Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 16 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīpuruṣottama uvāca |
śṛṇu nārāyaṇīśri tvaṃ brahmaṇo vatsare tataḥ |
sākṣātkṛnnāmake ṣaṣṭikalpe trayodaśe manau || 1 ||
[Analyze grammar]

kailāsavāso rudro vai tīrthārthamagamat kṣitau |
paryaṭan cāṭulādrau sa viṣṇutīrthamupāyayau || 2 ||
[Analyze grammar]

tatra vai parvate ramyā śāradākhyā saridvarā |
brahmaputryavahat tasyāstaṭe śrāntaḥ śubhaṃ jalam || 3 ||
[Analyze grammar]

pītvā prokṣya niṣasāda dhyānamagno'bhavat kṣaṇam |
viṣṇuṃ nārāyaṇaṃ sarveśvaraṃ dadhyau pareśvaram || 4 ||
[Analyze grammar]

tāvadvanāt samāyāto vārāho mattavegavān |
mastakena haraṃ śaṃbhuṃ dhāvan vallmīkavaddhi saḥ || 5 ||
[Analyze grammar]

uccakhānā'vilokyaivā'spaṣṭaṃ bhasmāvṛtaṃ haram |
dhyānāttūrṇaṃ samuttasthau vārāhaṃ vīkṣya śaṃkaraḥ || 6 ||
[Analyze grammar]

roṣaṃ cakāra sahasā bhrakuṭiḥ raktatāṃ gatā |
tasyā vyāghrānalo vahnijvālāmālāsamākulaḥ || 7 ||
[Analyze grammar]

samutpannastāmaso vai mahā'suro'drisadṛśaḥ |
vārāhaṃ kṣaṇamātreṇā'nāśayacchaṃbhunoditaḥ || 8 ||
[Analyze grammar]

vārāhacarma saṃgṛhya vyāghrānalo harājñayā |
jāṭharānalaśāntyarthaṃ yayāce bhojanaṃ harāt || 9 ||
[Analyze grammar]

śaṃbhustvāha samudrāntarvartināṃ yādasāṃ kulam |
bhojanaṃ vai mayā dattaṃ tava yāhi jalāntikam || 10 ||
[Analyze grammar]

vyāghrānalo'tibalavān kāmarūpadharo gaṇaḥ |
nirbhayaḥ kṣutpraśāntyarthamabdhitīramupāyayau || 11 ||
[Analyze grammar]

bhakṣayāmāsa yādāṃsi makarān kacchapān timīn |
yathāyathā bhojanaṃ sa cakre tathā tathā'sya ha || 12 ||
[Analyze grammar]

jāṭharāgniḥ pradīptaśca pācakaḥ san vyavardhata |
śarīraṃ ca tathā tasya vṛddhiṃ jagāma śailavat || 13 ||
[Analyze grammar]

daśayojanavistāro bhūtvā'bdhiṃ sa viveśa ha |
bhakṣayāmāsa bahuśo yādāṃsi pratyahaṃ sa ca || 14 ||
[Analyze grammar]

māsānte ca babhūvāpi śatayojanavistṛtaḥ |
varṣānte sa babhūvāpi sahasrayojanā''yataḥ || 15 ||
[Analyze grammar]

mahāsamudramāviśya jalaṃ pibati śvāsataḥ |
jhaṣādyāḥ koṭiśo yānti tasyodare pacanti ca || 16 ||
[Analyze grammar]

jalaṃ sarvaṃ cānalena dagdhaṃ prajāyate'pi ca |
atha kāle vyatīte so'yutayojanavistṛtaḥ || 17 ||
[Analyze grammar]

vyāghrānalo'bhavad vārdhau pibatyapi divāniśam |
sahasrayojanaṃ vārdhi śuṣkaṃ karoti nirjalam || 18 ||
[Analyze grammar]

evaṃ sarve samudrāśca pītāstena kramāt khalu |
mahājalaṃ kramāt sarvaṃ pītaṃ bhūparito'bdhijam || 19 ||
[Analyze grammar]

vinā jalaṃ na vai meghā prajāyante'bdhimaṇḍalāt |
abdhiṣvagnistasya vyāghrānalasya prasṛto'bhavat || 20 ||
[Analyze grammar]

samudravivarāścāgnimayāḥ pṛthvī tathā'bhavat |
śuṣkā jalena hīnā ca garbhajalamadahyata || 21 ||
[Analyze grammar]

śuṣkaṃ ca bhūtalaṃ sarvaṃ vṛṣṭirodho vyajāyata |
mamruśca dehinaḥ prāyo yoginastu trilokya tat || 22 ||
[Analyze grammar]

samādhau pravilīnā vai ṛṣayastu divaṃ yayuḥ |
akālaḥ pralayo bhūmau jāto vyāghrānalena vai || 23 ||
[Analyze grammar]

jalā'lābhe kardamādīn vyāghrānalo'tti vai talāt |
sarvato jalahānyā ca pṛthvī rūkṣagatiṃ gatā || 24 ||
[Analyze grammar]

vārdhayastu mṛtaprāyāḥ śrīhariṃ śaraṇaṃ yayuḥ |
rakṣa rakṣa kṛpānātha vyāghrānalānmaholbaṇāt || 25 ||
[Analyze grammar]

bhakṣayatyeva yādāṃsi kardamāni jalāni ca |
akālapralayo jāto mṛtā iva vayaṃ tataḥ || 26 ||
[Analyze grammar]

raudro'yaṃ vartate cādyā'yutayojanavistṛtaḥ |
āyatau vardhamāno'yaṃ brahmāṇḍaṃ nigaliṣyati || 27 ||
[Analyze grammar]

tadanto bhavatā kāryo bhavataḥ śaraṇaṃ gatāḥ |
kṣāraḥ pīto hi sarvasvaścānye pītāśca khaṇḍaśaḥ || 28 ||
[Analyze grammar]

bhavantamantarā nāsyāsurasyāntakaro'paraḥ |
bhavatā rakṣyate sarvaṃ cāpatyamiva sarvadā || 29 ||
[Analyze grammar]

vayaṃ samudrāḥ sarve vai rādhāputrā jalātmakāḥ |
pitā naḥ śrīkṛṣṇa eva bhagavāna rādhikāpatiḥ || 30 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇāvatāra eva yaḥ |
golokādhipatirgopīpatiḥ śrīpatirīśvaraḥ || 31 ||
[Analyze grammar]

tataḥ putrā vayaṃ te smo rakṣa kaḥ puruṣottama |
ityevamarthitaścā'haṃ samudraiḥ saptabhistadā || 32 ||
[Analyze grammar]

tvayā sākaṃ mahālakṣmi vārdhīnāṃ gocaro'bhavam |
śaṃkhacakragadāpadmasvastikadhvajaśūlavān || 33 ||
[Analyze grammar]

pūjito vanditastaiśca miṣṭodenābhivanditaḥ |
miṣṭodasyaiva patnyāṃ puṣkariṇyāṃ tu tadā'bhavam || 34 ||
[Analyze grammar]

bālo'haṃ jātamātro'pi yuvā'bdhiputra eva ha |
tvaṃ tadā śivasatyeśri puṇḍarīkasya putrikā || 35 ||
[Analyze grammar]

bhūbhṛtaścā'bhavaḥ sarvaiśvaryasaundaryalakṣitā |
nāmnā śrīpuṇḍarīkaśrīḥ sarvakalyāṇakāriṇī || 36 ||
[Analyze grammar]

athā'haṃ ca prasasmāra vāhanaṃ jalagāmyapi |
tadā miṣṭodakātprāpto jalaturaṃgamo'dbhutaḥ || 37 ||
[Analyze grammar]

sapakṣaḥ śuṇḍhavāṃścāpi sajālapādavānapi |
kāmarūpadharaścāpi śvāsarodhasamādhimān || 38 ||
[Analyze grammar]

bale'bdhisadṛśaścāpi gatyā vidyutsamo'pi ca |
adhṛṣyaḥ parvataprāyaḥ śvetavarṇasturaṃgamaḥ || 39 ||
[Analyze grammar]

bhūvāryambaragamanaḥ sthūlasūkṣmādisiddhimān |
sarvabhāṣāpravaktā ca divyadeho'vibhedyakaḥ || 40 ||
[Analyze grammar]

svambālikāyutaścāpi yuddhakauśalyaśevadhiḥ |
cintāmaṇyabhiyuktaśca maṇimauktikabhūṣaṇaḥ || 41 ||
[Analyze grammar]

jalāntardīpakāntiścā'ndhakāre suprakāśavān |
naisargadṛḍhavarmāḍhyaḥ śastraprasavatūṇavān || 42 ||
[Analyze grammar]

sudhāsrāvikesarāḍhyo mṛtyuhṛtkalgiśobhitaḥ |
puṣṭaḥ sarvāṃgatāmrāḍhyaścāgapya māṃ nanāma saḥ || 43 ||
[Analyze grammar]

patkhurairharṣaṇaśabdaiḥ stavanaiḥ pakṣavistaraiḥ |
uccāgrairjavakampaiśca svāgataṃ sa mamā''carat || 44 ||
[Analyze grammar]

mayā vāhanarūpo'sau nirvidhnāya prapūjitaḥ |
vijayāya ca tatpṛṣṭhe datto dakṣaḥ karo mayā || 45 ||
[Analyze grammar]

amṛtaṃ pāyitaścāpi bhāle tilakitastathā |
yātrārthaṃ bodhitaścāpi saṃgarārthaṃ prahreṣitaḥ || 46 ||
[Analyze grammar]

hreṣāśabdo'sya vai lakṣmi dikpālānāṃ gṛhān yayau |
cakampe dyauḥ samastā vai pṛthivyāstatra kā daśā || 47 ||
[Analyze grammar]

parvatāśca samudrāśca jaladevāśca mātaraḥ |
varuṇaśca nadā nadyo yuddhārthaṃ militā mayā || 48 ||
[Analyze grammar]

svasvavāhanasaṃyuktāścākāritā mayā''yayuḥ |
viṣṇuhastatalotpannaṃ śvetavarṇaṃ mahāgajam || 49 ||
[Analyze grammar]

cā'dhiruhya devarājastatra lakṣmi samāyayau |
rudraujaḥsaṃbhavaṃ kṛṣṇavarṇaṃ ca pauṇḍrakābhidham || 50 ||
[Analyze grammar]

mahiṣaṃ dharmarājaśca samāruhyā''yayau tadā |
brahmakarṇamalodbhūtaṃ śyāmaṃ jaladhināmakam || 51 ||
[Analyze grammar]

śiśumāramadhiruhya varuṇastatra cāyayau |
tathā śakaṭacakrākṣaṃ śelākāraṃ naraṃ śubham || 52 ||
[Analyze grammar]

sapakṣaṃ cā'mbikāpajjamāruhya dhanadaḥ sthitaḥ |
gandharvān bhujagendrāṃścāruhya śvetavṛṣāṃstathā || 53 ||
[Analyze grammar]

rudrā raudrāsuranāśārthaṃ tatra samupāyayuḥ |
ardhasahasrahaṃsāḍhyarathamāruhya candramāḥ || 54 ||
[Analyze grammar]

āyayau ca tathā''dityā hayoṣṭrarathavāhanāḥ |
kuṃjarasthā vasavaśca yakṣāśca naravāhanāḥ || 55 ||
[Analyze grammar]

kinnarā bhujagārūḍhā hayārūḍhau tathā'śvinau |
sāraṃgādhiṣṭhitāścāpi marutaścāyayurbalāḥ || 56 ||
[Analyze grammar]

gandharvāśca svarārūḍhā agnirmeṣasya pṛṣṭhagaḥ |
samudrā makarārūḍhā surā yānavimānagāḥ || 57 ||
[Analyze grammar]

brahmā haṃsasamārūḍho viṣṇurgaruḍavāhanaḥ |
ṛṣayaścāsanasthāśca pitaraḥ puṇyavāhanāḥ || 58 ||
[Analyze grammar]

pṛthivī śeṣavāhā ca śeṣaḥ kacchapavāhanaḥ |
kacchapā meghavāhāśca meghāśca vāyuvāhanāḥ || 59 ||
[Analyze grammar]

parvatāḥ pakṣavāhāśca vidyuto meghavāhitāḥ |
nadā nadyastaraṃgasthāḥ saśastrāḥ samupāyayuḥ || 60 ||
[Analyze grammar]

tadā vādyānyavādyanta devānāṃ tānarohiṇaḥ |
baladā ninadāścāpyaśrūyanta dyusadāṃ tadā || 61 ||
[Analyze grammar]

vyāghrānalaḥ praśuśrāva ninādān vai digantagān |
ruṣṭaścāpyasahamānastūrṇamāsphoṭayan muhuḥ || 62 ||
[Analyze grammar]

ūrūn karatalaiścāpyamocayaccāṭṭahāsakān |
ūrdhve coḍḍīya saṃvīkṣya yuddhasannāhasaṃsthitān || 63 ||
[Analyze grammar]

surān śīghraṃ gadāṃ gurvīmudgṛhya garvamohitaḥ |
ākāśaṃ pūrayan tanvā māṃ surān prati cāyayau || 64 ||
[Analyze grammar]

ucchraye gamanasparśī dīrghaścāyutayojanaḥ |
viśālo vārdhivad vyāghrānalo yuddhārthamāyayau || 65 ||
[Analyze grammar]

indreṇa dharmarājena samaṃ yuddhaṃ cakāra saḥ |
varuṇena dhanadena samaṃ yuddhaṃ cakāra saḥ || 66 ||
[Analyze grammar]

candramasā tathā rudrairādityairyuyudhe'pi saḥ |
mūrchāṃ prāpya punaryuddhaṃ cakre balī punaḥ punaḥ || 67 ||
[Analyze grammar]

yakṣaiśca kinnaraiścāpi marudbhiryuyudhe balī |
agninā brahmaṇā sākaṃ viṣṇunā yuyudhe muhuḥ || 68 ||
[Analyze grammar]

parvataiścāpi vidyudbhiryuyudhe cātidāruṇaḥ |
sahasrarūpadhṛgbhūtvā yuyudhe ca suraiḥ saha || 69 ||
[Analyze grammar]

pradhāvan vyomamārgeṇā''karṣayan grahamaṇḍalam |
nakṣatrāṇi pātayaṃśca dudrāva yuyudhe'pi ca || 70 ||
[Analyze grammar]

sthiraṃ tadā'mbaraṃ cāpi sakampaṃ vai vyalakṣyata |
vāyustarā vyamuñcanta dhṛtiśaktīḥ prakampitāḥ || 71 ||
[Analyze grammar]

pṛthvī kampena ca tadā saṃsthānāni vyasarjayan |
nakṣatrāṇāṃ ca gatayo'pi savyāhatayo'bhavan || 72 ||
[Analyze grammar]

vijayasyāpi viśvāsaścāgād dvayorhi saṃśayam |
pralayo mumude cāti puṣṭiṃ vīkṣyā''yatau nijām || 73 ||
[Analyze grammar]

āyudhāni samastāni praviśya varṣma cāsuram |
viniryānti paraṃ pāraṃ mārgagānīva romataḥ || 74 ||
[Analyze grammar]

nāsya dehe garbhabhāge sparśo'pi śastrakṛttadā |
jāyate tādṛśaścāste yuddhyatyatyantamojasā || 75 ||
[Analyze grammar]

prāṇān glahāṃstadā kṛtvā paṇaṃ kṛtvā vināśane |
nāśe vā niścayaṃ kṛtvā vṛkānalaḥ prayuddhyati || 76 ||
[Analyze grammar]

gadayā tomareṇāpi śaktyā pāśena cāsinā |
khaḍgena kṣepaṇaiścāpi parvataiścopalādibhiḥ || 77 ||
[Analyze grammar]

śūlena cāpi cakreṇa daṇḍena ca śaraistathā |
vakṣasā bāhunā cāpi hastyādibhiśca tāḍanaiḥ || 78 ||
[Analyze grammar]

evaṃ yuddhaṃ cakārā'sau vṛkānalo'surastadā |
devāśca balavanto'pi prāpurmahāpariśramam || 79 ||
[Analyze grammar]

athā'haṃ ca tadā lakṣmi viniścitya durāsadam |
cakraṃ sudarśanaṃ cāsmai mumoca lakṣadhāravat || 80 ||
[Analyze grammar]

pralayā'gnisamaṃ ghoraṃ svargapātāladāhakam |
vardhamānaṃ mahadrūpaṃ dadāhainaṃ samantataḥ || 81 ||
[Analyze grammar]

vyāghrānalaśarīrādvai khaṇḍāstadā tu koṭiśaḥ |
pṛthagbhūtāḥ kartitā ye te'pi vyāghrānalāḥ punaḥ || 82 ||
[Analyze grammar]

bhavanti tvasurāstena tulyāstatra hi saṅgare |
cakraṃ tūrṇaṃ mayā''jñaptaṃ dahyatyeva ca tānapi || 83 ||
[Analyze grammar]

antarīkṣaṃ samastaṃ ca tadā vahnyambaraṃ hyabhūt |
pralayāgnisamāvyāptaṃ brahmāstramiva vā hyabhūt || 84 ||
[Analyze grammar]

tadā mayā tvamājñaptā mahāmāyāsvarūpiṇī |
mohinīrūpamāsthāyā'surasya jaḍatāptaye || 85 ||
[Analyze grammar]

sannidhāvambare prāptā'suro mohamupāgataḥ |
yuddhaṃ cā'saṃkhyarūpāṇi tyaktvā tvāṃ dhartumāgataḥ || 86 ||
[Analyze grammar]

samāślikṣacca yāvat tvāṃ tāvat tvayā svavahninā |
vyāghrānalasya vahnirvai samasto'pi hṛto'ntarāt || 87 ||
[Analyze grammar]

vyāghrānalo vinā bhānaṃ vinā'nalaṃ ca taijasam |
jaḍībhūto'bhavattāvat sudarśanena bheditaḥ || 88 ||
[Analyze grammar]

papāta śatadhā cāpi sahasradhā mahārṇave |
khaṅkaśṛṃgāṇi jātāni vārdhau taddehakhaṇḍakāḥ || 89 ||
[Analyze grammar]

nirjīvāśca jalamadhye parvatā iva te'bhavan |
evaṃ vyāghrānale lakṣmi nāśite meghagarjanāḥ || 90 ||
[Analyze grammar]

ākāśe cā'bhavaṃstatra samudrāścārdratāṃ yayuḥ |
mama dehāttadā dhārā jalānāṃ ca pariśramāt || 91 ||
[Analyze grammar]

abhavan vardhamānāstāḥ samudrānabhyapūrayan |
ākāśādabhavad vṛṣṭirjayapuṣpākṣatātmikā || 92 ||
[Analyze grammar]

surā mudaṃ yayuścāpi pupūjurmāṃ śriyāḥ patim |
mayā'pi satkṛtā devāḥ kṛtakāryā nijālayam || 93 ||
[Analyze grammar]

yayurlakṣmi tadā tvaṃ cādṛśyabhāvamupāgatā |
mamāpi vāhanaṃ cāśvastvayā sākaṃ pitustava || 94 ||
[Analyze grammar]

gṛhaṃ prāpayya ca tvāṃ tu miṣṭodaṃ samupāgataḥ |
ahaṃ surānnamaskṛtya miṣṭodaṃ samupāgataḥ || 95 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaḥ śrīpuruṣottamaḥ |
anādiśrīvārdhinārāyaṇanāmnā kṣitau tataḥ || 96 ||
[Analyze grammar]

prasiddhaścā'bhavaṃ mahyaṃ puṇḍarīkaḥ pitā tava |
dadau putrīṃ tu vidhinā yogyāya me'ntarātmane || 97 ||
[Analyze grammar]

surādivanditāyeśeśvarāya paramātmane |
tvāṃ samudvāhya vidhinā puṇḍarīkaśriyaṃ tataḥ || 98 ||
[Analyze grammar]

aśvaṃ ca vāhnaṃ labdhvā'vicaraṃ bhuvanatraye |
ākalpāntamatiṣṭhaṃśca dharmarakṣaṇahetave || 99 ||
[Analyze grammar]

anādiśrīhariḥ so'haṃ parabrahma sanātanaḥ |
vedmyahaṃ sarvamevaitat mama prākaṭyamuttamam || 100 ||
[Analyze grammar]

evaṃ jātā hyavatārā mama tatrā'pyasaṃkhyakāḥ |
paṭhanācchravaṇādvāpi kīrtanātsmaraṇādapi || 101 ||
[Analyze grammar]

bhuktimuktipradāḥ sarve camatkāraparāyaṇāḥ |
smara nārāyaṇīśri tvaṃ śivaputri camatkṛtim || 102 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne vedhasaḥ ekonaviṃśe vatsare raudrasya vyāghrānalāsurasya nāśanārtham anādiśrīvārdhinārāyaṇasya prākaṭyamiti |
nirūpaṇanāmā ṣoḍaśo'dhyāyaḥ || 16 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 16

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: