Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 4 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīpuruṣottama uvāca |
śṛṇu nārāyaṇīśri tvaṃ caturthaṃ mama vartanam |
candrarakṣākaraṃ svarge gāyatāṃ mokṣadaṃ param || 1 ||
[Analyze grammar]

stāvane vatsare'jasya kalpe caturthake tadā |
dvādaśe ca manau vartamāne'suro'tidāruṇaḥ || 2 ||
[Analyze grammar]

dhūmro nāmnā'bhavad raudraḥ śaṃbhormastakapṛṣṭhataḥ |
samutpanno vyomadeho'ntarīkṣago bhayaṃkaraḥ || 3 ||
[Analyze grammar]

śaṃbhorlalāṭe bhāvantaṃ dṛṣṭvā kāntamayaṃ maṇim |
spardhāṃ kṛtvā yayau vyomni cāvāptuṃ vai niśāmaṇim || 4 ||
[Analyze grammar]

candramasaṃ samāhartuṃ yatnaṃ tadā'karod bahum |
candreṇa vāryamāṇaḥ sa niśitaiḥ śastrahetibhiḥ || 5 ||
[Analyze grammar]

nipapātā'mbarādadrau śvetaśṛṃgābhidhe tadā |
śaṃbhumuddiśya ca tapaḥ śaṃbhuputro'karottataḥ || 6 ||
[Analyze grammar]

nirāhāro'bhavattvekayugaṃ tato hi śaṃkaraḥ |
prasannaḥ prāha dhūmraṃ taṃ putraṃ mastakapṛṣṭhajam || 7 ||
[Analyze grammar]

vada kiṃ rocate te'dya kathaṃ tapasi vartase |
vadeṣṭaṃ pradadāmyeva mā kṛthāstapa ugrakam || 8 ||
[Analyze grammar]

ityuktaścā'suraḥ prāha varaṃ dehi jayāvaham |
candraṃ jeṣyāmyayatnena tathecchāmi na cetarat || 9 ||
[Analyze grammar]

tathā'stviti haraḥ prāha dadau dhūmrāya śūlakam |
apradhṛṣyamavināśyaṃ cakrāccāpi bale'dhikam || 10 ||
[Analyze grammar]

tadādāya tu dhūmraḥ sa mervadriṃ prathamaṃ yayau |
sārvabhaumajayaṃ kartuṃ tṛṣṇātantuprapreritaḥ || 11 ||
[Analyze grammar]

meruvāsān surān jitvā pṛthvyāṃ jetuṃ nṛpān yayau |
jitvā bhūmau bhūbhṛtaśca pātālān prayayau tataḥ || 12 ||
[Analyze grammar]

daityānnāgānkacchapāṃśca makarānmatsyakāṃstathā |
nakrān jitvā phaṇadhrāṃśca jitvā yayāvaraṇyakam || 13 ||
[Analyze grammar]

vidyādharāṃśca gandharvān jitvā ca kinnarāṃstataḥ |
guhyakān cāraṇān jitvā yayau saṃyamanīṃ purīm || 14 ||
[Analyze grammar]

yamadūtāṃstadā jitvā yuyudhe sa yamena vai |
yamo daṇḍena kālenā'suraḥ śūlena vai mithaḥ || 15 ||
[Analyze grammar]

yuyudhāte tu naikasya parājayo'tra vidyate |
yamena saṃsmṛto rudro'sureṇa saṃsmṛto haraḥ || 16 ||
[Analyze grammar]

hararudrau samāyātau madhyasthau sambabhūvatuḥ |
vārayāmāsatustau ca yayatuḥ śaṃsitau gṛham || 17 ||
[Analyze grammar]

athā'suro garvayukto yayau cendraṃ divaspatim |
indro jñātvā mahādevadattaṃ śūlamajayyakam || 18 ||
[Analyze grammar]

utthāya saumyabhāvena satkāraṃ kṛtavān śubham |
asurāya dadau ramyaṃ hāraṃ maṇyabhinirmitam || 19 ||
[Analyze grammar]

pūjayāmāsa ca śaṃbhoḥ śūlaṃ bahuvidhānataḥ |
asuro'pi vinā roṣaṃ mṛdurbhūtvā vilokya tat || 20 ||
[Analyze grammar]

yayau sūryaṃ vijetuṃ ca sūryaścāstaṃ drutaṃ yayau |
yayau tadā'suro'jaṃ ca vijetuṃ parameṣṭhinam || 21 ||
[Analyze grammar]

brahmā jñātvā śāṃbhavaṃ tat triśūlaṃ sampupūja ha |
madhuparkaṃ dadau cāpyasurāya mānanaṃ dadau || 22 ||
[Analyze grammar]

dhūmrastvāsanamāsādya sauvarṇaṃ bahuśobhanam |
mumude ca mṛdurbhūtvā natvā'jaṃ prayayau divam || 23 ||
[Analyze grammar]

candraṃ dṛṣṭvā pūrṇabhāsaṃ yayau taṃ prati satvaram |
sadā candrastatra cāsīnnīrogaḥ sakalaḥ sadā || 24 ||
[Analyze grammar]

ekarūpaḥ kṣayavṛddhivarjitaḥ śāśvataḥ sukhaḥ |
grahagrāsādihīnaśca pūrṇakalaḥ samantataḥ || 25 ||
[Analyze grammar]

tādṛśaṃ pūrṇapīyūṣaṃ gatvā dhūmro bhayānakam |
śatacandrāyataṃ rūpaṃ kṛtvā jagrāha pāṇinā || 26 ||
[Analyze grammar]

sparśaiḥ sudhā'mṛtānāṃ tu kiraṇānāṃ mahāsuraḥ |
sukhaṃ mahānandabhṛtaṃ hyavāpā'pūrvamuttamam || 27 ||
[Analyze grammar]

ataścandre jātalobho jagrāsa śaśinaṃ mukhe |
hāhākāro mahānāsīt svarge pṛthvyāṃ samantataḥ || 28 ||
[Analyze grammar]

amṛtasya nidhānaṃ vai śītatejobhṛtaṃ maṇim |
tajjyotsnāmanavāpyaivauṣadhayo'tivijīvanāḥ || 29 ||
[Analyze grammar]

mṛtaprāyā abhavaṃśca devāścā'mṛtavarjitāḥ |
kiraṇādhārajīvāśca sarve maraṇaśālinaḥ || 30 ||
[Analyze grammar]

tadā jātāścātha devāḥ svaguroḥ śaraṇaṃ yayuḥ |
sadaspatirdevaguruścā'staut māṃ parameśvaram || 31 ||
[Analyze grammar]

candrasya rakṣaṇārthāya lokarakṣaṇahetave |
namo devādhidevāya sūryacandrapracakṣuṣe || 32 ||
[Analyze grammar]

sarvāntaryāmiṇe rakṣākarāya paramātmane |
puruṣottamasaṃjñāya sudhāpradāya śārṅgiṇe || 33 ||
[Analyze grammar]

grahanakṣatratārāṇāṃ bhāskarāya mahātmane |
namaścāntaravedyāya cā'bhaktakṣayakāriṇe || 34 ||
[Analyze grammar]

samāyāhi hare śīghraṃ rakṣāṃ tvaṃ śaśinaḥ kuru |
mahādevo dhyānamagnaścirakārī virājate || 35 ||
[Analyze grammar]

śīghraṃ dhūmrād rakṣa muktapate śrīparameśvara |
stutaścaivaṃ tadā cāhaṃ nārāyaṇīśri satvaram || 36 ||
[Analyze grammar]

tvayā sākaṃ tvājagāma devagurorgṛhaṃ divi |
drāgevā'dṛśyarūpo'pi tadaṅge mānasaḥ sutaḥ || 37 ||
[Analyze grammar]

samabhavaṃ subālo'haṃ sarvabhūṣaṇabhūṣitaḥ |
śaṃkhacakragadāpadmaśūlaśaktiśarā''yudhaḥ || 38 ||
[Analyze grammar]

vajradhanurdaṇḍapāśakhaṅgacarmavirājitaḥ |
tvaṃ tadā tu mayā''jñaptā praviṣṭā cā'surodare || 39 ||
[Analyze grammar]

candramasi sthirā jātā cāndrī kalāprarakṣiṇī |
tvadbalādvai tadā lakṣmi candro mūrcchāṃ na cāptavān || 40 ||
[Analyze grammar]

nāpi tejovihīnaśca nāpi cāmṛtavarjitaḥ |
nāpi saṃpācito garbhe dhūmrāsureṇa vahninā || 41 ||
[Analyze grammar]

evamevā'bhavadgarbhe yathāpūrvaṃ tathā'bhavat |
athā'ha pūjito devairdevagurvaṃkaśobhitaḥ || 42 ||
[Analyze grammar]

prārthito'suranāśārthaṃ jagāmā'haṃ mahāsuram |
devasainyena sahito yuyudhe candraghātinā || 43 ||
[Analyze grammar]

tadā lakṣmi mayā''jñaptā kanyārūpā'bhavaḥ kṣaṇam |
asuro dhūmrasaṃjño'pi tvāṃ vilokya mumoha ca || 44 ||
[Analyze grammar]

śūlaṃ visṛjya ca kṣaṇaṃ tvāṃ dhartuṃ yatnamācarat |
tvayā śūlaṃ tadā grastaṃ mamājñayā hi śāṃkaram || 45 ||
[Analyze grammar]

mayā cakreṇa vai śīghraṃ hato'suraḥ sahasradhā |
dhūmro vināśamāpanno bhasmasādabhavattadā || 46 ||
[Analyze grammar]

candraḥ pūrṇakalastatra nirjagāmodarād bahiḥ |
tvaṃ ca śūladharī cāndrī kanyā nāmnā tu kaumudī || 47 ||
[Analyze grammar]

vardhitā sarvadevādyaiḥ pūjitā parameśvarī |
ahaṃ sarvaiḥ pūjitaśca vardhito vanditastathā || 48 ||
[Analyze grammar]

devaguroḥ sutaścā'haṃ bhagavān puruṣottamaḥ |
candramasā harirjñātvā vanditaḥ pūjitastathā || 49 ||
[Analyze grammar]

kanyā tvaṃ kaumudīnāmnī dattā mahyaṃ tadā priye |
mayā vivāhitā tvaṃ ca devagurorgṛhoṣiṇā || 50 ||
[Analyze grammar]

anādiśrīdevanārāyaṇanāmnā narāyaṇi |
tataḥ sasmāra śaṃbhuṃ ca devagurorgṛhe'pyaham || 51 ||
[Analyze grammar]

śaṃbhustūrṇaṃ samāyāto jñātvā māṃ parameśvaram |
dhūmrāsuraṃ vinaṣṭaṃ ca jñātvā mumoda vai haraḥ || 52 ||
[Analyze grammar]

triśūlaṃ pradadau śaṃbhuścandramase hi śāśvatam |
pitā tubhyaṃ dadau śūlaṃ yautakaṃ śāśvataṃ śivam || 53 ||
[Analyze grammar]

tvayā mahyaṃ pradattaṃ ca mayā haste surekhakam |
kṛtaṃ dhṛtaṃ sarvadaiva paśya dakṣe kare mama || 54 ||
[Analyze grammar]

triśūlaṃ rekhitaṃ cāste prākaṭyaṃ yāti cecchayā |
smara lakṣmi tava prākaṭyaṃ ca me'pi tadā'bhavam || 55 ||
[Analyze grammar]

avatārī svayaṃ cā''saṃ tadā devanarāyaṇaḥ |
avatārāstadā me'pyāsaṃśca koṭisahasraśaḥ || 56 ||
[Analyze grammar]

ākalpāntaṃ cā'bhavaṃ vai tvayā sākaṃ gurorgṛhe |
athā'jasya pañcame vatsare yo'haṃ tadā'bhavam || 57 ||
[Analyze grammar]

ādye kalpe cādyamanau tvaṃ cā'bhavaḥ kathāṃ śṛṇu |
vyomabāṇābhidhe varṣe prākkalpe prathame manau || 58 ||
[Analyze grammar]

vidyamāne brahmaputrā maharṣayo'jasaṃsadi |
saṃhatāśca pracakrurvai vicāraṃ vedavādinaḥ || 59 ||
[Analyze grammar]

brahmāṇḍe bhūtalaṃ karmabhūmiḥ phalapradā'sti yat |
tatra kṛtaṃ dehibhirvai dattaṃ dānaṃ vṛṣādikam || 60 ||
[Analyze grammar]

anyalokagataiḥ sarvaiḥ prāpyate bhojanādikam |
bhūtale yatpradattaṃ ca jalānnāmbarabhūṣaṇam || 61 ||
[Analyze grammar]

kṣetravāṭīrūpyakanyāsuvarṇagṛhasādhanam |
havyaṃ kavyaṃ baliḥ puṇyaṃ vrataṃ śrāddhaṃ sahāyakam || 62 ||
[Analyze grammar]

sarvaṃ lokāntare dātrā kartrā''pyate'yutottaram |
yathā jīvanti sannyāsā vānaprasthāśca naiṣṭhikāḥ || 63 ||
[Analyze grammar]

gārhasthyamupasaṃlambya tathā''lambya kṣitau kṛtam |
jīvanti svargadevāśca pitaraśca maharṣayaḥ || 64 ||
[Analyze grammar]

sukṛtaṃ tad yajñakāryaṃ jīvanaṃ sarvadehinām |
viprāṇāṃ bhojanaṃ yatra devānāṃ havyamityapi || 65 ||
[Analyze grammar]

śrāddhaṃ ca pitṛdevānāmṛṣīṇāṃ puṇyamityapi |
soma sudhā'mṛtaṃ bhojyaṃ yajñe sarvaṃ hi labhyate || 66 ||
[Analyze grammar]

tasmād yajñaḥ prakartavyaḥ śikṣaṇīyaḥ kriyātmakaḥ |
mānavebhyo bhūdevebhyaḥ kriyāsantānahetave || 67 ||
[Analyze grammar]

kratutantau samārabdhe sandhite yojite kṛte |
yajñānāṃ sampracāreṇa jīvanaṃ syānnirāmayam || 68 ||
[Analyze grammar]

tasmād gacchāma evā'dya maharṣayo hi bhūtalam |
devān pitṝn saha nītvā''cariṣyāmaḥ kratūttamam || 69 ||
[Analyze grammar]

itisammantrya munayaḥ pitaraśca sureśvarāḥ |
āyayurbhūtalaṃ lakṣmi yajñārthaṃ merusannidhau || 70 ||
[Analyze grammar]

pālāśā''raṇyake sarve svargaṃgāyāstaṭe sthitāḥ |
prayatante sma yajñārthaṃ bhinnakarmaniyojitāḥ || 71 ||
[Analyze grammar]

prathamo'yaṃ yato yajñaḥ kramaṃ jānanti naiva te |
na kaścit sarvayajñānāmabhyāsī karmagocaraḥ || 72 ||
[Analyze grammar]

yathākramaviniryoktā deve pitari bhūsure |
maharṣau vā tadā tatrā'bhavat karmakramābhivit || 73 ||
[Analyze grammar]

tataste mohamāpannāḥ karmakāṇḍā'pravedinaḥ |
idaṃ pūrvamidaṃ pūrvamevamāgrahiṇo'bhavan || 74 ||
[Analyze grammar]

aniścitte kratukrame tadaṃgānāṃ krame'pi ca |
vedhaḥputro brahmakumārākhyau naiṣṭhikaśīlavān || 75 ||
[Analyze grammar]

yajamānaṃ cāha tatra jyotiṣmannāmakaṃ manum |
vayaṃ sarve karmakāṇḍe hyapūrvagocarāḥ khalu || 76 ||
[Analyze grammar]

viguṇe tu phalaṃ yajñe viparītaṃ bhavediti |
yajñadraṣṭā yajñavaktā nānyo nārāyaṇaṃ vinā || 77 ||
[Analyze grammar]

parabrahmā'kṣarātītaṃ śrīhariṃ puruṣottamam |
tamevā''rādhayāmo'tra saṃhatya kramahetave || 78 ||
[Analyze grammar]

sa cā''gatya kratuṃ sarvaṃ śikṣayiṣyati yajñakṛt |
yajñadevaḥ sa yajñātmā yajñajño yajñakārakaḥ || 79 ||
[Analyze grammar]

ityukto vai manuścānye svīcakrustadvacastataḥ |
parameśaṃ militvaivā''rādhayāmāsurutsukāḥ || 80 ||
[Analyze grammar]

maharṣayaśca pitaro devatā bhūsurādayaḥ |
oṃ namo yajñarūpāya parameśāya karmiṇe || 81 ||
[Analyze grammar]

yajñadevāya yajñāya yajñajñāya kratukṛte |
yajñaśāstre'dhvarakāryakāriṇe paramātmane || 82 ||
[Analyze grammar]

namo'ntaryāmiṇe naśca sāhāyyadāya śārṅgiṇe |
ityastuvan surādyā māṃ yajñārthaṃ puruṣottamam || 83 ||
[Analyze grammar]

tadā'haṃ tu tvayā sākaṃ śrutvā'kṣare'pi cārthanām |
agacchaṃ gāṃgatīraṃ vai meroḥ pālāśakṛdvanam || 84 ||
[Analyze grammar]

brahmakumāranikaṭe bālo'hamṛṣiveṣadhṛk |
sarvavidyāmayaḥ sarvamantradraṣṭā niyogavān || 85 ||
[Analyze grammar]

yāvadvidhipravīṇo'haṃ yāvatpātradharo dvijaḥ |
sarvakramābhivettā ca sarvadravyādibodhavān || 86 ||
[Analyze grammar]

dvitīyo vai yathā brahmā tathā prakaṭito'bhavam |
sarve dṛṣṭvā tu māṃ vipraṃ koṭibhāskarabhāsuram || 87 ||
[Analyze grammar]

sahasotthāya nemurmāṃ kastvaṃ papracchurutsukāḥ |
adhvaro'haṃ hi bhagavān bhavadārādhanāphalam || 88 ||
[Analyze grammar]

ityuktvā'haṃ bālarūpo brahmakumārakā'ṅkagaḥ |
abhavaṃ putrabhāvenā'bhāvayat so'pi māṃ tathā || 89 ||
[Analyze grammar]

tvaṃ tadā cāviśo jyotiṣmanmanau bhūyasī satī |
athā'haṃ ca samāśvāsya sarvān yajñārthakarmasu || 90 ||
[Analyze grammar]

niyujya kramavāraṃ tān prāvartayaṃ kratuṃ tadā |
anādiśrīkṛṣṇanārāyaṇo'haṃ parameśvaraḥ || 91 ||
[Analyze grammar]

anādiśrīyajñanārāyaṇo bhūtvā vyadhāpayam |
avabhṛthāntaṃ yajñaṃ taṃ vaiṣṇavaṃ sārvabhaumikam || 92 ||
[Analyze grammar]

adhvaro'haṃ manostasmād yayāce dakṣiṇāṃ tadā |
bhūyasīṃ yajñabhūmau vai maṇḍape vedikāntike || 93 ||
[Analyze grammar]

tadā tvaṃ kanyakā nāmnā bhūyasī dakṣiṇā'bhidhā |
prādurabhavaḥ kalyāṇi kanyakā vai madarthinī || 94 ||
[Analyze grammar]

manorjyotiṣmataḥ putrī nārāyaṇī hi bhūyasī |
adhvare'mbarabhūṣāḍhyā koṭisvarṇadhanānvitā || 95 ||
[Analyze grammar]

madyogyā yācamānāya mahyaṃ vai manunā'rpitā |
tata ārabhya tadvarṣe sahasrakalpakātmake || 96 ||
[Analyze grammar]

mayā''diṣṭaprakāreṇā'dhvarāḥ sarve pravartitāḥ |
kalpāyuścā'bhavaṃstatra tvayā sākaṃ mahādhvaraḥ || 97 ||
[Analyze grammar]

yajñanārāyaṇaḥ so'haṃ cānādiḥ puruṣottamaḥ |
avatārī svayaṃ svāmī parabrahma pareśvaraḥ || 98 ||
[Analyze grammar]

bhūyasī dakṣiṇānāmnī tvaṃ me patnī tadā'bhavaḥ |
smara nārāyaṇīśri tvaṃ tatkalpaṃ taṃ ca vatsaram || 99 ||
[Analyze grammar]

tato'nye me'vatārāśca tatrā'bhavan hi koṭiśaḥ |
vedmi sarvānahaṃ lakṣmi nānye smaranti tānapi || 100 ||
[Analyze grammar]

sarvayajñasvarūpo'smi sarve yajñā mayi sthitāḥ |
sarvayajñā mūrtayo me sarvayajñapravartakaḥ || 101 ||
[Analyze grammar]

bhoktā sarveṣu yajñeṣu sarvā'dhvaraphalapradaḥ |
sarvakriyākalāpajñaścā'haṃ bhavāmi cādhvare || 102 ||
[Analyze grammar]

tvāṃ vinā naiva tiṣṭhāmi daive paitrye tathā''rṣake |
mānave vā vidhau lakṣmi dāne'rhaṇe ca pūjane || 103 ||
[Analyze grammar]

jape vrate krame jñāne sākaṃ tvayā vṛṣe'pi ca |
upatiṣṭhāmi deveśi śiveśvari na cānyathā || 104 ||
[Analyze grammar]

ityevaṃ cādhvaraṃ janma kathitaṃ vai tvayā saha |
paṭhanācchravaṇāccāpi mahādhvaraphalaṃ bhavet || 105 ||
[Analyze grammar]

tavāpi smaraṇāllakṣmi bhūyasīdakṣiṇāphalam |
sampatsiddhirbhavedatra paratra mokṣaṇaṃ bhavet || 106 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne vedhasaścaturthavatsare dhūmrāsuranāśārthaṃ candrarakṣārtham anādidevanārāyaṇasya pañcamavatsare'dhvaratantusampādanārtham |
anādiyajñanārāyaṇasya ca prākaṭyamitinirūpaṇanāmā caturtho'dhyāyaḥ || 4 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 4

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: