Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 8 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīpuruṣottama uvāca |
tvayā lakṣmi tato vīkṣya kāntaṃ purātanaṃ nijam |
varamālā mama kaṇṭhe'rpitā rājñāṃ prapaśyatām || 1 ||
[Analyze grammar]

sarvaḥ samājaścakito mahāścaryaparo'bhavat |
aho vipro rājakanyāṃ prāptavānityabhūt svanaḥ || 2 ||
[Analyze grammar]

daridrāya gatā kanyā bhāgyahīnāya bhikṣiṇe |
asamānasamastāya gatā kanyā tu mṛtyave || 3 ||
[Analyze grammar]

aho rājagṛhe janma bhāgyaṃ dāridryaduḥkhadam |
kalpavallī kāṃcanābhā bhallukakaragā'bhavat || 4 ||
[Analyze grammar]

sauvarṇapadminī ramyā patitā śuṣkakardame |
sthalapadmātmikā mālā vānarasya gale gatā || 5 ||
[Analyze grammar]

svātisalilayugvidyut patitā śuṣkaparvate |
lakṣmīrdivyā rājayogyā daridre patitā'dhunā || 6 ||
[Analyze grammar]

kaumudī candramutsṛjya kṣudratārakamāśritā |
prabhā sūryaṃ parityajya śūnyamambaramāśritā || 7 ||
[Analyze grammar]

vidyā santaṃ vihāyaiva vaitaṇḍikamadhiśritā |
dyaurmahendraṃ parityajya nairṛtaṃ samupāśritā || 8 ||
[Analyze grammar]

kāntiḥ kāntaṃ parityajya bhrāntivad bhrāntamāśritā |
satī satyaṃ vihāyaiva māyayā māyinaṃ gatā || 9 ||
[Analyze grammar]

jaṭā śaṃbhuṃ parityajya vaṭastambaṃ pravalgitā |
gaṃgā viṣṇupadaṃ tyaktvā kṣārasāgaramāgatā || 10 ||
[Analyze grammar]

bhakti dharmaṃ parityajya duḥśīlaṃ samupāgatā |
śayyā yugalaṃ santyajya vidhuraṃ samanusṛtā || 11 ||
[Analyze grammar]

siṃhikā siṃhamutsṛjya śūkaraṃ samupāgatā |
kariṇī hastinaṃ tyaktvā geṇḍukaṃ paśumāśritā || 12 ||
[Analyze grammar]

sarīsṛpaṃ gatā tyaktvā śeṣaṃ nāgaṃ hi nāginī |
kalgirvai mukuṭaṃ tyaktvā yātā cirpaṭaveṭanam || 13 ||
[Analyze grammar]

aho bhāgyasya balitā rājñī vāggharimāśritā |
naivaṃ dṛṣṭaṃ purā kvāpi dṛśyante na janaiḥ kvacit || 14 ||
[Analyze grammar]

divyā cintāmaṇimālā kukkurakaṇṭhamāhitā |
manyāmahe janāścaitad daivenā'syāḥ kṛtaṃ kila || 15 ||
[Analyze grammar]

yadvā samājamālakṣyā'bhibhūtā kanyakā yataḥ |
tejobhirvai samājasya bhānahīnā'karodidam || 16 ||
[Analyze grammar]

anabhīṣṭaṃ hi tajjātaṃ kanyayā neṣyate khalu |
yadvā kanyā na jānāti māleyaṃ varamālikā || 17 ||
[Analyze grammar]

sādhāraṇīṃ samālakṣya daridrāya samarpitā |
varamālā harikāṇāṃ dvitīyā vā bhaviṣyati || 18 ||
[Analyze grammar]

iyaṃ tu viprapūjārthaṃ matā vā kanyakā nviti |
tasmāt kanyā daridrāya na deyā satsu rājasu || 19 ||
[Analyze grammar]

yadvā rājā dadatyasmai hariṣyāmo vayaṃ tu tām |
svayaṃvare'pi sampanne yuddhādhīnā hi kanyakā || 20 ||
[Analyze grammar]

yodhayitvā satī ratnaṃ prāpsyāmo nā'tra saṃśayaḥ |
ityevaṃ bahudhā tatra vadanti sma nṛpādayaḥ || 21 ||
[Analyze grammar]

kanyāyā janakaścāpi kṣaṇaṃ śokaṃ jagāma ha |
vīkṣya kanyā daridrāya gateti jvaramāpa ha || 22 ||
[Analyze grammar]

novācāpi tadā kiñcid bhāgyaṃ matvā sutākṛte |
rājā tu vidhivad dātuṃ samicchati varāya vai || 23 ||
[Analyze grammar]

tāvad rājñī guruścāpi vṛddhā nyaṣedhayannṛpam |
rājan mā kṣiprakāryatra bhavān bhavatu maṇḍape || 24 ||
[Analyze grammar]

ayogyaṃ cedamāpannaṃ kanyā bhrāntā yato'sti vai |
yadvā vicittabhāvā'sti mānasasthairyavarjitā || 25 ||
[Analyze grammar]

tasmānmālā punardeyā svayaṃvarārthameva ha |
rājā vākyaṃ samādṛtya tathā'stviti jagāda tān || 26 ||
[Analyze grammar]

atha rājanyavargo'pi mene yogyaṃ tu tattathā |
kanyā pṛṣṭā muhuścaitadviṣaye janakādibhiḥ || 27 ||
[Analyze grammar]

novāca sā tadā kiñcid rameśeṅgitavedinī |
vipraṃ rājā tadā gatvā kṛtvā dūraṃ ca kanyakām || 28 ||
[Analyze grammar]

nītvā''yayau maṇḍapaṃ ca datvā mālāṃ parāṃ punaḥ |
kanyā vihṛtya sarvatra maṇḍape karamālikā || 29 ||
[Analyze grammar]

evameva samāste sā kasmaicinnārpayatyapi |
na sā vakti na vā'nyaṃ sā paśyati nāpi cecchati || 30 ||
[Analyze grammar]

āsurāṇāṃ vināśasya miṣaṃ cintayatīva sā |
athā'ha tu tadā lakṣmi gopuraṃ tvāṃ samāgatām || 31 ||
[Analyze grammar]

samālāṃ māmakīṃ matvā kare gṛhītavān balāt |
tvāṃ nītvā vāṭamālambya yāvatprayāmi caikalaḥ || 32 ||
[Analyze grammar]

tāvad dūtā bhṛtyavargā yoddhāro māmupāgatāḥ |
atāḍayaṃśca te māṃ vai jagṛhustvāṃ viyojitām || 33 ||
[Analyze grammar]

tadā kolāhalo jātaḥ samājaḥ kṣubhito'bhavat |
balalabhyā khalu kanyā bhṛtyairvai nīyate satī || 34 ||
[Analyze grammar]

mārayantu yodhayantu cāharantu ca kanyakām |
ityevaṃ raṇamūlaṃ vai tadārabdhaṃ kṣaṇādabhūt || 35 ||
[Analyze grammar]

ahaṃ teṣāṃ paśyatāṃ vai śīghraṃ skandhe nidhāya ca |
tvāṃ gṛhītvā pradudrāva śaravarṣā tadā'bhavat || 36 ||
[Analyze grammar]

mayā smṛtaṃ vimānaṃ svaṃ cā'kṣarākhyaṃ mahojjvalam |
dīpyamānaṃ samantādvai mahātejobhiruttamam || 37 ||
[Analyze grammar]

pārṣadairmuktasaṃghaiśca śvetagajairvirājitam |
sarvaśastrabhṛtaṃ lakṣmi divyamuktānikā'nvitam || 38 ||
[Analyze grammar]

tanmadhye sthāpayitvā tvāṃ yuddhārthaṃ dānavaiḥ saha |
sannaddhaścā'bhavaṃstveko vipro'haṃ kṣātrarūpadhṛk || 39 ||
[Analyze grammar]

ājagatkalanaṃ naijaṃ dhanurdhṛtvā mahattamam |
chedayāmāsa sarvān vai śarān śaraiḥ śilīmukhaiḥ || 40 ||
[Analyze grammar]

medayāmāsa kavacān yoddhṝṇāṃ kānakānyapi |
parivārya samastāśca rājāno daityapuṃgavāḥ || 41 ||
[Analyze grammar]

āsurā dānavāścāpi nijaghnurmāṃ samantataḥ |
mayā teṣāṃ prasaṃhāraḥ kartavyeśceti vai tadā || 42 ||
[Analyze grammar]

śaktyā keciddhatāstatra bhūśuṇḍyā ca hatāḥ pare |
anye ca taumaraiścāndrairbāṇaiśca vinipātitāḥ || 43 ||
[Analyze grammar]

pare tu gadayā bhagnā bheditāśca pare'sibhiḥ |
daṇḍenā'nye māritāśca paraśvadhena bheditāḥ || 44 ||
[Analyze grammar]

khaṇḍitā vajravegaiścā'pare prāsairvibheditāḥ |
śūlaiśca vyasavaścānye kṛtāstatra raṇāṃgaṇe || 45 ||
[Analyze grammar]

khaḍgairniṣūditāścānye golakaiḥ kaccarīkṛtāḥ |
cūrṇīkṛtāni varṣmāṇi mudgalairyodhināṃ tadā || 46 ||
[Analyze grammar]

evaṃ lakṣmi mayā tatraikalena koṭiśo'surāḥ |
prāṇairviyujya nākaṃ vā prāpitā vā yamakṣayam || 47 ||
[Analyze grammar]

ākṣaraṃ sthānamevā'pi vaikuṇṭhaṃ cāmṛtaṃ tathā |
abhyākṛtaṃ ca golokaṃ prāpitā balinaḥ khalu || 48 ||
[Analyze grammar]

atha sahasrahasto vai rājā kapālahetukaḥ |
sutalasyā''yayau yoddhuṃ mayā sārdhaṃ tadā mayā || 49 ||
[Analyze grammar]

sudarśanena cakreṇa kartitāḥ sarvabāhavaḥ |
natvā bhūtvā mama bhakto jagāma sa raṇād bahiḥ || 50 ||
[Analyze grammar]

mayā tasmai pradattau vai hastau dvau nādhikau tadā |
udgatau skandhadeśe'sya kṣamāṃ vṛttvā yayau gṛham || 51 ||
[Analyze grammar]

atha rājā śatamūrddho vitalasya mayā saha |
yuyudhe'rdhacandrabāṇairnāmnā sāraṅgavāhanaḥ || 52 ||
[Analyze grammar]

so'pi sūryābhabāṇairvai mayā kaṇṭheṣu kṛntitaḥ |
patito'sya kabandho vai bhūtale pramamāra saḥ || 53 ||
[Analyze grammar]

atalasya tadā rājā sāmarāyodhanābhidhaḥ |
sahasrapād yodhanārthama matsamīpamupāyayau || 54 ||
[Analyze grammar]

mayā nikṛntitāḥ pādāstasya cakreṇa vai tadā |
kabandhastasya ca tadā papāta ca mamāra ca || 55 ||
[Analyze grammar]

atha rājā bhuvastatra navakhaṇḍeśvaro mahān |
mahendrabhīṣaṇo nāmnā yoddhuṃ māṃ prati cāyayau || 56 ||
[Analyze grammar]

śūlān cikṣepa bahuśaḥ kaṇṭhaṃ me kartituṃ hi saḥ |
mayā śūlena dakṣo'sya bāhuḥ skandhād vidāritaḥ || 57 ||
[Analyze grammar]

ekahastastadā śūraścādāya khaḍgamuttamam |
dudrāva māṃ tadācā'haṃ jahāra tacchiro'sinā || 58 ||
[Analyze grammar]

atha svarge ca ye daityā rājyādhikārayojitāḥ |
āyayurvyomamārgeṇa yoddhuṃ mayā vihāyasi || 59 ||
[Analyze grammar]

mayā rūpasahasraiśca yodhitā vividhāyudhaiḥ |
sudarśanena cakreṇa naikacakrairvidāritāḥ || 60 ||
[Analyze grammar]

evaṃ tatrā'rbudāḥ śūrā mama hastaistathā'yudhaiḥ |
gamitāḥ pretabhāvaṃ vai mocitā api bandhanāt || 61 ||
[Analyze grammar]

thurānandaḥ sārvabhaumo jīvagrāheṇa vai mayā |
pāśaiśca raśmibhistatra raṇe baddho vaśīkṛtaḥ || 62 ||
[Analyze grammar]

arudastvaṃ tadā lakṣmi pitṛsnehavaśaṃgatā |
mā mevaṃ cetyavocāśca mayā rājā pramocitaḥ || 63 ||
[Analyze grammar]

nanāma mama caraṇe śaraṇaṃ prāpya bhūpatiḥ |
mayā'bhayapradānena yojito'calabhaktarāṭ || 64 ||
[Analyze grammar]

athā'nyāni dānavānāṃ sainyāni dudruvustadā |
talādiṣu gatāneva tyaktvā bhuvaṃ divaṃ bhuvaḥ || 65 ||
[Analyze grammar]

evaṃ niṣkaṇṭakaṃ kṛtvā bhūtalaṃ svargamityapi |
virarāma tato yuddhādahaṃ me śvaśuragṛhe || 66 ||
[Analyze grammar]

rājā māṃ svālayaṃ ninye madhye vivāhamaṇḍape |
vidhinā dattavān putrīṃ jyotsnāśrīṃ tvāṃ ca me tadā || 67 ||
[Analyze grammar]

yautakaṃ pradadau rājā hyasaṃkhyasvarṇaratnakam |
vimānāni ca yānāni gajavājivṛṣādikān || 68 ||
[Analyze grammar]

dāsān dāsīrnagarāṇi kalpavallīḥ sudhāhradān |
rathān svarṇān narayānān nītvā tvāṃ ca tatastvaham || 69 ||
[Analyze grammar]

kārayitvā mṛtānāṃ ca kriyāstato nijaṃ gṛham |
ājagāma tvayā sākaṃ samprajñānadvijālayam || 70 ||
[Analyze grammar]

tato mayā pṛthivyāṃ vai rājāno brāhmaṇāḥ kṛtāḥ |
viprā'dhīnā''bhavat pṛdhvī daivapaitryakriyāvatī || 71 ||
[Analyze grammar]

bhuvaḥ svargaṃ janādyaṃ ca tattad dhiṣṇyaṃ yathābhavat |
purā tathaiva tattebhyo dattavān vidhinā punaḥ || 72 ||
[Analyze grammar]

evaṃ mayā tadā lakṣmi khalairmocāyitaṃ jagat |
anādiśrīkṛṣṇanārāyaṇena paramātmanā || 73 ||
[Analyze grammar]

puruṣottamakṛṣṇena sarveṣāmavatāriṇā |
anādiśrīprājñanārāyaṇo'haṃ vai tadā'bhavam || 74 ||
[Analyze grammar]

ākalpāntaṃ sthitavāṃśca khaṇḍe bhāmantake tadā |
thurānandaste janako bhakto me tvātmavedanaḥ || 75 ||
[Analyze grammar]

āyuṣo'nte yayau dhāmā'kṣaraṃ me śuddhabhaktimān |
smara jyotsnāṃ śriyaṃ svāṃ tvaṃ sarvaṃ me gocaraṃ hitat || 76 ||
[Analyze grammar]

evamanye'pyavatārā asaṃkhyā me tato'bhavan |
atha cānyacca me prākaṭyaṃ vadāmi śṛṇu priye || 77 ||
[Analyze grammar]

vedhaso vatsare pratyāhārākhye daśakottare |
navame kalpake cāpi manau cāpi dvitīyake || 78 ||
[Analyze grammar]

pūrvakālabalālloke nāstikyaṃ sarvato hyabhūt |
tiṣyayugaprabhāveṇa naṣṭā copāsanā mama || 79 ||
[Analyze grammar]

mandirāṇi vinaṣṭānyāyatanāni gatāni ca |
pratimāśca layaṃ yātāstīrthāni nāśitāni ca || 80 ||
[Analyze grammar]

mānaveṣu tadā vyāpto'bhavad vai pāśavo vṛṣaḥ |
māṃ vyasmaran cālpavidaḥ svalpāyuṣo janāstadā || 81 ||
[Analyze grammar]

gartavāsā vivastrāśca sasyadhānyādijīvinaḥ |
svalpamānāḥ svalpajīvāstiṣyanāstikyasaṃbhṛtāḥ || 82 ||
[Analyze grammar]

vedā me vilayaṃ prāptāḥ karmakāṇḍo layaṃ gataḥ |
pūjanaṃ raṭanaṃ me'pi kīrtanādyaṃ layaṃgatam || 83 ||
[Analyze grammar]

abhūtamiva saṃjātaṃ tadā'haṃ brahmaṇā'rthitaḥ |
dharmabhaktisthāpanārthaṃ kṛpayā gocaro'bhavam || 84 ||
[Analyze grammar]

vīraśarabhanṛpatergṛhe caturbhujaḥ prabhuḥ |
prāvirāsaṃ mahāśīlavratī sādhuvṛṣānvitaḥ || 85 ||
[Analyze grammar]

mama prādurbhāvakāle devāḥ puṣpādivarṣaṇam |
cakrurdundubhayaścāpi devānāṃ vyanadaṃstadā || 86 ||
[Analyze grammar]

tasya rājñī saurabheyī śayyāyāṃ māṃ dadarśa ha |
agarbhajaṃ sarvadivyaguṇopetaṃ suvāñchitam || 87 ||
[Analyze grammar]

nyavedayaddhi sā rājñe paśya bāla mamā'ntike |
rājā prāha mayā devi saṃkalpito'yamarbhakaḥ || 88 ||
[Analyze grammar]

ayonijastava putro vartate taṃ prapālaya |
tāvatputro jātamātro yuvā tatra vyadṛśyata || 89 ||
[Analyze grammar]

sarvavidyāguṇayuktaḥ sarvavijñānaśevadhiḥ |
yogasiddhisusaṃsiddhaḥ sarvabhāṣāprapāragaḥ || 90 ||
[Analyze grammar]

sarvakalāprapūrṇaśca bhaktimārgā'vabodhakaḥ |
yajñopavītayuktaśca brahmacārivṛṣānvitaḥ || 91 ||
[Analyze grammar]

upādideśa saddharmān mānavebhyo'tiharṣataḥ |
brahmacaryamahiṃsāṃ ca satyamastenavartanam || 92 ||
[Analyze grammar]

śaucaṃ santoṣamevāpi pareśārādhanaṃ sadā |
vrataṃ santoṣamevāpi kṣamāṃ vairāgyamityapi || 93 ||
[Analyze grammar]

vṛddhasevāṃ satāṃ sevāṃ parātmasukhavartanam |
dānaṃ dayāṃ ca havanaṃ satkāraṃ pūjanaṃ hareḥ || 94 ||
[Analyze grammar]

tapaścendriyavegānāṃ nigraho mohavarjanam |
sarvātmadarśanaṃ snehaṃ parameśe parātmani || 95 ||
[Analyze grammar]

śravaṇaṃ kīrtanaṃ kṛṣṇasmaraṇaṃ vandanaṃ tathā |
ātmanivedanaṃ kṛṣṇe hareḥ sambandhamuttamam || 96 ||
[Analyze grammar]

ityevaṃ mokṣadharmāścāpyupādideśa vai tadā |
vṛttiṃ pāramahaṃsī ca jagrāha jīvanā'ntikām || 97 ||
[Analyze grammar]

tvaṃ ca lakṣmi mayā''diṣṭā śārdūlarṣestu kanyakā |
mānasī tatra saṃbhūtā jātamātrā ca vāgminī || 98 ||
[Analyze grammar]

yuvatī brahmarūpā ca savaiśvaryasamanvitā |
brahmacaryaparā sādhvī satīdharmā'vabodhikā || 99 ||
[Analyze grammar]

sādhvīdharmamāśritā ca mama vrataparāyaṇā |
nityapūjāparā bhaktimatī mokṣakarī tathā || 100 ||
[Analyze grammar]

pitrā mātrā'rpitā mahyaṃ sādhvīdīkṣārthameva ha |
mayā dīkṣā pradattā te tvaṃ sadā brahmacāriṇī || 101 ||
[Analyze grammar]

gurvī sarvasatīnāṃ cā'bhavaḥ śikṣaṇadāyinī |
tava śāstraṃ tadā sādhvīdharmātmakaṃ hyabhūt priye || 102 ||
[Analyze grammar]

śārdūlikāśrīsaṃhitātmakaṃ kalpāntagaṃ tadā |
āvābhyāṃ ca tadā sarvalokebhyo bhūtale khalu || 103 ||
[Analyze grammar]

upadiṣṭā naiṣṭhikānāṃ dharmā bhaktirharestathā |
asaṃkhyāstāritā jīvā akṣaraṃ prati cāpitāḥ || 104 ||
[Analyze grammar]

etat smara tadā lakṣmi śārdūlikāśriyaṃ nijām |
svāṃ tathā māmanādiśrīvīranārāyaṇaṃ harim || 105 ||
[Analyze grammar]

evamanye'vatārā me tadā'bhavannasaṃkhyakāḥ |
sarvānahaṃ prajānāmi smaraṇānmokṣadā hi te || 106 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne jyotsnāśrīsamarpitā'nādiprājñanārāyaṇakaṇṭhe varamālā tato rājñāṃ yuddham daityadānavā'sugaṇāṃ sudarśanādibhirhariṇā kṛto vināśaḥ thurānandasya mokṣaṇam pṛṣvīsvargādirājyānāṃ mānaveṣu devādiṣu cārpaṇam vedhasaścaikādaśe vatsare naiṣṭhikasādhudharmasthāpanārtham anādivīranārāyaṇasya |
prākaṭyamitinirūpaṇanāmā'ṣṭamo'dhyāyaḥ || 8 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 8

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: