Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 10 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīpuruṣottama uvāca |
tato vai śivasatyeśri kṛṣṇanārāyaṇi priye |
ahaṃ vimānamāruhyā'kṣaradhāmnaḥ samāgataḥ || 1 ||
[Analyze grammar]

devatānāṃ sabhāyāṃ vai devāḥ pupūjurutsukāḥ |
tathā nivedayāñcakruḥ sarve gaternirodhanam || 2 ||
[Analyze grammar]

tajjanyaṃ sumahatkaṣṭaṃ mānavā api tāpanam |
mayā tatkāraṇaṃ tatra sabhāyāṃ samudāhṛtam || 3 ||
[Analyze grammar]

rākṣasānāṃ balaṃ loke rātrau bhavati sarvadā |
bhūtapretapiśācānāṃ balaṃ rātrau bhavatyapi || 4 ||
[Analyze grammar]

te rātrau suptabhūtāni bhakṣayanti vaneṣu vai |
tatratyāḥ prāṇinastuṃgabhadrāsanāṃ tu yoginīm || 5 ||
[Analyze grammar]

ārthayan vai prarakṣārthaṃ sā tu lakṣmīṃ samārthayat |
lakṣmīnārāyaṇau tasyāḥ putrītve vartate'dhunā || 6 ||
[Analyze grammar]

tathā vai rakṣitāḥ sarve rakṣobhirdehinaḥ khalu |
tathāpi sarvakhaṇḍeṣu rākṣasāḥ santi bhūriśaḥ || 7 ||
[Analyze grammar]

lakṣmyāsteṣu gamane tu mātā bhavati caikalā |
putrī bhramati lokeṣu putryāḥ sukhaṃ na cāpyate || 8 ||
[Analyze grammar]

tasmād rātrirbhavennaiva tathā kāryaṃ vicārya sā |
grahacakraṃ svabalenā'rodhayat tuṃgabhadrikā || 9 ||
[Analyze grammar]

mama bhaktā mahāsādhvī yoginyaiśvaryaśevadhiḥ |
etadvai kāraṇaṃ gateḥ rodhasya vidyate param || 10 ||
[Analyze grammar]

tasmāttatraiva yāmo'tra yayā gatirnirodhitā |
ityevaṃ saṃvicāryaiva sadevo'haṃ narāyaṇi || 11 ||
[Analyze grammar]

āyayau yatra te mātā tuṃgabhadrāsanā'sti ca |
sā vimānāni saṃvīkṣya yogadṛṣṭyā mahāsatī || 12 ||
[Analyze grammar]

vanamadhye svāgatārthaṃ svargaṃ tvanyad vyadhāt hṛdā |
udyānāni vicitrāṇi kalpadrumānnijeṣṭadān || 13 ||
[Analyze grammar]

jalāmṛtānāṃ suhṛdān sarito jalasaṃbhṛtāḥ |
snānādiśreṣṭhaśālāśca prāsādān devayogyakān || 14 ||
[Analyze grammar]

svarṇakalaśaśobhāḍhyān dhavalān candrasannibhān |
yajñaśālāḥ pākaśālāḥ śayyāśālāḥ suśobhanāḥ || 15 ||
[Analyze grammar]

vihāraśālā yogyāśca strīśālā madhyaśālikāḥ |
veṣāṇāṃ sukapāṭāṃśca bhūṣaṇānāṃ ca peṭikāḥ || 16 ||
[Analyze grammar]

ratnānāṃ hīrakāṇāṃ ca suvarṇānāṃ sukośikāḥ |
ghṛtakulyā dadhikulyāḥ payaḥkulyāḥ susaṃbhṛtāḥ || 17 ||
[Analyze grammar]

amṛtānāṃ rasānāṃ ca miṣṭānnānāṃ mahānasān |
dolānāṃ darpaṇānāṃ ca bhogyānāṃ bhittikoṭarān || 18 ||
[Analyze grammar]

vāsanāṃ sunivāsānāṃ gṛhāṇi śobhanāni ca |
cakāra sā tathā vidyutpravāhāṇāṃ pradīpakān || 19 ||
[Analyze grammar]

pavanānāṃ nisargotthataraṃgān sā tadā'karot |
candanānāṃ supuṣpāṇāṃ hīrakāṇāṃ ca mālikāḥ || 20 ||
[Analyze grammar]

madhuparkādipātrāṇi dhṛtvā sthitāśca dāsikāḥ |
kanyakāḥ koṭisaṃkhyāśca pracakāra hi yoginī || 21 ||
[Analyze grammar]

vāditravādikāścāpi nṛtyakīrtanakārikāḥ |
dhvajadhartrīstathā kanyā dugdhakāñcanasannibhāḥ || 22 ||
[Analyze grammar]

saṃkalpenā'karotatra tuṃgabhadrāsanāṃ satī |
akṣayārthāni pātrāṇi kuṃkumā'kṣatapātrikāḥ || 23 ||
[Analyze grammar]

pādasaṃvāhanādyarthaṃ sā'karot kanyakā navāḥ |
svargānnyūnaṃ na yatrāste tādṛśaṃ nagaraṃ navam || 24 ||
[Analyze grammar]

svargākhyaṃ sā vyaracayannijaiśvaryabalena ha |
tūrṇaṃ sā svāgatārthaṃ ca gopurā'gre hyupasthitā || 25 ||
[Analyze grammar]

devāḥ sarve vibhūtīstā vīkṣyā''ścaryaṃ paraṃ gatāḥ |
tūrṇamākāśamārgādvai vayaṃ vane'vaterima || 26 ||
[Analyze grammar]

gopurāgre'saṃkhyakanyāstvājagmuḥ svāgatārthikāḥ |
sammānaṃ sarvadevānāṃ cakrire mālikā'rpaṇaiḥ || 27 ||
[Analyze grammar]

kuṃkumā'kṣatapuṣpādyairjayaghoṣaiḥ pracakrire |
ninyire sarvadevāṃśca vāsān yogyān yathākṛtān || 28 ||
[Analyze grammar]

dadustā madhuparkādi bhojyāmṛtasudhādikam |
jalapānaṃ sevanādi cakrurdehapramardanam || 29 ||
[Analyze grammar]

tṛptā devā vayaṃ sarve kanyābhistoṣitāḥ kṣaṇam |
svargaṃ svargaṃ cāparaṃ ca tadabhūnnyūnameva na || 30 ||
[Analyze grammar]

devā visasmarurnaijān bhogān kṣaṇaṃ tu mohitāḥ |
atha kṣaṇānte sādhvī sā tuṃgabhadrāsanā satī || 31 ||
[Analyze grammar]

devānāmāgame hetuṃ jijñāsitavatī hyabhūt |
sā ca tūrṇaṃ sabhāsaudhe samāgatya surān satī || 32 ||
[Analyze grammar]

āhūya nijabhāgyaṃ vai nyavedayat surāntike |
aho me pāvitaṃ sarvaṃ kulaṃ vanaṃ ca pāvitam || 33 ||
[Analyze grammar]

pāvitaṃ bhūtalaṃ caitadāśramo mama pāvitaḥ |
bhavadbhirbhagavadbhiśca samāgatya mama gṛham || 34 ||
[Analyze grammar]

svargamevā'paraṃ tvadya kṛtaṃ dhanyā'smi sarvathā |
yadgṛhe koṭipuṇyānāṃ puñjāḥ syurvai purā'rjitāḥ || 35 ||
[Analyze grammar]

tatra devāḥ samāyānti sākṣānnārāyaṇānvitāḥ |
upasthitā'smi sevāyāṃ cājñāyāṃ dyunivāsinām || 36 ||
[Analyze grammar]

eṣā dāsī bhavatāṃ vai varte vijñāpayantu mām |
ityuktvā pragatiṃ kṛtvā svarṇāsanasthitān surān || 37 ||
[Analyze grammar]

sūryaṃ candraṃ ca śukraṃ ca grahān saptarṣisattamān |
nakṣatrāṇi mahendraṃ ca guruṃ cāgastyamityapi || 38 ||
[Analyze grammar]

vīkṣya vīkṣya namaścakre kṛṣṇanārāyaṇaṃ muhuḥ |
māṃ pravīkṣya punarnetrāśrubhṛtā tatra sannidhau || 39 ||
[Analyze grammar]

cāyayau tūrṇamevā'pi patitā pādayoḥ satī |
arpitā'smītyuvācā'pi māṃ hariṃ puruṣottamam || 40 ||
[Analyze grammar]

bṛhaspatistadā tatra tvājñāpito mayā drutam |
vyajjñipat satīṃ tatra mātaraṃ te śṛṇu priye || 41 ||
[Analyze grammar]

vayaṃ bhaktā'nugāḥ sarve devā nārāyaṇāśritāḥ |
bhaktānāmaparādhe tu bhayaṃ yāmo'tidūrataḥ || 42 ||
[Analyze grammar]

bhavatī bhaktisampannā pūjyā mānyā satī ca naḥ |
ete devā namaskurmaḥ prasannā bhava yogini || 43 ||
[Analyze grammar]

rākṣasānāṃ balahānikṛte tvayā tu bhāmini |
prahacakragatiḥ ruddhā rātrināśārthameva ha || 44 ||
[Analyze grammar]

kintu lokavināśo'yaṃ tāpena samupasthitaḥ |
dharmakāryāṇi ruddhāni ṛtavo'pi layaṃ gatāḥ || 45 ||
[Analyze grammar]

grahāṇāṃ gatyadhīnaṃ vai sarvaṃ jagat pramodate |
tasmād devi gatyarodhaṃ bhikṣayāmastavā'grataḥ || 46 ||
[Analyze grammar]

eṣa nārāyaṇo devaḥ śrīpatiḥ puruṣottamaḥ |
bhikṣārthaṃ tvāgataścātra devakoṭibhiranvitaḥ || 47 ||
[Analyze grammar]

vayaṃ cātithayaste smo nānyamarthaṃ paraṃ hyapi |
rocayāmastavāgre'tra dehi bhikṣāṃ śubhakriye || 48 ||
[Analyze grammar]

śrutvā nārāyaṇi lakṣmi tava mātā tadā satī |
prāha devānahaṃ cāpi bhikṣayāmi śubhāspadam || 49 ||
[Analyze grammar]

parameśaṃ cākṣareśaṃ śrīpatiṃ puruṣottamam |
yadarthaṃ yoginī cāsmi yaṃ bhajāmi pumuttamam || 50 ||
[Analyze grammar]

devā yadyarpayantyenaṃ parameśaṃ sanātanam |
parabrahma prabhuṃ mahyaṃ dadāmyarodhanaṃ gateḥ || 51 ||
[Analyze grammar]

mama śreyaḥ paraṃ syācca bhavatāṃ śreya ityapi |
lokānāṃ śreya evā'pi bhavet sarvaṃ śubhāspadam || 52 ||
[Analyze grammar]

atha devāstadā prāhuḥ svatantraḥ puruṣottamaḥ |
na niyojyaḥ sa cā'smākaṃ śṛṇotyeva svayaṃ prabhuḥ || 53 ||
[Analyze grammar]

yatheṣṭaṃ sarvasaukhyārthaṃ kariṣyati janārdanaḥ |
śrutvaivaṃ devavākyāni tadā'haṃ śivaśaṃjike || 54 ||
[Analyze grammar]

apṛcchaṃ mātaraṃ te tu kimicchasi suyogini |
sā prāha bhagavaṃste'tra dāsī lakṣmīḥ sutā mama || 55 ||
[Analyze grammar]

vartate tvatpratīkṣāyāṃ tāṃ gṛhāṇa nijapriyām |
navaṃ svargamidaṃ sarvaṃ yautakaṃ tvatkṛte kṛtam || 56 ||
[Analyze grammar]

kanyāśca koṭiśaścemāstvadarthaṃ parikalpitāḥ |
vivāhavidhinā sarvā gṛhāṇa puruṣottama || 57 ||
[Analyze grammar]

jāmātā me gṛhe bhūtvā vasā'tra śāśvatīḥ samāḥ |
ityarthaye tato rātrirdivā sarvaṃ bhaviṣyati || 58 ||
[Analyze grammar]

bhaktā'haṃ ca bhavān bhaktavatsalaḥ khyāyate prabho |
devānāṃ hitakṛccāste lokānāṃ ca mamāpi ca || 59 ||
[Analyze grammar]

samartho'si tathākartuṃ prayatnaste na vidyate |
sarvaṃ gṛhāṇa bhagavan dehi me vacanaṃ śubham || 60 ||
[Analyze grammar]

jalaṃ gṛhāṇa haste ca gṛhītaṃ vada māṃ tviha |
tato'haṃ sarvadevānāṃ gatyarodhaṃ karomi vai || 61 ||
[Analyze grammar]

hariścā'haṃ hasaṃstasyai omityevaṃ jagāda ha |
jalaṃ kare prajagrāha devā jayaṃ pracakrire || 62 ||
[Analyze grammar]

atha vādyānyavādyanta prasannā devatāstadā |
puṣpavarṣāṇi devīnāṃ tadā sadasi cā'bhavan || 63 ||
[Analyze grammar]

prasannāḥ kanyakāḥ sarvāstatrābhijinmuhūrtake |
tuṃgabhadrāsanā putrīṃ kṣaṇenā''bhūṣaṇānvitām || 64 ||
[Analyze grammar]

śṛṃgāritāṃ ca yuvatīmarpayāmāsa paśyatām |
varamālā gale me ca tvayā tatra nidhāpitā || 65 ||
[Analyze grammar]

mama haste tava hastastadā mātrā samarpitaḥ |
mama siṃhāsane tvaṃ ca tatraivārdhe niṣāditā || 66 ||
[Analyze grammar]

athā'nyāḥ kanyakāstūrṇaṃ yathājñāścāgatāḥ puraḥ |
varamālā dadustāśca koṭirūpadharasya me || 67 ||
[Analyze grammar]

kaṇṭhe śīghraṃ tadā tatra bṛhaspatiḥ svayaṃ guruḥ |
vedamantrān lagnayogyān jagau kuṇḍaṃ prakalpitam || 68 ||
[Analyze grammar]

saṃkalpena ca śīghraṃ vai kārayāmāsa yoginā |
viśvakarmaprakartrā ca sthāpayāmāsa cānalam || 69 ||
[Analyze grammar]

havanaṃ kārayāmāsa dāpayāmāsa kanyakāḥ |
tvaṃ mukhyā cāparāḥ koṭikanyakā mama patnikāḥ || 70 ||
[Analyze grammar]

sarvāḥ prāptā mayā tatra puruṣottamayoginā |
tava mātrā pradattāstā imāḥ santyatra yāḥ striyaḥ || 71 ||
[Analyze grammar]

tava sapatnikā vargāstāstā mama purā striyaḥ |
śivasvāmigṛhe yāśca mayā kāśyāṃ vivāhitā || 72 ||
[Analyze grammar]

tatra koṭistriyastāśca bhavanti kanyakāstu tāḥ |
smara sarvaṃ purāvṛttaṃ lakṣmi divyaṃ caritrakam || 73 ||
[Analyze grammar]

athā'haṃ śīghramevaiva kṛtvā vahniṃ pradakṣiṇam |
āsane saṃsthitastatra vardhitaṃ yugalaṃ tadā || 74 ||
[Analyze grammar]

yugalāni samastāni vardhitāni śubhāśiṣā |
kuṃkumā'kṣatapuṣpādyaiḥ parihāro'bhavattataḥ || 75 ||
[Analyze grammar]

bhojanāni vicitrāṇi peyāni vividhāni ca |
upabhogyāni sarvāṇi tvanmātā pradadau tataḥ || 76 ||
[Analyze grammar]

sarve tṛptāstadā jātā madhyāhno nātivartate |
eka eva kṣaṇaḥ so'yamabhijinnāmanāmakaḥ || 77 ||
[Analyze grammar]

vartate tatra vai lakṣmi vinā'rkasya gatiṃ tadā |
athā''jñaptāḥ pūjitāśca devāḥ sarve tatastayā || 78 ||
[Analyze grammar]

aparādhakṣamāṃ yācitvā satī devakoṭikān |
praṇamya copadā datvā vyasarjayat tadā divam || 79 ||
[Analyze grammar]

ahaṃ sākaṃ tvayā cānyābhiḥ sahovāsa sarvadā |
puruṣottamapurākhyaṃ svargākhyaṃ nagaraṃ ca tat || 80 ||
[Analyze grammar]

tadā prasiddhimāpannaṃ samāsīt kalpakāntagam |
devānāṃ gatayastūrṇaṃ vyajāyanta tadā priye || 81 ||
[Analyze grammar]

madhyāhnottaravelā ca pravartate śanaistadā |
evaṃ cā'haṃ sarvabhadrāśrīpatiḥ puruṣottamaḥ || 82 ||
[Analyze grammar]

tadā'bhavaṃ tuṃgabhadrāputrīpatiḥ pareśvaraḥ |
tatra sarvāsu me putrāḥ śataṃ śataṃ ca śobhanāḥ || 83 ||
[Analyze grammar]

putrikā viṃśatirviṃśatiścā'bhavan suśobhanāḥ |
kalpāyuṣaśca te sarve santīdānīṃ ca te'kṣare || 84 ||
[Analyze grammar]

dhāmni muktā mama sarve smara paśya subhadrike |
anādiśrīkṛṣṇanārāyaṇaḥ śrīpuruṣottamaḥ || 85 ||
[Analyze grammar]

satyāḥ prakāryasiddhyarthaṃ tadgṛhaṃ nyavasaṃ tathā |
bhaktā madakṣaraṃ sādhvi bhaktagṛhaṃ mama gṛham || 86 ||
[Analyze grammar]

yatra tvaṃ tatra me vāso bhavatyeva sadā priye |
tava yogena cānyāsāṃ mama yogo bhavatyapi || 87 ||
[Analyze grammar]

duḥkhaharaḥ sukhakaraḥ sarvāsāṃ cābhavaṃstadā |
khyāto'bhavamanādiśrīharinārāyaṇaḥ prabhuḥ || 88 ||
[Analyze grammar]

tvaṃ ca nāmnā sarvabhadrāśrīrmahārājabhāminī |
anyāḥ sarvāstadā khyātiṃ gatā vai śrīharipriyāḥ || 89 ||
[Analyze grammar]

prākaṭyaṃ tatra caivaivaṃ parasya me'vatāriṇaḥ |
avatārāśca me tatrā'saṃkhyā jātāstadā priye || 90 ||
[Analyze grammar]

jānāmyetatsarvameva karanyastasuratnavat |
smara tvaṃ divyarūpāṇi camatkārāṃstadā kṛtān || 91 ||
[Analyze grammar]

atha rātrau prajātāyāmandhakāre ca saṃvṛte |
rākṣasā ye kvaciccāsan teṣāmupadravo'bhavat || 92 ||
[Analyze grammar]

anādiśrīharinārāyaṇaḥ so'haṃ sthalaṃ tu tat |
gatvā gatvā hatavāṃstān rākṣasān sarvabhūmitaḥ || 93 ||
[Analyze grammar]

te cātalādilokeṣu gatā vivāsitā mayā |
rakṣā kṛtā mānavānāṃ hariṇā vai sthale sthale || 94 ||
[Analyze grammar]

ṛṣibhyastāpasebhyaścāraṇyāni ca vanāni ca |
gahvarāṇi pradattāni nivāsārthaṃ mayā tadā || 95 ||
[Analyze grammar]

gṛhasthadharmā svargādipradāḥ saṃsthāpitā mayā |
bhaktiśca muktimārgaśca sthāpitau paramātmanā || 96 ||
[Analyze grammar]

hyādhavaśca tathā sādhvyastatra mayā pradīkṣitāḥ |
koṭiśaḥ sarvabhadrāśri mokṣamārgaḥ pravartitaḥ || 97 ||
[Analyze grammar]

mātre te tuṃgabhadrāyai mokṣapadaṃ mayā'rpitam |
asaṃkhyebhyo mānavebhyo muktapadaṃ tathā'rpitam || 98 ||
[Analyze grammar]

ta ete mama vartante pārṣadāḥ pūrvakalpagāḥ |
tīrthāni bhūtale tatra tadā kṛtāni vai mayā || 99 ||
[Analyze grammar]

yajñamārgāstathā mokṣakarāstadā pravartitāḥ |
ityevaṃ mama vai sarvabhadre prākaṭyamīritam || 100 ||
[Analyze grammar]

paṭhanācchravaṇādasya smaraṇānmama kīrtanāt |
bhuktirmuktirbhaveccāpi mama dhāmagatirdhruvā || 101 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvaparasantāne'kṣarātpuruṣottamasya devaiḥ saha tuṃgabhadrāsanāgṛhāgamaḥ pūjanaṃ grahāṇāṃ gatyarthamabhyarthanam tuṃgabhadrāsanāyā hareḥ svaputrīgrahaṇārthaṃ gṛhajāmātṛtayā sthityarthaṃ prārthanā hareḥ svīkāro vivāhotsavo grahādīnāṃ gatiḥ |
anādiśrīharinārāyaṇarūpeṇakṛtadharmasthāpanādītyādinirūpaṇanāmā daśamo'dhyāyaḥ || 10 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 10

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: