Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 11 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīpuruṣottama uvāca |
śṛṇu nārāyaṇīśri tvaṃ caturdaśe tu vatsare |
mānanākhye vedhaso vai tatra kalpe ca saptake || 1 ||
[Analyze grammar]

pañcame tu manau cā'haṃ yathā prākaṭyamāptavān |
tatra vai vedhasaścāgrajaghanasya pradeśataḥ || 2 ||
[Analyze grammar]

kośastenā'bhidho nāma jajñe rākṣasapuṃgavaḥ |
vedhasa bhakṣituṃ so'pi jātamātraḥ samāpatat || 3 ||
[Analyze grammar]

brahmā prāha are mūḍha vṛthā bhakṣitumicchasi |
vada te kṣunnivārārthaṃ dadāmi vṛṇu mā ciram || 4 ||
[Analyze grammar]

ityevaṃ bodhitaścāśvāsitaḥ kṣaṇaṃ sthirīkṛtaḥ |
kośasteno vicāryaiva samuvāca pitāmaham || 5 ||
[Analyze grammar]

yadyevaṃ me balārthaṃ vai bījaṃ bhakṣyaṃ pradehi vai |
sarvavyāpitvamevā'pi sūkṣmā'saṃkhyakarūpitām || 6 ||
[Analyze grammar]

brahmā prāha vṛthā bījaṃ prasaṃbhakṣaya dehinām |
sarvaṃ tvadabhipretaṃ ca tatrā'stu bhava tṛptimān || 7 ||
[Analyze grammar]

ityukto brahmaputro'sau rākṣaso brahmaṇo gṛhāt |
viniṣkramya yayau tatra brahmacāriṣu cāviśat || 8 ||
[Analyze grammar]

kośabhāgeṣu teṣāṃ vai praviśya bījasañcayam |
abhakṣayat tadā te ca vairājā brahmacāriṇaḥ || 9 ||
[Analyze grammar]

nirbalā abhavan sarve vinā kāraṇamuttamam |
atha te jñātavantaśca nirbalatve tu kāraṇam || 10 ||
[Analyze grammar]

samādhinā praveśaṃ vai rākṣasasyā'jadād varāt |
tataste yogapāśaiśca babandhustaṃ tu rākṣasam || 11 ||
[Analyze grammar]

śarīrakośeṣvevātra rākṣaso'pi bhayānvitaḥ |
parādhīno'tidīnaśca bhūtvā''rthayadvimocanam || 12 ||
[Analyze grammar]

nā'haṃ cātra nivatsyāmi brahmacāriṣu vai kvacit |
satyalokaṃ tathā vairājakān lokān vihāya ca || 13 ||
[Analyze grammar]

adholokān gamiṣyāmi dīnaṃ māṃ mocayantvitaḥ |
ityarthitāḥ śīladharmā vairājā brahmacāriṇaḥ || 14 ||
[Analyze grammar]

mumucuste pāśabandhebhyaśca so'pi drutaṃ tadā |
viniryayau satyalokāt ṛṣīn tyaktvā samantataḥ || 15 ||
[Analyze grammar]

pitṛlokān tathā tyaktvā svargalokamupāyayau |
kośastenaḥ samavyāpnod devadeheṣu sarvataḥ || 16 ||
[Analyze grammar]

vṛthābījaṃ hi devānāṃ yato'patyāni santi na |
na jāyante tatra garbhā na ca śīlaṃ pravartate || 17 ||
[Analyze grammar]

bhogamātrāvasānaṃ hi bījaṃ vṛthā tu tanmatam |
vicāryetthaṃ sa deveṣu praviśya kośago'bhavat || 18 ||
[Analyze grammar]

nirbhayastatra tatraiva bhakṣayāmāsa bījakam |
na jānantyapi te devā bījabhakṣaṇameva ha || 19 ||
[Analyze grammar]

rākṣasaḥ sarvakośebhyo nityamaśnāti bījakam |
indro napuṃsako jāto bṛhaspatirnapuṃsakaḥ || 20 ||
[Analyze grammar]

sūryo napuṃsako jātaścandraḥ śukro napuṃsakaḥ |
budhaśca maṃgalaścāpi śanirnapuṃsako'bhavat || 21 ||
[Analyze grammar]

vasavaśca tathā rudrā ādityā maruto'pi ca |
īśānānāgivaruṇāḥ kuberayamanirṛtāḥ || 22 ||
[Analyze grammar]

vāyuraśvīkumārau ca napuṃsakāśca te'bhavan |
nidhayaścāpi ṛṣayo dhruvaḥ kāmo manustathā || 23 ||
[Analyze grammar]

sādhyā devā viśvadevā lokapālagaṇāstathā |
anye'pi devavaryāśca gandharvāḥ kinnarāstathā || 24 ||
[Analyze grammar]

kiṃpuruṣāśca dūtāśca surā jātā napuṃsakāḥ |
kośabījadarakṣo vai kṛtavāṃstu napuṃsakān || 25 ||
[Analyze grammar]

svargaṃ sarvaṃ tadā jātaṃ nirvīrya hi napuṃsakam |
nistejaskaṃ kāmaśūnyaṃ gārhasthyaṃ vilayaṃ gatam || 26 ||
[Analyze grammar]

devāḥ śokaṃ paraṃ jagmu visāmarthyā visattvitaḥ |
kāraṇaṃ mārgayāmāsurbrahmāṇaṃ śaraṇaṃ yayuḥ || 27 ||
[Analyze grammar]

sarve nivedayāmāsurnijāṃ niḥsattvatāṃ tadā |
vaidyo'pyayaṃ hi devānāṃ niḥsattvo'pi vyajāyata || 28 ||
[Analyze grammar]

kva yāmo viśvasṛṭ cādyauṣadhārthaṃ sattvalabdhaye |
yo hi balapradātā'sti so'pi nirbalatāṃ gataḥ || 29 ||
[Analyze grammar]

kalpavṛkṣāḥ kalpalatā kalpacintāmaṇistathā |
kalpapātrāṇi sarvāṇi tathā ca kāmadhenavaḥ || 30 ||
[Analyze grammar]

kalpakanyāḥ kalpadevāścintitā kalpabuṭṭikāḥ |
dhātūnāṃ labdhaye cāti tathāpi niṣphalatā hi te || 31 ||
[Analyze grammar]

nā'tra kepi pravartante dhātukṣaye maholbaṇe |
akāryakāriṇaḥ sarve kalpābhidhā bhavanti vai || 32 ||
[Analyze grammar]

tasmāt pitāmaha te'tra śaraṇaṃ vayamāgatāḥ |
kiṃ kāraṇaṃ kathaṃ vā vai jātā vayaṃ napuṃsakāḥ || 33 ||
[Analyze grammar]

amṛtaṃ sarvathā bhakṣyaṃ jātaṃ mṛtamivā'pi naḥ |
kiṃ kurmaḥ kva prayāsyāmo mariṣyāmaḥ pitāmaha || 34 ||
[Analyze grammar]

ityasattvāḥ sarvadevā nyapatat brahmapādayoḥ |
brahmā vicārayāmāsa bījastenasya karma tat || 35 ||
[Analyze grammar]

yathābījaṃ sadā svarge devānāṃ vidyate yataḥ |
devabījasya vai bhakṣayitā sa saphalo'dhunā || 36 ||
[Analyze grammar]

varadānapradānena bījasteno jayaṃ gataḥ |
svarge vighnaṃ kṛtaṃ tena svargaṃ cā'svargatāṃ gatam || 37 ||
[Analyze grammar]

satsu dhaveṣu devyaśca vidhavā iva tatkṛtāḥ |
tadupāyaṃ mārgayāmi yena rakṣaḥ kṣayaṃ vrajet || 38 ||
[Analyze grammar]

kṣaṇaṃ brahmā hṛdayastho dhyānamagno'bhavattadā |
hṛdaye'sya vicāro'bhūd vinā śrīpuruṣottamam || 39 ||
[Analyze grammar]

nā'sya kaścid vihantā syād yato napuṃsakāḥ surāḥ |
mayā datto varaścāsmai so'haṃ hantuṃ nu ca kṣamaḥ || 40 ||
[Analyze grammar]

tasmānmayā suraiḥ sārdhaṃ prasmartavyo hariḥ svayam |
anādiśrīkṛṣṇanārāyaṇaḥ śrīpuruṣottamaḥ || 41 ||
[Analyze grammar]

rājādhirājaḥ sarvātmā'ntarātmā parameśvaraḥ |
sa evā'sya bījahasya paraṃ pāraṃ nayiṣyati || 42 ||
[Analyze grammar]

pitāmahena vai tūrṇaṃ devebhyo viniveditam |
hareḥ satraṃ kariṣyāmaḥ sāhāyyaṃ sa vidhāsyati || 43 ||
[Analyze grammar]

ityuktā devatāvrātāḥ satyaloke tu saṃhatāḥ |
brahmasatraṃ vyadhustatra mamā'nuṣṭhānatatparāḥ || 44 ||
[Analyze grammar]

mama bhaktiparāḥ sarve mama kīrtanatatparāḥ |
mama pūjāstavanādijāpadhyānaparāyaṇāḥ || 45 ||
[Analyze grammar]

keciccakruḥ puraścaryāṃ stotrāṇāṃ mama vai tadā |
anye ca havanaṃ cakrurbṛhaspatipurogamāḥ || 46 ||
[Analyze grammar]

pare mālājapaṃ cakruścānye pūjāṃ pracakrire |
tathā'nye ca vyadhurdhyānaṃ vidadhuścetare smṛtim || 47 ||
[Analyze grammar]

apare tvarcanaṃ cakrurmama mūrteśca vai tadā |
evaṃ sarve devagaṇāścakrurārādhanāṃ mama || 48 ||
[Analyze grammar]

anādiśrīharestatra satyaloke'jamandire |
vandanaṃ cakrire me te samāyāhi narottama || 49 ||
[Analyze grammar]

sarvabījasvarūpastvaṃ kāraṇānāṃ hi kāraṇam |
sarvaśaktisvarūpastvaṃ sarvasāmarthyaśobhanaḥ || 50 ||
[Analyze grammar]

sarvasṛṣṭipramūlaṃ tvaṃ sarvānandaprado bhavān |
sarvasattvamayastvaṃ vai cāntarātman samāvraja || 51 ||
[Analyze grammar]

tvayā sarvaṃ yugalākhyaṃ racitaṃ paramātmanā |
tvayā rakṣyaṃ yugalākhyaṃ dayālunā hi śārṅgiṇā || 52 ||
[Analyze grammar]

tvāṃ vinā na samartho'nyo rakṣituṃ cāvatāriṇam |
samāyāhi nijān trāhi rakṣa poṣaya sevaya || 53 ||
[Analyze grammar]

kurvānandabhṛtān devān śaraṇāgatavatsala |
tvamannaṃ tvaṃ jīvanaṃ ca tvaṃ garbhastvamasustathā || 54 ||
[Analyze grammar]

tvameva mātā janako rakṣakaḥ poṣakaḥ prabhuḥ |
tvaṃ brahmā tvaṃ virāḍ viṣṇurmahān kālaḥ pumānparaḥ || 55 ||
[Analyze grammar]

tvaṃ devastvaṃ ca nārīṇāṃ priyaḥ patiḥ prabhuḥ paraḥ |
tvaṃ sukhastvaṃ mahānandaḥ samāyāhi prarakṣa naḥ || 56 ||
[Analyze grammar]

ityastuvan surā māṃ ca tadā'haṃ ca tvayā saha |
tūrṇaṃ satyaṃ brahmavāsaṃ samāyayau hariḥ svayam || 57 ||
[Analyze grammar]

devānāṃ sannidhau sākṣādahaṃ tatrā'bhavaṃ yadā |
mayā devāḥ kṛṣṇavarṇāḥ sattvahīnā vilokitāḥ || 58 ||
[Analyze grammar]

yathā vai mṛtakā yadvā rugṇā vā kṣayaśālinaḥ |
tathā sarve mayā dṛṣṭāḥ surāḥ sūryādayo'pi ca || 59 ||
[Analyze grammar]

mayā pṛṣṭāḥ kāraṇaṃ te jagaduḥ satvahīnatām |
kena kṛtāṃ na jānīmo bhagavaṃstvaṃ pravetsi tat || 60 ||
[Analyze grammar]

rakṣāṃ kuru hare kṛṣṇa kṛṣṇanārāyaṇa prabho |
amṛtānmṛtimāpannān rakṣayā'tra janārdana || 61 ||
[Analyze grammar]

atha tatra mayoktaṃ vai mama śaktyā'nvito'pyaham |
praviśāmi bhavatsveva vidrāvayāmi rākṣasam || 62 ||
[Analyze grammar]

kośastenaṃ mahākrūraṃ vedhaso jāghanaṃ sutam |
ityukte mayi tatraiva devāḥ prāñjalayo'bhavan || 63 ||
[Analyze grammar]

dhyānaparāḥ kṣaṇaṃ tāvatteṣvahaṃ cāviśaṃ drutam |
tvayā sākaṃ śivakanye sarvadeveṣu sarvathā || 64 ||
[Analyze grammar]

patidevasvarūpo'haṃ bhūtvā saṃstabhya rākṣasam |
gṛhītavān gale taṃ ca sūkṣmātisūkṣmarūpiṇam || 65 ||
[Analyze grammar]

rākṣasasya svarūpāṇi nāśitāni mayā tadā |
mūlarūpo mahendro'pi vartamāno mayā dhṛtaḥ || 66 ||
[Analyze grammar]

prārthayan jīvanārthaṃ sa svargād gantumaraṇyakam |
phalapuṣpādihīneṣu codbhijjeṣu nivāsanam || 67 ||
[Analyze grammar]

prārthayat sa mayā''diṣṭo yayau tṛṇādike tadā |
atha devāḥ sattvavanto'bhavaṃstatra hi pūruṣāḥ || 68 ||
[Analyze grammar]

satejaskāḥ prabhāvanto yathāpūrvāḥ sudehinaḥ |
sānandaḥ sarva evaite jātā mahotsavānvitāḥ || 69 ||
[Analyze grammar]

cakrurmahotsavaṃ svarge cendrālaye hi saṃhitāḥ |
mama mūrtiṃ vidhāyaiva svarṇamayīṃ ca te tadā || 70 ||
[Analyze grammar]

lakṣmyā sākaṃ praśṛṃgārya pupūjurdyunivāsinaḥ |
pāyasāni cāmṛtāni naivedyāni daduśca te || 71 ||
[Analyze grammar]

ārārtrikaṃ vyadhuḥ sarve tadā'haṃ svecchayā prabhuḥ |
tvayā sākaṃ tadā lakṣmi pratyakṣaścā'bhavaṃ hariḥ || 72 ||
[Analyze grammar]

śaṃkhacakragadāpadmasvastikadhvajaśūlavān |
yathā'haṃ tvakṣare dhāmni varte tathā'bhavaṃ śubhaḥ || 73 ||
[Analyze grammar]

svatantro bhagavān śrīśaḥ śrīpatiḥ puruṣottamaḥ |
apitṛjaścā'mātṛjo dhṛtarūpo babhūva ha || 74 ||
[Analyze grammar]

anādiśrībījanārāyaṇaḥ sarveśvareśvaraḥ |
devaiḥ sthātuṃ sadā svarge prārthitaḥ parameśvaraḥ || 75 ||
[Analyze grammar]

sadā mahendrabhavane vyarājaṃ puruṣottamaḥ |
ākalpāntaṃ tvayā sākaṃ śriyā'vatārakāraṇam || 76 ||
[Analyze grammar]

anye tathā'vatārā me bahavo'pyabhavaṃstathā |
jānāmyahaṃ tu tān sarvān smara lakṣmi nijāṃ tadā || 77 ||
[Analyze grammar]

rākṣaso yastṛṇarūpaḥ sa tu kalpāntare priye |
bījastenā oṣadhayo'bhavan sattvavināśikāḥ || 78 ||
[Analyze grammar]

tāni tṛṇāni cā'jñāśca paśavo mānavā api |
pṛthivyāṃ pakṣiṇaścāpi ye ke'pyabhakṣayan kṣitau || 79 ||
[Analyze grammar]

te sarve bījahīnāśca babhūvurvai tadā janāḥ |
atha vai mānave loke duḥkhaṃ tat punareva ha || 80 ||
[Analyze grammar]

sañjātaṃ sarvathā bījahīnatākhyaṃ ca dehiṣu |
tadā'haṃ mānavaiścā'bhyarthitaścāgatya vai bhuvi || 81 ||
[Analyze grammar]

bījastenaṃ rākṣasaṃ taṃ jagrāha pāśabandhane |
so'pi mṛtyubhayodvignastuṣṭāva māṃ tu dīnavat || 82 ||
[Analyze grammar]

tadā mayā kṛtā tasya maryādā sthānadāyinā |
ye prasahya paradārāgāmino vai narā bhuvi || 83 ||
[Analyze grammar]

teṣu vāso mayā dattastatra ṣaṇḍhatvamāvaha |
svapatnyai duḥkhadātāro vratakhaṇḍanakāriṇaḥ || 84 ||
[Analyze grammar]

prasahya bhogakartārasteṣu ṣaṇḍhatvamāvaha |
svapatnyai tṛptyadātāro vyabhicāraparāyaṇāḥ |
vṛṣaṇocchedakartārasteṣu ṣaṇḍhatvamāvaha || 85 ||
[Analyze grammar]

nāryarthaṃ ghātakartāro mantreḥ rativināśinaḥ |
garbhastambhanakartāraḥ ṛtustambhanakāriṇaḥ || 86 ||
[Analyze grammar]

vandhyāmantraprakartāro garbhasrāvaprakāriṇaḥ |
stanadugdhavihantāro mūtrastambhaprakāriṇaḥ || 87 ||
[Analyze grammar]

liṃgapātaprakartāro bhagabandhanakāriṇaḥ |
purīṣastaṃbhakartāro durbhagatvaprakāriṇaḥ || 88 ||
[Analyze grammar]

klībaprayogakartāro vīryā'nudbhavakāriṇaḥ |
ye ratidveṣakartārasteṣu ṣaṇḍhatvamāvaha || 89 ||
[Analyze grammar]

kāmadharmaprasaktānāṃ paśūnāṃ kāmanāśakāḥ |
ghātakāḥ svārthiduṣṭā ye gārhasthyanāśakāriṇaḥ || 90 ||
[Analyze grammar]

teṣāṃ tathāvidhānāṃ ca ṣaṇḍhatvaṃ samupācara |
bījastena bhavānāste brahmaputro hi rākṣasaḥ || 91 ||
[Analyze grammar]

ājñāyāṃ vartamānaśced vartate tarhi te'kṣayan |
anyathā tava nāśaḥ syānmā vimārge prayāhi vai || 92 ||
[Analyze grammar]

adhārmikāṇāṃ pāpānāṃ kṣīṇaṃ dhātuṃ prabhakṣaya |
ityevaṃ te mayā loke mānave cātalādiṣu || 93 ||
[Analyze grammar]

lokeṣvapi pradattāni sthānāni teṣu cāviśa |
ityevaṃ vai mayā lakṣmi maryādā rakṣasaḥ kṛtā || 94 ||
[Analyze grammar]

tata ārabhya vai lokā narā nāryaśca sarvathā |
dharmavanto vratinaśca proktadoṣādyakāriṇaḥ || 95 ||
[Analyze grammar]

sarve'tyantaṃ sukhinaśca babhūburgṛhadharmiṇaḥ |
ahaṃ ca mānavaiścāpi pūjito yakṣarākṣasaiḥ || 96 ||
[Analyze grammar]

nyavasaṃ bahudhā bhūmau puruṣottama eva ha |
anādiśrībījanārāyaṇaḥ śrīparameśvaraḥ || 97 ||
[Analyze grammar]

svatantrāśrīśca vai lakṣmi tvaṃ mayā nyavasaḥ saha |
ityevaṃ mānave loke'vatārā me hyanantakāḥ || 98 ||
[Analyze grammar]

kāryavaśāttadā jātāḥ sarve mamāvatāriṇaḥ |
akṣarādhipateḥ śrīmannārāyaṇasya śārṅgiṇaḥ || 99 ||
[Analyze grammar]

śrīmannārāyaṇaṃ māṃ ye pūjayiṣyanti bhūtale |
teṣāṃ bhuktiśca muktiśca bhaviṣyati na saṃśayaḥ || 100 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇo'haṃ puruṣottamaḥ |
upāsito'tra yailaukaisteṣāṃ duḥkhalavo'pi na || 101 ||
[Analyze grammar]

vivāhito'pi yairloke lakṣmīvivāhakarmabhiḥ |
te yāsyanti caturvargasiddhiṃ cā''nandapūraṇīm || 102 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne vedhasaścaturdaśe vatsare kośastenā'bhidharākṣasakṛtasya naṣṭabījasya svargasya rakṣaṇārtham anādiśrībījanārāyaṇasya prākaṭyaṃ tato bījastenasya nivāsasthānamaryādākaraṇaṃ cetyādinirūpaṇanāmaikādaśo'dhyāyaḥ || 11 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 11

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: