākaṃ tadā lakṣmi cā'dṛśyatāmupāyayau |
devāśca mānavāḥ sarve svasvalokaṃ yayustadā || 80 ||
[Analyze grammar]

athā'haṃ kṛṣṇayaśasaṃ vipraṃ dharmayutaṃ śubham |
pitaraṃ cākalpayaṃ ca tasyā'haṃ mānasaḥ sutaḥ || 81 ||
[Analyze grammar]

bhāryayā tu prabhāvatyā'dhyāsitaśca caturmukhaḥ |
āvirabhavaṃ tatraiva prabhāvatyaṃkagaḥ sutaḥ || 82 ||
[Analyze grammar]

aṣṭabhujaḥ pitrākṛtiścaturmukho'tiśobhanaḥ |
devadundubhayo nedustadā kusumavarṣaṇam || 83 ||
[Analyze grammar]

jayaśabdā abhavaṃścarṣīṇāṃ tadā''śiṣo'bhavan |
anādiśrīkṛṣṇanārāyaṇaḥ śrīpuruṣottamaḥ || 84 ||
[Analyze grammar]

jātamantro yuvā'nādicaturmukhanarāyaṇaḥ |
svayamevā'bhavaṃ sarveṣṭasya pūraṇahetave || 85 ||
[Analyze grammar]

tvaṃ tataśca mayā''diṣṭā madhuvidyasya vai gṛhe |
viprasya mākṣikīsatyā bhāryāyā mānasī sutā || 86 ||
[Analyze grammar]

caturmukhā'ṣṭahastā ca vyajāyathāḥ svayaṃ ramā |
sarvalakṣaṇasampannā sarvasadguṇaśālinī || 87 ||
[Analyze grammar]

jātamātrā yuvatī tvaṃ mānasī yugadharmataḥ |
tvatpitṛbhyāṃ madarthaṃ tvaṃ kalpitā parameśvarī || 88 ||
[Analyze grammar]

vivāhavidhinā ca tvāṃ pariṇeme'hamuttamām |
kumārikāṃ pūrvasarvasmarāmaiśvaryaśālinīm || 89 ||
[Analyze grammar]

tadā sṛṣṭiścaturvaktravatī cāsādya māṃ harim |
tvāṃ cāsādya samānāṃ cā'sevayat samaśīlinī || 90 ||
[Analyze grammar]

ākalpāntaṃ tadā cā''saṃ sākaṃ tvayā śubhānane |
caturānanasṛṣṭīnāṃ sevāgrahaṇahetave || 91 ||
[Analyze grammar]

asaṃkhyātāścāvatārā mama sākaṃ tvayā priye |
teṣu teṣu ca varṣasya kalpeṣvāsan tathāvidhāḥ || 92 ||
[Analyze grammar]

sarvakalyāṇakartāraḥ sarvasaṃkalpapūrakāḥ |
vedmyahaṃ sarvamevaitannānye jānanti sarvaśaḥ || 93 ||
[Analyze grammar]

smara naijaṃ śivadeviśrī janma svaṃ caturmukham |
pramākṣikīramānāmnī tadā khyātimagāḥ khalu || 94 ||
[Analyze grammar]

tadā kalpe tava mūrtirmama mūrtiścaturmukhī |
āsīd devālayeṣvatra svargādiṣvapi tādṛśī || 95 ||
[Analyze grammar]

pṛthvyāṃ gṛhe gṛhe cāsan tathāvidhā hi mūrtayaḥ |
māṃ bhajitvā yayurdhāma janā ye te dvihastakāḥ || 96 ||
[Analyze grammar]

divyarūpāstadā bhūtvā tyaktvā śavaṃ caturmukham |
aṣṭahastaṃ parityajya bhūtvā caikānanā drutam || 97 ||
[Analyze grammar]

prāpurmatpārṣadairnītā dhāmā'kṣaraṃ parātparam |
mukhānāṃ cābhidhānāni diṅnāmabhistadā'bhavan || 98 ||
[Analyze grammar]

viprāṇāṃ tu vṛṣajñānavirāgabhaktibhāñji vai |
mukhānyāsan prasiddhāni bhuktimuktipradāni vai || 99 ||
[Analyze grammar]

kṣatriyāṇāṃ sāntvadāmabhedadaṇḍābhibhāñji ca |
vaiśyānāṃ tu ca dharmārthakāmamokṣābhibhāñji ca || 100 ||
[Analyze grammar]

sarveṣāṃ ca satyadayāyajñatapomayāni ca |
sukhānyāsan prasiddhāni tattatphalapradāni ha || 101 ||
[Analyze grammar]

dāsānāṃ tu vyavasāyadāsyatuṣṭistavā''ñci ca |
evamāsan mukhānyeva phaladāni tadā sṛjau || 102 ||
[Analyze grammar]

ityevaṃ śrīśivasvāmisute prākaṭyameva me |
tvayā sākaṃ tadā jātamudīritaṃ sukhāspadam || 103 ||
[Analyze grammar]

paṭhanācchravaṇāccāsya smaraṇātpāpanāśanam |
yatheṣṭarddhiprāpaṇaṃ ca mokṣalābhaḥ prajāyate || 104 ||
[Analyze grammar]

sarvatīrthaphalānyeva sarvayajñaphalānyapi |
sarvavrataphalānyeva jāyante nātra saṃśayaḥ || 105 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne vedhaso viṃśatitame vatsare sṛṣṭisadṛśasyā'nādicaturmukhanārāyaṇasya pramākṣikīramāsahitasya prākaṭyamityādinirūpaṇanāmā saptadaśo'dhyāyaḥ || 17 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 17

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: