Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 9 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīpuruṣottama uvāca |
śṛṇu nārāyaṇīśri tvaṃ dvādaśe tu pradhāraṇe |
vatsare brahmaṇastatra ṣaṣṭhe kalpe'ṣṭame manau || 1 ||
[Analyze grammar]

śoṇabhadro'bhavadvaiśyo mama bhakto jitendriyaḥ |
sarvayajñaparaḥ sarvadānadātā'tithipriyaḥ || 2 ||
[Analyze grammar]

lakṣagodhanayuktaśca kṛṣivyāpārasaṃbhṛtaḥ |
krayavikrayakuśalo rājeva rājamānitaḥ || 3 ||
[Analyze grammar]

satyapyanantavibhave sammāne ca prajottare |
vyavasāyeṣvasaṃkhyeṣu sahasreṣvanugeṣvapi || 4 ||
[Analyze grammar]

bhagavantaṃ sa māṃ naiva vismaratyeva vai kvacit |
prātarbrāhme muhūrte sa samutthāya harermama || 5 ||
[Analyze grammar]

dhyānaṃ nityaṃ karotyeva sarvāgānāṃ muhurmuhuḥ |
dhyānatṛptastatastālīvādanaiḥ saha me'bhidhāḥ || 6 ||
[Analyze grammar]

harekṛṣṇa hare kṛṣṇanārāyaṇa prabho hare |
anādiśrīkṛṣṇanārāyaṇa śrīpuruṣottama || 7 ||
[Analyze grammar]

ityevaṃ kīrtayatyeva tataḥ snātvā nadījale |
paitṛkānañjalīndatvā kṛtvā sandhyāṃ mamā'rcanam || 8 ||
[Analyze grammar]

mama sauvarṇamūrtau sa vidhatte sarvavastubhiḥ |
āvāhanaṃ cāsanaṃ ca pādyamarghyaṃ tathā''camam || 9 ||
[Analyze grammar]

dantadhāvanamevā'pi gaṇḍūṣān mukhaśodhanam |
śaucaṃ mṛdā tathā śuddhiṃ jalaśaucaṃ tataḥ param || 10 ||
[Analyze grammar]

tailasugandhibhiścāṃgābhyaṃganaṃ cāṃgamardanam |
dugdhena dadhnā caivā'pi sarpiṣā madhunā tathā || 11 ||
[Analyze grammar]

śarkarayā tīrthavārbhiścābhiṣekā''plavaṃ tathā |
vastrāmārjanamevā'pi cāmūlyāmbaradhāraṇam || 12 ||
[Analyze grammar]

sugandhisattvadānaṃ ca śobhādravyārpaṇaṃ tathā |
kajjalaṃ netrayoścāpi bhāle tilakamuttamam || 13 ||
[Analyze grammar]

candrakaṃ śirasi tailaṃ rañjanaṃ karapattale |
bhūṣaṇāni samastāni pāduke puṣpamālikāḥ || 14 ||
[Analyze grammar]

kuṃkumaṃ cābīrakaṃ ca gulālaṃ candanaṃ śubham |
akṣatān kusumānyeva dhūpaṃ dīpaṃ nivedanam || 15 ||
[Analyze grammar]

bhojanāni vicitrāṇi tāmbūlakaṃ jalāni ca |
tulasīmañjarīpatraṃ svarṇahīrakamālikāḥ || 16 ||
[Analyze grammar]

ārārtrikaṃ daṇḍavacca stavanaṃ ca pradakṣiṇam |
dakṣiṇāṃ ca namaskāraṃ cāparādhakṣamāpanam || 17 ||
[Analyze grammar]

puṣpāñjaliṃ tataḥ pūjāparihāraṃ vidhāya saḥ |
sādhujanānatithīṃśca viprān namaskarotyapi || 18 ||
[Analyze grammar]

gāḥ satīrbālakān dīnānanāthān bhikṣukānapi |
samāgatān prasammānya pūjayatyeva nityaśaḥ || 19 ||
[Analyze grammar]

bhojanādi kārayitvā yathāpekṣaṃ dadāti ca |
varṣe varṣe navadhānyāgame satraṃ mahattamam || 20 ||
[Analyze grammar]

vaiṣṇavaṃ prakarotyeva bhuñjate suramānavāḥ |
evaṃ tena kṛto yajño navadhānyakratuḥ śubhaḥ || 21 ||
[Analyze grammar]

lakṣaśaḥ sādhavo yatra viprādyāścāpi cāgatāḥ |
saptāhe tatra vai yajñe mama bhaktasya nityaśaḥ || 22 ||
[Analyze grammar]

ahamadṛśyarūpeṇāgatyārpitaṃ nivedanam |
gṛhītvā śivasatteśri bhuktvā prayāmi dhāma me || 23 ||
[Analyze grammar]

evaṃ yajñe sampravṛtte viprāṇāṃ bahuśāstriṇām |
bhinnadeśā''gatānāṃ ca bhinnakriyāpravedinām || 24 ||
[Analyze grammar]

karmakāṇḍe'ṅgavaimatye viguṇe rudrakarmaṇi |
yajñāṃgakarmavaiguṇye jāte vahneḥ prakopanāt || 25 ||
[Analyze grammar]

akasmānmaṇḍapasyordhve vitāne vahnimaṇḍalam |
kuṇḍādutplutya sahasā lagnaṃ dāhakaraṃ tadā || 26 ||
[Analyze grammar]

prasāraṇaṃ ca tvaritaṃ sajvālaṃ samabhūd drutam |
maṇḍapo jvalitastūrṇaṃ vahniścāpi samantataḥ || 27 ||
[Analyze grammar]

sajvālaḥ samprasarito vāyunā supravardhitaḥ |
havyeṣu cāpi sarvatra nivāseṣu gṛheṣu ca || 28 ||
[Analyze grammar]

vastreṣu yajñaśālāsu mānaveṣvapi vai tadā |
krūraśca krūrakarmā ca vahnirvyavardhatolbaṇaḥ || 29 ||
[Analyze grammar]

kālī karālī vikarālī ca nīlā ca lohitā |
piśaṃgī cārjunā haridvarṇā jvālā vicitrikāḥ || 30 ||
[Analyze grammar]

jvālābhistatra pañcāśatsahasrāṇi tu mānavāḥ |
bhasmībhūtā abhavaṃśca hāhākāro'bhavattataḥ || 31 ||
[Analyze grammar]

śoṇabhadro mama bhaktaḥ paraṃ śokamavāpa ha |
mṛtānāṃ sarvakāryāṇi kṛtavāṃstatra bhaktarāṭ || 32 ||
[Analyze grammar]

atha teṣāṃ bahuhatyāpātakeṣu nimittavān |
vaiśyo'yaṃ yajamānaḥ sa mahacchokena pīḍitaḥ || 33 ||
[Analyze grammar]

śāntiṃ nā'vāpa nidrāṃ vā nā'vāpa cirameva ha |
ārādhanāṃ mama cakre mṛtoddhāracikīrṣayā || 34 ||
[Analyze grammar]

annaṃ jalaṃ parityajyā'naśanaṃ vratamācarat |
rātrindivaṃ bhajanaṃ me cakre madgatamānasaḥ || 35 ||
[Analyze grammar]

bhagavattvaṃ svayaṃ putro bhūtvoddhāraṃ kuru prabho |
yajñadhvaṃsakalaṃkaṃ ca nivāraya janārdana || 36 ||
[Analyze grammar]

evaṃ māṃ cārthayataśca gataṃ varṣaṃ vinā'danam |
vinā jalaṃ gataṃ varṣaṃ maraṇārthakayoginaḥ || 37 ||
[Analyze grammar]

tato'haṃ dattavāṃstasmai varaṃ putro bhavāmi te |
anādiśrīkṛṣṇanārāyaṇaḥ śrīpuruṣottamaḥ || 38 ||
[Analyze grammar]

ityuktvā mānasaḥ putrastasyā'gre samupasthitaḥ |
tatpatnī śīlavratinī nāmnā bhadreśvarī satī || 39 ||
[Analyze grammar]

dṛṣṭvā māṃ bālakaṃ ramyaṃ sarvatejobhivardhitam |
sarvasiddhipradaṃ saumyaṃ sarvābharaṇabhūṣitam || 40 ||
[Analyze grammar]

divyaṃ divyaguṇopetaṃ jagrāhotsavamāninī |
tadā'mbarād babhūvāpi divyakusumavarṣaṇam || 41 ||
[Analyze grammar]

muktā devā īśvarāśca vyavardhayanta māṃ sumaiḥ |
jayadhvānairvādyaghoṣaiścandanākṣatapūjanaiḥ || 42 ||
[Analyze grammar]

janmotsavo janakena kṛto me sarvato'dhikaḥ |
anaśanaṃ parityajya bhojayāmāsa koṭiśaḥ || 43 ||
[Analyze grammar]

sādhūn bhaktān dīnavargānanāthān dvijasattamān |
kanyakā bālakāṃścāpi śoṇabhadrastadā dine || 44 ||
[Analyze grammar]

dānāni sarvavastūnāṃ śreṣṭhāni pradadau pitā |
gṛhe gṛhe tadā kṛṣṇajanmanā vai samutsavāḥ || 45 ||
[Analyze grammar]

abhavan śivakanyeśri tadā tvaṃ māṃ samarthayaḥ |
mayā janma grahītavyaṃ yadyājñāṃ dehi me prabho || 46 ||
[Analyze grammar]

mayā tathā'stviti proktā tvaṃ tadā vaiśyaputrikā |
sarayūkāsatīnāmnyāḥ striyāḥ putrī śubhānanā || 47 ||
[Analyze grammar]

mānasī vai sarobhadrāśrīnāmnī tvaṃ vyajāyathāḥ |
sarvalakṣaṇasampannā harivatsānvitā hṛdi || 48 ||
[Analyze grammar]

dīpajyotiḥsamaṃ svarṇarekhācihnaṃ hṛdantare |
tadūrdhve ca hareścihnaṃ caturbhujaṃ sumūrtikam || 49 ||
[Analyze grammar]

svarṇavarṇaṃ ca te tatrā''sīd vilokya ca tat prasūḥ |
tava vai pitaraṃ nāmnā sāravatsaṃ jagāda ha || 50 ||
[Analyze grammar]

putrīyaṃ sarvaśobhāḍhyā vartate kamalā nanu |
hṛdaye'syā hariścāste svarṇarekhāḍhyamūrtimān || 51 ||
[Analyze grammar]

tasmād deyā bhagavate śrīkṛṣṇaparamātmane |
nā'nyasmai ceti vaiśyo'pi tatsatyaṃ cābhyamanyata || 52 ||
[Analyze grammar]

jātamātrā yuvatī ca mātrā pitrā susadguṇā |
śrutvā putraṃ śoṇabhadravaiśyasya parameśvaram || 53 ||
[Analyze grammar]

saṃkalpena pradattā tvaṃ mahyaṃ śrīpataye tadā |
mayā kṛtastato yajño mṛtoddhārakṛte punaḥ || 54 ||
[Analyze grammar]

tatrāraṃbhe samāgatya pitrābhyāṃ tava padmaje |
arpitā vidhinā mahyaṃ gṛhītā maṇḍape mayā || 55 ||
[Analyze grammar]

ādhvare eva vidhinā tato'dhvaramakārayam |
tvayā sākaṃ sarobhadre mayā yajñaḥ pravartitaḥ || 56 ||
[Analyze grammar]

āhūtāḥ pretavargāste yathāvad vidhinā tataḥ |
śrāddhaiḥ paitryaiḥ piṇḍadānairhavanairdaivakarmabhiḥ || 57 ||
[Analyze grammar]

tāritāḥ sarva evaite havyaprasādabhojanaiḥ |
sarve caturbhujāḥ pañcāśatsahasrāṇi te tadā || 58 ||
[Analyze grammar]

pretā vivṛtya ca tadā bhūtvā caturbhujāḥ surāḥ |
pārṣadā maṇḍape tatra vimānavaramāsthitāḥ || 59 ||
[Analyze grammar]

preṣitāśca mayā sarve vaikuṇṭhaṃ dhāma cottamam |
mocitāste tataḥ pitroḥ sevāyāṃ sarvadā'bhavam || 60 ||
[Analyze grammar]

anādiśrībhadranārāyaṇaḥ śrīpuruṣottamaḥ |
anye'pi cāvatārā me bahavastatra kalpake || 61 ||
[Analyze grammar]

kāryavaśāt prajātā vai vedmi tān sarvaśaḥ priye |
smara tāṃ tvāṃ sarobhadrāṃ śrībhadrasya tu me priyām || 62 ||
[Analyze grammar]

athā'nyaṃ me prakaṭaṃ ca bhāvaṃ śṛṇu śivātmaje |
vedhaso vatsare trayodaśe pradhyānasaṃjñake || 63 ||
[Analyze grammar]

tṛtīyakalpake turye manau merostu dakṣiṇe |
aghamarṣaṇakhaṇḍe vai bhūtale brahmacāriṇī || 64 ||
[Analyze grammar]

yoginī yogasāmarthyā tuṃgabhadrāsanā'bhidhā |
babhūva bahusāmarthyā mama bhaktiparāyaṇā || 61 ||
[Analyze grammar]

dinārdhaṃ mama pūjāyāṃ yāpayatyeva nirjane |
madhyāhne phalamūlādi cāhṛtyā''raṇyavṛkṣajam || 66 ||
[Analyze grammar]

nivedya mahyaṃ cāśnāti paitryaṃ karoti tatparam |
sāyaṃ māṃ bhajate nityaṃ parameśaṃ jagadgurum || 67 ||
[Analyze grammar]

rātrau dhyātvā svapityeva prātardhyānaṃ karotyapi |
snāne dhyāne jape home tarpaṇe bhajane sthale || 68 ||
[Analyze grammar]

jale'mbare divā rātrau māṃ smaratyeva yoginī |
dīrghābhyāsavaśādeṣā sarvasiddhinidhānikā || 69 ||
[Analyze grammar]

abhavat tvaṃ yathā lakṣmi tathaiśvaryasamanvitā |
ātmajñānaparā vāṇīsiddhā saṃkalpasiddhikā || 70 ||
[Analyze grammar]

dehasiddhā dvandvasparśarahitā sarvato'dhikā |
vyajāyata mahāsādhvī cartumakartumanyathā || 71 ||
[Analyze grammar]

samarthā vyomagā cāpi parakāyapraveśinī |
grahanakṣatratārāṇāṃ gatirodhabalānvitā || 72 ||
[Analyze grammar]

harivratā sadā kṛṣṇapativratā hi bhāminī |
bhaktarakṣākarī dīnā'nātharakṣākarī sadā || 73 ||
[Analyze grammar]

satāṃ sevākarī cāpi dharmakarmaparāyaṇā |
evaṃ sā vartamānā ca mahāraṇye sadā niśi || 74 ||
[Analyze grammar]

andhakāre nirgatānāhārārthaṃ rākṣasāṃstathā |
bhūtapretapiśācādīn vyalokayati hiṃsrakān || 75 ||
[Analyze grammar]

suptapakṣipaśuvrātabhakṣakān pāpakāriṇaḥ |
andhakāre paśavaśca bhītā api ca jāgratāḥ || 76 ||
[Analyze grammar]

adṛṣṭipātavaśagāḥ śaknuvanti na dhāvitum |
dhāvamānāṃśca gṛhṇanti prasahya balirākṣasāḥ || 77 ||
[Analyze grammar]

krandamānān dehinaśca pratirātri ca sā satī |
paraduḥkhanivārārthaṃ vyacārayanmuhurmuhuḥ || 78 ||
[Analyze grammar]

sārvadikaṃ mahāduḥkhaṃ yathā naśyeddhi dehinām |
tathā dīrghaṃ vicāryaiva rākṣasānāṃ vināśinīm || 79 ||
[Analyze grammar]

mahālakṣmīṃ prasasmāra tvāṃ krūrāṃ duḥkhahāriṇīm |
mayā''jñaptā bhavatī ca tasyāḥ pratyakṣatāṃ gatā || 80 ||
[Analyze grammar]

kanyakā ṣoḍaśabhujā sarvaśastrapradhāriṇī |
sā ca prasannavadanā yayāce tvāṃ svaputrikām || 81 ||
[Analyze grammar]

mānasī tvaṃ tadā putrī bhūtvā tadāśrame sthitā |
sarvarākṣasabhūtānāṃ hantrī paśvādirakṣiṇī || 82 ||
[Analyze grammar]

nāmnā kāryavaśāt sarvabhadrāśrīriti śobhanā |
yatinīdharmavaśagā sarvasāmarthyaśālinī || 83 ||
[Analyze grammar]

kalyāṇakāriṇī sādhvī yuvatī yoginī śubhā |
athaivaṃ vartamānāyāstasyā āraṇyakaṃ sthalam || 84 ||
[Analyze grammar]

vihāya rākṣasāḥ sarve yayuścānyadaraṇyakam |
tatraivaṃ hiṃsyamānāśca prāṇino rākṣasādibhiḥ || 85 ||
[Analyze grammar]

vivaśāstvanmātaraṃ ca rakṣayitrīṃ hi dehinām |
āśrutya cāgatāścāpyārthayaṃstvāmavanārthikām || 86 ||
[Analyze grammar]

mātā tvāṃ pradadau tebhyo rakṣārthaṃ tvaṃ gatā tataḥ |
tvadbhayāttadaraṇyāśca rākṣasāścerayad gatāḥ || 87 ||
[Analyze grammar]

araṇyaṃ tatra vai cāpi hiṃsanaṃ tādṛśaṃ hyabhūt |
rākṣasaiste paśavaśca prārthayan sarvabhadrikām || 88 ||
[Analyze grammar]

ityevaṃ sarvataḥ sarvabhadrikāhvānameva ha |
ajāyata hi lokeṣu khyātā rakṣākarī yataḥ || 89 ||
[Analyze grammar]

mātā vicārayāmāsa naivaṃ pāro bhaviṣyati |
putrī me na gṛhe cāste carate'raṇyake satī || 90 ||
[Analyze grammar]

rākṣasānāṃ vināśārthaṃ sevālābho na me'styapi |
tato'haṃ tādṛśaṃ kurve putrī me gṛhamāvaset || 91 ||
[Analyze grammar]

rākṣasānāṃ balaṃ cāpi svabhāvānnāśamāvrajet |
rātriryathā bhavennaiva tathā kurve samantataḥ || 92 ||
[Analyze grammar]

rātrau balaṃ piśācānāṃ bhūtānāṃ rakṣasāṃ tathā |
tasmād rātrirmā bhavatu cetyevaṃ tvatprasūstadā || 93 ||
[Analyze grammar]

haste jalaṃ gṛhītvaiva vicāryyā'ñjalivāri tat |
abhimantryā'mbare prākṣipat punaḥ punareva sā || 94 ||
[Analyze grammar]

jyotiṣāṃ ca grahāṇāṃ ca sūryādīnāṃ gatiḥ sthirā |
agatiścāstu vai yena divā vai sarvadā bhavet || 95 ||
[Analyze grammar]

nopeyācca niśā cāstamanaṃ sūryasya mā bhavet |
iti prakṣiptasalilabindavaḥ svargamāruhan || 96 ||
[Analyze grammar]

pratibandhakarā devāḥ sarvasāmarthyaraśmayaḥ |
sūryagatistadā ruddhā ruddhaṃ nakṣatramaṇḍalam || 97 ||
[Analyze grammar]

sarvaṃ vai dhruvatāṃ prāptaṃ sarvadā divaso'bhavat |
astamanaṃ gataṃ cāstaṃ punarnāyātameva tat || 98 ||
[Analyze grammar]

sāyaṃ sandhyā tato luptā dinaṃ dīrghatamaṃ hyabhūt |
sarve sāyaṃ pratīkṣante kadā sāyaṃ bhavediti || 99 ||
[Analyze grammar]

ākulaṃ vyākulaṃ sarvaṃ devamānavamaṇḍalam |
tena jātaṃ tadā'staucchrīpatiṃ māṃ puruṣottamam || 100 ||
[Analyze grammar]

prātarmadhyāhnakāryāṇi samastāni gatāni vai |
bubhukṣitāḥ surādyāśca janāśca ṛtuvarjitāḥ || 101 ||
[Analyze grammar]

sarvama sātatyasūryasya raśmibhistāpasecitam |
dagdhabhāvonmukhaṃ jātaṃ candrakāntirna labhyate || 102 ||
[Analyze grammar]

amṛtaṃ prāpyate naivauṣadhibhiścāpyaraṇyake |
śuṣkāyante drumādyāśca tāpadharmaprasecitāḥ || 103 ||
[Analyze grammar]

ekalābhe ca mahatī hāniścaivaṃ samāpatat |
uṣmaṇā mānavādyāśconmattatāṃ tu tadā''pnuvan || 104 ||
[Analyze grammar]

jalāni sarasāṃ tatra śuṣkāṇi līnatāṃ tataḥ |
gatāni sarvataścaivaṃ duḥkhamugramavartata || 105 ||
[Analyze grammar]

rākṣasānāṃ balaṃ naṣṭaṃ pātālaṃ viviśuśca te |
bhūtapretapiśācādyā viviśurgahvarāṇi ca || 106 ||
[Analyze grammar]

tebhyo duḥkhama na cā'styeva kintu tāpena tāpanam |
duḥkhamasahyamāpannaṃ tasmād rakṣa pareśvara || 107 ||
[Analyze grammar]

rakṣa rakṣa kṛpāsindho trilokī stabdhatāṃ gatā |
akriyā grahatārāśca dinamānaṃ layaṃ gatam || 108 ||
[Analyze grammar]

rātrirlayaṃ gatā kṛṣṇanārāyaṇa jagacchayā |
candrodayastathā nāsti māsāvadhirlayaṃ gataḥ || 109 ||
[Analyze grammar]

ṛtavo naiva jāyante phalanti nauṣadhivrajāḥ |
śaityaṃ layaṃ gataṃ sarvama vahniścotpadyate vane || 110 ||
[Analyze grammar]

rakṣa rakṣa kṛpāsindho dinabandho pratāpanāt |
astuvanniti trailokyāṃ dehino māṃ tadā priye || 111 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne vedhaso dvādaśe vatsare śoṇabhadrayajñe dagdhānāṃ mokṣārthamanādibhadranārāyaṇasyatrayodaśe pradhyānavatsare tumagabhadrāsanāyoginyā kṛtasūryādigatinirodhe parameśaprārthanādītinirūpaṇanāmā navamo'dhyāyaḥ || 9 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 9

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: