Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 3 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇīśrīruvāca |
bhagavanme kṛpāsindho vada jijñāsitaṃ tvidam |
dvāpañcāśadvatsareṣu brahmaṇo yatra vatsare || 1 ||
[Analyze grammar]

mukhyāvatārī tvaṃ jāto nāmakarmaguṇānvitaḥ |
tatsarvaṃ śrotumicchāmi tvallīlā muktidā yataḥ || 2 ||
[Analyze grammar]

nānto'sti te'vatārāṇāṃ tadbhāraṃ na dadāmi te |
avatārisvarūpasya prākaṭyaṃ tatpurābhavam || 3 ||
[Analyze grammar]

śrotumicchāmi bhagavan yanme'pi smaraṇaṃ bhavet |
puruṣottamaprākaṭyamātraṃ me vada vatsala || 4 ||
[Analyze grammar]

śrīpuruṣottama uvāca |
śṛṇu nārāyaṇīśri tvaṃ kathayāmi nibodha me |
bhuktimuktipradaṃ tattaccaritraṃ mama bhāmini || 5 ||
[Analyze grammar]

vedhaso vatsare pādme kalpā'ṣṭame'ṣṭame manau |
vedhaso nālakhaṇḍādvai rohiṇā'ṇḍodaro'suraḥ || 6 ||
[Analyze grammar]

jajñe brahmāṇḍatulyo vai śarīreṇa balena ca |
tejasā tāmasenāpi trilokibhakṣako'bhavat || 7 ||
[Analyze grammar]

rudreṇa gadayā cāpi triśūlena pratāḍitaḥ |
dudrāva jalamadhye sa rudrastamanvagāttadā || 8 ||
[Analyze grammar]

pṛthivyāvaraṇaṃ bhittvā praviveśā'ṇḍamaṇḍalam |
satyaṃ tapo janaṃ tyaktvā maharlokamupāyayau || 9 ||
[Analyze grammar]

meroḥ sa gahvare sūkṣmo bhūtvā gupto'vasattataḥ |
rudraḥ svargaṃ vīkṣituṃ vai mahendrālayamāyayau || 10 ||
[Analyze grammar]

devāśca pitaraścāpi maharṣayaḥ samāyayuḥ |
indrasabhā prapūrṇā'bhūt sūryacandrādibhistadā || 11 ||
[Analyze grammar]

rohiṇāṇḍodaro jñātvā'vasaraṃ vavṛdhe tadā |
merutulyodaro bhūtvā mukhyaṃ vyādāya tāṃ sabhām || 12 ||
[Analyze grammar]

sasvargāṃ sūryacandrendrarudranakṣatrasaṃyutām |
nyagilat sahasā sarvaṃ svargaṃ tasyodare'bhavat || 13 ||
[Analyze grammar]

hāhākāro mahāñjātaścukṣubhurbhūtalāni ca |
maharjanādilokāścā'kasmādvai pracakampire || 14 ||
[Analyze grammar]

satyaloke mahān kampastadā jāto'tidāruṇaḥ |
lokālokācalaścāpi muhuḥ kampamagāttadā || 15 ||
[Analyze grammar]

akasmāt pralayaṃ jñātvā svargalokasya devatāḥ |
sarudrendrārkaśaśino rohiṇāṇḍodare sthitāḥ || 16 ||
[Analyze grammar]

tuṣṭuvurbhayamāpannā māṃ tadā puruṣottamam |
parabrahma kṛpāsindho sarvarakṣaka mādhava || 17 ||
[Analyze grammar]

namaste bhagavan sarvāntaryāmin parameśvara |
tvāṃ vinā rakṣako nānyaścākasmikalayādiha || 18 ||
[Analyze grammar]

vidyate prāṇanātha tvaṃ rakṣa rakṣa mahālayāt |
kevayaṃ svargavāsāśca kutrā'tra gahvare gatāḥ || 19 ||
[Analyze grammar]

na jānīmo vayaṃ kṛṣṇanarāyaṇa jagadguro |
svargaṃ divyaṃ sarvatejomayaṃ mahati gahvare || 20 ||
[Analyze grammar]

patitaṃ kiṃ ca vā bhūt sattvaṃ vā nyagiladdhi naḥ |
akāle pralayaḥ prāptastasmād rakṣaya rakṣaya || 21 ||
[Analyze grammar]

śaraṇaṃ tava yātāḥ smaḥ samarpitāḥ svayaṃ surāḥ |
ātmanivedinaste'tra yatheṣṭaṃ kuru naḥ kṛte || 22 ||
[Analyze grammar]

ityevaṃ saṃstutaścā'haṃ brahmaṇā'pi ca saṃstutaḥ |
tvayā sākaṃ tadā nārāyaṇīśri rohitodare || 23 ||
[Analyze grammar]

indrasya mānasaḥ putraḥ sacakraścā'bhavaṃ drutam |
anādiśrīkṛṣṇanārāyaṇaḥ śrīpuruṣottamaḥ || 24 ||
[Analyze grammar]

tvaṃ tadā mānasī putrī rudrasyā'pyabhavaḥ priye |
devāḥ pratyakṣatāṃ prāptaṃ māṃ tadā puruṣottamam || 25 ||
[Analyze grammar]

vilokya magnahṛdayāḥ pupūjurhṛdayā'rpaṇaiḥ |
mayā tūrṇaṃ tadā sudarśanaṃ cakraṃ mahat kṛtam || 26 ||
[Analyze grammar]

koṭyaraṃ kartanaṃ rohitāṇḍodarasya varṣmaṇaḥ |
mayā muktaṃ karāttūrṇaṃ nyakartayat tadā'suram || 27 ||
[Analyze grammar]

parito bahudhā gatvā bhramitvā ca muhurmuhuḥ |
cakrotpanno mahānagniścāsuravarṣmakhaṇḍakān || 28 ||
[Analyze grammar]

koṭidhā tatkartitāṃśca bhasmasāt pracakāra ha |
tacca bhasma tadā svarṇaṃ rohitākhyaṃ hyabhūttdā || 29 ||
[Analyze grammar]

rohitāṇḍodaranāśe jāte svasthāḥ surādayaḥ |
māṃ viditvā'kṣareśaṃ śrīmahendrabālakaṃ prabhum || 30 ||
[Analyze grammar]

rakṣakaṃ parameśānaṃ cendrālaye surālaye |
mahotsavaṃ paraṃ kṛtvā rudro vai devasākṣike || 31 ||
[Analyze grammar]

maṇḍape tvāṃ nijāṃ putrīṃ mānasīṃ me dadau tadā |
ramaṇīṃ daivavidhinā prāptavāṃstvāṃ tadā'pyaham || 32 ||
[Analyze grammar]

mama saṃjñā tadā cāsīdanādidyunarāyaṇaḥ |
tadā svarga tathā devā yathāvat sthāpitā mayā || 33 ||
[Analyze grammar]

mama yogabalenaiva vikṛtaṃ sukṛtaṃ kṛtam |
avatārī svayaṃ so'haṃ yo'haṃ cā'trā'smi so'bhavam || 34 ||
[Analyze grammar]

smara raudri priye tatra līlā me tava yoginīḥ |
me'vatārāstatra varṣe pratyahaṃ bahavo'bhavan || 35 ||
[Analyze grammar]

ityevaṃ kathitaṃ cā'dyaṃ janma me mānasaṃ tadā |
atha dvitīyaṃ janmā'pi dvitīye vatsare śṛṇu || 36 ||
[Analyze grammar]

nālakramābhidhe varṣe brahmaṇaḥ prathame'hani |
tṛtīyasya manorante merurnāmnā hi parvataḥ || 37 ||
[Analyze grammar]

caturdaśastarāṇāṃ vai bhāreṇa mahatā tadā |
ākrānto'bhūttadā pātālā'dho viveśa vai manāk || 38 ||
[Analyze grammar]

caturdaśastarairyuktaḥ surā'surālayānvitaḥ |
nimnabhāvaṃ gate merau bhuvanāni caturdaśa || 39 ||
[Analyze grammar]

bhagnāni meruṇā sākaṃ cādhobhāvaṃ gatāni vai |
bhugnāni merupārśveṣu cākṛṣṭāni samantataḥ || 40 ||
[Analyze grammar]

prajātāni tadā satyaṃ svargaṃ bhūśca rasātalam |
sarvaṃ vai budhnabhāvaṃ ca gataṃ cābhūt samantataḥ || 41 ||
[Analyze grammar]

lokālokācalaścāpi prākāro'ṇḍasya sarvataḥ |
āntarābhimukhaṃ kṛṣṭo hrasvavalayatāṃ yayau || 42 ||
[Analyze grammar]

tathāpi tasya balato bhugnānyapi sthirāṇi vai |
bhuvanānyabhavaṃstatra kṣaṇaṃ saṃkucitānyapi || 43 ||
[Analyze grammar]

brahmaviṣṇumaheśādyāḥ staṃbhanāśaṃ vilokya ca |
brahmāṇḍanāśaṃ matvā tadrakṣārthaṃ parameśvaram || 44 ||
[Analyze grammar]

parabrahma hariṃ kṛṣṇanārāyaṇaṃ prabhuṃ tu mām |
astuvan parayā bhītyā rakṣārthaṃ merubhūbhṛtaḥ || 45 ||
[Analyze grammar]

brahmāṇḍasyāsya rakṣārthaṃ lokānāmavanāya ca |
tvamādhāro'si sarveṣāṃ brahmāṇḍānāṃ pareśvara || 46 ||
[Analyze grammar]

sarvasṛṣṭisthairyaśaktistvayyeva vartate prabho |
tavāntarvartamānatvāt sthiraṃ sarvaṃ pravidyate || 47 ||
[Analyze grammar]

bhagavan bhavadutpannaṃ tvadādhāraṃ samastakam |
tvayā hīnaṃ layaṃ ceyāt trāhi nāśābhisannidheḥ || 48 ||
[Analyze grammar]

vinā staṃbhaṃ gṛhaṃ naiva tiṣṭhedaṇḍaṃ tathā tvidam |
meruṃ vinā bhuvanāni tiṣṭheyurnaiva cāmbare || 49 ||
[Analyze grammar]

merurmūle viśatyeva bhārākrāntaḥ starānvitaḥ |
vayaṃ nāśagatāḥ syāma rakṣaṃ meruṃ tadāśrayam || 50 ||
[Analyze grammar]

itistutvā kṣaṇaṃ dhyānaṃ cakrurmama sureśvarāḥ |
ahaṃ lakṣmi tvayā sākaṃ tūrṇaṃ cākṣaradhāmataḥ || 51 ||
[Analyze grammar]

samāyayau satyaloke vedhasaḥ sannidhau drutam |
surāṇāṃ paśyatāṃ tatra vedhasoṃ'kerbhako'bhavam || 52 ||
[Analyze grammar]

ujjvalaḥ koṭisūryābhaḥ sajaṭaḥ sarvabhūṣaṇaḥ |
hasannaṃke samuvāca vedhasaṃ pitarityaham || 53 ||
[Analyze grammar]

sa māṃ putreti sambodhya māyayā cā'grahīt sutam |
devā natvā hariṃ matvā puṣpādyaiḥ parameśvaram || 54 ||
[Analyze grammar]

māmānarcuḥ stavaṃ cakruḥ rakṣetyūcuḥ punaḥ punaḥ |
anādiśrīmerunārāyaṇanāmā suto'pyaham || 55 ||
[Analyze grammar]

tūrṇaṃ tvāṃ paramāṃ śaktiṃ kṛtvā meroḥ pradhāriṇīm |
mama rūpe'tisampannāṃ līnāṃ kṛtvā'tisatvaram || 56 ||
[Analyze grammar]

devān brahmādikān nītvā saha pātālamāyayau |
merumūlaṃ pṛthivyāṃ yannihitaṃ tadapūjayam || 57 ||
[Analyze grammar]

tvāṃ prapūjya mahānārāyaṇīśri cādideśa ha |
atra śaktisvarūpā tvaṃ viśeti sahasā tadā || 58 ||
[Analyze grammar]

tvaṃ praviṣṭā mahāśaktirmayā sṛṣṭā mayā'nvitā |
mayā merustadā devaiḥ sākaṃ mūle samuddhṛtaḥ || 59 ||
[Analyze grammar]

uttolito'tibalibhiḥ sākaṃ brahmādibhiḥ saha |
yathāpekṣa tato meruśconnatiṃ pragato'bhavat || 60 ||
[Analyze grammar]

bhuvanāni samastāni samasūtratalāni ca |
babhūvurvāsayogyāni devādyāḥ sukhino'bhavan || 61 ||
[Analyze grammar]

tvayā lakṣmi nijacchāyātmikayā dhṛtisaṃjñayā |
tadārabhya dhṛtaścāyaṃ merurmūle ciraṃ sadā || 62 ||
[Analyze grammar]

ahaṃ viveśa ca tatra merau dhāraṇarūpavān |
ambarākarṣaṇarūpo'ntarātmā merugarbhagaḥ || 63 ||
[Analyze grammar]

evaṃ merau paraṃ kṛtvā sthairyaṃ tataḥ surādibhiḥ |
saha mūlāni lokānāṃ merulagnāni vīkṣya ca || 64 ||
[Analyze grammar]

sulagnāni tadā kṛtvā sthirāṇyāsthāya vai kramāt |
rasātalāttathā mahātalāt talātalāttathā || 65 ||
[Analyze grammar]

sutalād vitalāccāpi tathā'talād bhuvaṃ prati |
ājagāma tvayā sākaṃ bhuvaḥ svaśca maharjanam || 66 ||
[Analyze grammar]

tapaḥ satyaṃ paraṃ gatvā cājaputraḥ sthiro'bhavam |
anādiśrīmerunārāyaṇo'haṃ vedhasaḥ sutaḥ || 67 ||
[Analyze grammar]

meruputryā tvayā sākaṃ surādibhirvivāhitaḥ |
ākalpāntaṃ tadā cāsaṃ sarvarakṣaṇahetave || 68 ||
[Analyze grammar]

avatārī svayaṃ kṛṣṇanārāyaṇaḥ pareśvaraḥ |
avatārāstadā varṣe kalpe kalpe mamā'bhavan || 69 ||
[Analyze grammar]

aneke kāryavaśagā yatpāro naiva vidyate |
mahānārāyaṇīśri tvaṃ smara svatsaṃbhava tadā || 70 ||
[Analyze grammar]

mamāpi saṃbhavaṃ merunārāyaṇātmakaṃ śubham |
athā'nye vatsare lakṣmi tṛtīye vedhaso'pi ca || 71 ||
[Analyze grammar]

kathayāmi janurme'tra śṛṇu kṛṣṇanarāyaṇi |
nālordhvavatsare cādye kalpe manau tṛtīyake || 72 ||
[Analyze grammar]

nārāyaṇi tadā svarge bhūtale sūryamaṇḍalam |
aśātitaṃ tu lokānāṃ bhasmasāt kārakaṃ hyabhūt || 73 ||
[Analyze grammar]

lakṣaraśmiyutaṃ cāsīd dāhakaṃ sarvatomukham |
diśāṃ vidiśāṃ lokānāṃ grahāṇāṃ sṛṣṭidehinām || 74 ||
[Analyze grammar]

bhūtalānāṃ ca sarveṣāṃ samudrāṇāṃ ca dāhakam |
bhuvaḥsthānāṃ vāyavīyasṛṣṭīnāṃ dāhakaṃ hyabhūt || 75 ||
[Analyze grammar]

lokālokasyāpi merordāhakaṃ vanavāsinām |
nakṣatrāṇāṃ ca tārāṇāṃ dāhakaṃ janavāsinām || 76 ||
[Analyze grammar]

maharlokanivāsānāṃ tathordhvavāsināmapi |
samantato'bhavaccāpi dāhakaṃ bhasmasātkaram || 77 ||
[Analyze grammar]

taddāhaduḥkhamāsādya manavo devatāstathā |
sarvalokanivāsāśca tuṣṭuvurvedhasaṃ tadā || 78 ||
[Analyze grammar]

brahmā stutiṃ samākarṇya yayau sūryasya śāntaye |
so'pi dagdhaḥ parāvṛtya satyalokaṃ yayau tadā || 79 ||
[Analyze grammar]

śaṃkaro vai mahāśāntiṃ kartuṃ yayau raviṃ prati |
so'pi dagdho namaskṛtya parāvṛtyā'kriyo'bhavat || 80 ||
[Analyze grammar]

tato viṣṇustathā devā militvā parameśvaram |
tuṣṭuvurmāṃ kṛṣṇanārāyaṇaṃ śrīpuruṣottamam || 81 ||
[Analyze grammar]

sūryatejaḥpraśāntyarthaṃ namaścakruḥ punaḥpunaḥ |
koṭisūryapraṇetastvaṃ bhagavan parameśvara || 82 ||
[Analyze grammar]

jagaccakṣurjagatprabhāprada sūryāt prarakṣaya |
vayaṃ trilokavāsāśca tathā'nye cordhvavāsinaḥ || 83 ||
[Analyze grammar]

dagdhā bhavāmaḥ sūryasyā'nalairlakṣaprasarpibhiḥ |
tvayā kṛtaṃ jagat sarvaṃ saprakāśaṃ sukhārthakam || 84 ||
[Analyze grammar]

tadyadi syād dagdhabhasma kiṃ sūryasya prayojanam |
tasmād rakṣaya deveśa taptān śāntān vidhehi naḥ || 85 ||
[Analyze grammar]

ityuktvā pradaduḥ pūjāṃ bahvīṃ me'rpaṇarūpiṇīm |
anādiśrīkṛṣṇanārāyaṇāya paramātmane || 86 ||
[Analyze grammar]

tadā'haṃ kamale sākaṃ tvayā tūrṇaṃ narāyaṇaḥ |
akṣarādāyayau satyaṃ brahmasthānaṃ tataḥ param || 87 ||
[Analyze grammar]

devaiḥ sampūjitaścāhaṃ viṣṇoraṃke'bhavaṃ sutaḥ |
sahasrahastakaḥ saumyaḥ kirīṭakuṇḍalādimān || 88 ||
[Analyze grammar]

śāṇaśastrādiyuktaśca sudhāmṛtaghaṭādimān |
sudarśanaṃ mayā tatra śāṇātmakaṃ kṣaṇāt kṛtam || 89 ||
[Analyze grammar]

sarvāgniśāmakaṃ sudhāmṛtaṃ śātanaśaktikam |
mayā lakṣmi tadā''jñaptā tvaṃ devī śātanī bhava || 90 ||
[Analyze grammar]

sūrye praviśya ca tatrā'mṛtaṃ dhāraya śātani |
auṣṇyaṃ yadvad bhavennyūnaṃ tathā vidhehi satvaram || 91 ||
[Analyze grammar]

tvaṃ cājñāṃ me samādāya tūrṇaṃ vahnisvarūpiṇī |
mahātejomayī bhūtvā'rbudatāpakarī satī || 92 ||
[Analyze grammar]

amṛtaṃ ca samādāya praviṣṭā sūryamaṇḍalam |
śanaiḥ sudhāṃ ca tadgarbhe sannihitavatī tataḥ || 93 ||
[Analyze grammar]

śanaiḥ śanaiḥ kiraṇāni śāntimāptāni vai raveḥ |
tvama ca śanaiḥ śanaistatra svaṃ tejaḥ samupāharaḥ || 94 ||
[Analyze grammar]

tataścā'haṃ tava rūpe śāṇe yantre raviṃ tadā |
dhṛtvā tejo'titīkṣṇāṃśca pradeśānapyaśātayam || 95 ||
[Analyze grammar]

sarvān vibhidya taddeśān devādibhyastadā'dadam |
te cakruścāyudhānyeva cāvyāhatāni vai tadā || 96 ||
[Analyze grammar]

sūryo mayā kṛtastatra sahasrāṃśuḥ sukhapradaḥ |
anyeṃ'śavastvayā lakṣmi līnīkṛtāḥ svavarṣmaṇi || 97 ||
[Analyze grammar]

tata ārabhya sūryaḥ sa lokasampatkaro'bhavat |
sā tvaṃ tataśca tatputrī saurī śātanikā'bhidhā || 98 ||
[Analyze grammar]

abhavaḥ sā mayā viṣṇuputreṇa sūryaśātinā |
anādiśrīkṛṣṇanārāyaṇenāpi vivāhitā || 99 ||
[Analyze grammar]

kalpāntaṃ cā'vasastatra smara tvaṃ tanmayā saha |
āsīnnārāyaṇīśri yat sūryakarmā'bhavaṃ prabhuḥ || 100 ||
[Analyze grammar]

parabrahma svayaṃ sūryakarmā'haṃ cā'bhavaṃ priye |
evaṃ tatrāpi varṣe cā'vatārā mama koṭiśaḥ || 101 ||
[Analyze grammar]

sañjātā dharmaguptyarthaṃ rakṣārthaṃ dehināṃ tathā |
avatārī svayaṃ prokto'nādiviṣṇunarāyaṇaḥ || 102 ||
[Analyze grammar]

tṛtīyaṃ mama vai lakṣmi prākaṭyaṃ tatra vatsare |
jānāmyahaṃ ca tatsarvaṃ hastā''malakavat priye || 103 ||
[Analyze grammar]

māṃ bhajitvā tadā muktiṃ gatā hyasaṃkhyadehinaḥ |
paṭhanācchravaṇāccāpi bhuktirmuktirbhavettathā || 104 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne vedhasaḥ prathame varṣe'nādiśrīdyunārāyaṇasya rohiṇāṇḍodarā'suranigalitasvargarakṣārtham dvitīye varṣe svabhāreṇa |
nimajjato merordhāraṇārtham anādimerunārāyaṇasya tṛtīye varṣe dāhayato raveḥ śātanārtham anādiviṣṇunārāyaṇasya ca prākaṭyamitinirūpaṇanāmā tṛtīyo'dhyāyaḥ || 3 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 3

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: