Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 2 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇīśrīruvāca |
vedhaso'sya harekṛṣṇa puruṣottama matpate |
dvāpañcāśadvatsarāṇāṃ nāmāni vettumeva me || 1 ||
[Analyze grammar]

icchā prajāyate tasmād vada śrīpuruṣottama |
manūnāṃ cāpi ca caturdaśānāṃ nāmamātrakam || 2 ||
[Analyze grammar]

vettumicchāmi bhagavan kalpe vārāhake tvaham |
ekapañcāśattame'bde ye kalpāścāntato gatāḥ || 3 ||
[Analyze grammar]

tānapi vettumicchāmi tava prākaṭyayoginaḥ |
saṃkṣepād vada me kānta yadi bhāro na vidyate || 4 ||
[Analyze grammar]

śrīpuruṣottama uvāca |
brahmaṇo'sya vatsarastu prathamaḥ padmavatsaraḥ |
nālakramo dvitīyaśca nālordhvagastṛtīyakaḥ || 5 ||
[Analyze grammar]

turyaṃ stāvanavarṣaṃ ca vyomavāṇaṃ tu pañcamam |
ṣaṣṭhaṃ tapovapsaraṃ ca saptamaṃ yamavatsaram || 6 ||
[Analyze grammar]

niyamaṃ cāṣṭamaṃ cāpi varṣaṃ navamamāsanam |
daśamaṃ prāṇarodhākhyaṃ caikādaśaṃ pratihṛtiḥ || 7 ||
[Analyze grammar]

dvādaśaṃ dhāraṇaṃ varṣaṃ dhyānavarṣaṃ trayodaśam |
caturdaśaṃ tu mananaṃ pañcadaśaṃ samādhikam || 8 ||
[Analyze grammar]

ṣoḍaśaṃ prajñātavarṣaṃ brahmaṇaḥ parikīrtitam |
aprajñātaṃ saptadaśaṃ cāṣṭādaśaṃ tu līnatā || 9 ||
[Analyze grammar]

navadaśaṃ vatsaraṃ tu sākṣātkārābhidhaṃ tataḥ |
viṃśatitamavarṣaṃ ca sṛṣṭibhānābhidhaṃ tataḥ || 10 ||
[Analyze grammar]

ekaviṃśatitamaṃ vai vedavatsarasaṃjñakam |
rudravatsaranāmnā ca dvāviṃśo vatsarastataḥ || 11 ||
[Analyze grammar]

sanātanastrayoviṃśaścaturviṃśastathā''rṣakaḥ |
dharmavarṣaṃ pañcaviṃśaṃ ṣaḍviṃśo'naṅgavatsaraḥ || 12 ||
[Analyze grammar]

saptaviṃśo'dharmasaṃjño'ṣṭāviṃśo'nalavatsaraḥ |
navaviṃśaṃ pitṛvarṣaṃ triṃśastu devavatsaraḥ || 13 ||
[Analyze grammar]

ekatriṃśaṃ mānavākhyaṃ dvātriṃśaṃ kalpapādapam |
trayastriṃśaṃ sasyasaṃjñaṃ catustriṃśaṃ tu pāśavam || 14 ||
[Analyze grammar]

pañcatriṃśaṃ yākṣavarṣaṃ ṣaḍviṃśaṃ rākṣasābhigham |
saptatriṃśaṃ cāṇḍajākhyamaṣṭātriṃśaṃ tu gharmajam || 15 ||
[Analyze grammar]

navatriṃśaṃ nāgavarṣaṃ catvāriṃśaṃ tu yādasam |
adhvarākhyaścaikacatvāriṃśo vai vatsarastataḥ || 16 ||
[Analyze grammar]

hiraṇyavatsaraṃ dvācatvāriśaṃ ca tataḥ param |
rājataṃ tricatvāriṃśaṃ kāpālakaṃ tataḥ param || 17 ||
[Analyze grammar]

apsarovatsaraṃ pañcacatvāriṃśaṃ tato'bhavat |
brahmasarovatsaraṃ ca svardhūnīvatsaraṃ tataḥ || 18 ||
[Analyze grammar]

arcimārgā'bhidhamaṣṭacatvāriṃśaṃ ca vatsaram |
abdhimanthaṃ tato varṣaṃ nāradākhyaṃ ca vatsaram || 19 ||
[Analyze grammar]

ekapañcāśattama somanāthavatsaraṃ tataḥ |
dvipañcāśattamaṃ varṣaṃ vaiṣṇavākhyaṃ bhaviṣyati || 20 ||
[Analyze grammar]

gāyatrīvatsaraṃ tripañcāśattamaṃ pravartsyate |
ekapañcāśattame'yaṃ vārāho nāma kalpakaḥ || 21 ||
[Analyze grammar]

mayā vārāharūpeṇa kṣitirjalāt samuddhṛtā |
atra vai manavo bhūpā bhaviṣyanti caturdaśa || 22 ||
[Analyze grammar]

svāyaṃbhuvo manuḥ pūrvastataḥ svārociṣo manuḥ |
uttamaśca tāmasaśca raivataścākṣuṣastataḥ || 23 ||
[Analyze grammar]

vaivasvataśca sāvarṇī cāṣṭamo manureva ha |
navamo dakṣasāvarṇī brahmasāvarṇikastataḥ || 24 ||
[Analyze grammar]

tataśca dharmasāvarṇiḥ rudrasāvarṇikastataḥ |
tataśca devasāvarṇiścendrasāvarṇikastataḥ || 25 ||
[Analyze grammar]

caturdaśaite manavaścendrāścāpi caturdaśa |
divase samprajāyante rātrau tāvān layo mataḥ || 26 ||
[Analyze grammar]

kalpe kalpe bhavāmyeva pṛthivyāṃ puruṣottamaḥ |
te pañcāśatsahasrāṇi kalpāstu brahmaṇo gatāḥ || 27 ||
[Analyze grammar]

nārāyaṇi hyavatārī tāvatsaṃkhyo'bhavaṃ kṣitau |
anādiśrīkṛṣṇanārāyaṇaḥ śrīpuruṣottamaḥ || 28 ||
[Analyze grammar]

yuge yuge tvavatārā me bhavanti yathākriyam |
teṣāṃ saṃkhyā na cāstyeva jānāmyahaṃ na cetare || 29 ||
[Analyze grammar]

tatra nāmānyanantāni bhavanti guṇakarmabhiḥ |
kintu kalpe tvekavāraṃ bhavāmi puruṣottamaḥ || 30 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇo'haṃ bālakṛṣṇakaḥ |
avatārī koṭibhaktabhaktānīpatirīśapaḥ || 31 ||
[Analyze grammar]

yatra kalpe samāraṃbhe yo'vatāro bhavenmama |
tena nāmnā'pi ca mayā sa vai kalpaḥ prakāśyate || 32 ||
[Analyze grammar]

tasmāt kalpābhidhānāni madvijñānakṛtāni vai |
na śakyamānupūrvyeṇa teṣāṃ vaktuṃ pravistaram || 33 ||
[Analyze grammar]

anāditvāddhi kālasya hyasaṃkhyānācca vedhasām |
ābhūtasamplavo hyetadahorātraṃ smṛtaṃ tataḥ || 34 ||
[Analyze grammar]

trailokye yāni sattvāni gatimanti dhruvāṇi ca |
ābhūtebhyaḥ pralīyante tasmādābhūtasamplavaḥ || 35 ||
[Analyze grammar]

caturyugasahasrānte divase brahmaṇo gate |
suṣupsurviśvasṛṭ naijāṃ rātriṃ vai kurute tataḥ || 36 ||
[Analyze grammar]

tataḥ sa vasati rātriṃ tamasyekārṇave jale |
prātaḥ sisṛkṣayā yukto yathāpūrvaṃ karoti ca || 37 ||
[Analyze grammar]

vatsarāraṃbhadivase brahmā yadyat karoti hi |
pradhānaṃ karma tannāmnā vatsaro vāpi jāyate || 38 ||
[Analyze grammar]

tatpañcāśattame varṣe vedhasaḥ kalpakeṣvaham |
bahuvāraṃ samutpanno nārāyaṇyā tvayā samam || 39 ||
[Analyze grammar]

brāhmakalpe pādmakalpe vairājakalpake tathā |
śvetakalpe lohite ca kṛṣṇakalpe'bhavaṃ tathā || 40 ||
[Analyze grammar]

sanatkalpe bhavakalpe bhuvaḥ kalpe'bhavaṃ tathā |
tapaḥkalpe bhāvakalpe raṃbhakalpe ṛtau tathā || 41 ||
[Analyze grammar]

ṛtukalpe vahnikalpe havyavāhanake'pi ca |
anādiśrīkṛṣṇanārāyaṇaścāhaṃ tadā'bhavam || 42 ||
[Analyze grammar]

sāvitrakalpe bhuvaḥkalpe cośikakalpake |
kuśike cāpi gāndhāre ṛṣabhe ṣaṭjakalpake || 43 ||
[Analyze grammar]

mārjālīye madhyame ca vairāje kalpake'pi ca |
niṣāde prāṇake cāpi meghavāhye'bhavaṃstathā || 44 ||
[Analyze grammar]

cintake cā'kūtike vijñātau mānase'pi ca |
bhāve rathantare śvetalohite raktavāsasi || 45 ||
[Analyze grammar]

pīte ca sitakalpe ca viśvarūpe'bhavaṃstathā |
tadanyeṣu ca kalpeṣu yathākāryaṃ narāyaṇi || 46 ||
[Analyze grammar]

abhavaṃścā'bhavaṃścāpi me'vatārā asaṃkhyakāḥ |
kalpe kalpe'pi bahudhā śrīstvaṃ bahvī prajāyase || 47 ||
[Analyze grammar]

mama patnī yathā tvadya vivāhyā mama jāyase |
tava nāmānyanantāni te'vatārā asaṃkhyakāḥ || 48 ||
[Analyze grammar]

jānāmyahaṃ tu tatsarvaṃ nārāyaṇīśri sarvathā |
nārāyaṇi tvidaṃ sarvaṃ vyāptaṃ mamaiva tejasā || 49 ||
[Analyze grammar]

mama lakṣmyā mamaiśvayairmadguṇairmadvibhūtibhiḥ |
madaṃśairmama sāmarthyairmama sampatsamṛddhibhiḥ || 50 ||
[Analyze grammar]

pataṃge cāpi mattejaḥ pradīpe'pi ca māmakam |
vidyuti grahanakṣatratārāsu śaśisūryayoḥ || 51 ||
[Analyze grammar]

mama tejo hi sarvatra tejasvino mayā hi te |
maṇyoṣadhiṣu dyumārge svarge jane tapasyapi || 52 ||
[Analyze grammar]

maharloke satyaloke merau tejo hi māmakam |
lokāloke śaṃkare ca viṣṇau cāje virājake || 53 ||
[Analyze grammar]

mahāviṣṇau pradhāneśe prakṛtīśe'kṣare'pi ca |
mukteṣu cāpi sarveṣu cāvatāreṣu sarvathā || 54 ||
[Analyze grammar]

aiśvaryaguṇatejāṃsi mamaiva santi tāni vai |
mama mūrteḥ kiraṇaiste puṣṭiṃ tṛptiṃ vidanti ca || 55 ||
[Analyze grammar]

puruṣottamamūrteśca kiraṇānāṃ vicitratā |
puṣṇāti muktajātāni vibhinnatṛptidānataḥ || 56 ||
[Analyze grammar]

sadā ṣoḍaśavarṣo'haṃ caikamāno'kṣare pare |
poṣayāmi muktajanān mahānandādidānakaiḥ || 57 ||
[Analyze grammar]

mama tejāṃsi sarvāṇi mahānandamatāni vai |
śāntiśītalatātṛptisudhābhṛtāni santi ca || 58 ||
[Analyze grammar]

tadbhoktāro muktajanā muktānyaśca tvayā saha |
śāśvatānandapūrṇāste nityatṛptā bhavanti hi || 59 ||
[Analyze grammar]

romṇāṃ mūrteḥ kiraṇāni niryānti rasabhṛnti vai |
sṛṣṭitrayasyauṣadhayaḥ puṣṇanti tadrasaiḥ sadā || 60 ||
[Analyze grammar]

muktāśca tadrasaiḥ puṣṭāḥ sarvadaikapramāṇinaḥ |
eṣāṃ tejāṃsi netrābhyāṃ niryānti bhāskarāṇi vai || 61 ||
[Analyze grammar]

tatprabhābhiḥ prapaśyanti sṛṣṭitrayasya dehinaḥ |
dakṣanetrakiraṇebhyaḥ sūryā bhavanti sarvaśaḥ || 62 ||
[Analyze grammar]

vāmanetrakiraṇebhyaścandrā bhavanti sarvaśaḥ |
mastakasya ca paridherbhavanti stanayitnavaḥ || 63 ||
[Analyze grammar]

sṛṣṭitrayasya vai vidyutpravāhāśca bhavantyapi |
mukhamādhuryatejāṃsi nissarantyabhito hareḥ || 64 ||
[Analyze grammar]

tanmādhuryamadhubhiśca tṛpyanti muktakoṭayaḥ |
tṛptibhṛdbhirhi kiraṇaiḥ sṛṣṭitrayasya dehinaḥ || 65 ||
[Analyze grammar]

kapolābhyāṃ mama mūrterniryānti mohinīprabhāḥ |
tābhirmuktāstatheśādyā mugdhā mūrtau bhavanti vai || 66 ||
[Analyze grammar]

oṣṭhābhyāṃ cāmṛtabhṛnti niryānti kiraṇāni vai |
tadrasāmṛtapānena tṛpyanti trisṛjisthitāḥ || 67 ||
[Analyze grammar]

netraprāntāt prabhavanti tejāṃsi premabhṛnti ca |
taiścākṛṣṭāḥ premabhāgā jāyante trisṛjisthitāḥ || 68 ||
[Analyze grammar]

sudhābhṛtāni dantebhyo jāyante kiraṇāni vai |
sudhāpānaiḥ sṛṣṭayo vai sarvāstṛpyanti sarvadā || 69 ||
[Analyze grammar]

pīyūṣāṇāṃ kiraṇāni bhālamadhyād bhavanti vai |
pīyūṣapānatṛptāśca jāyante trisṛjisthitāḥ || 70 ||
[Analyze grammar]

karṇābhyāṃ saṃprajāyante tāratejaḥsvarātmakāḥ |
tejaḥpravāhāstaiḥ sarve śṛṇvanti divyakarṇakāḥ || 71 ||
[Analyze grammar]

mūrterabhito jāyante miṣṭasparśāḥ sukhāvahāḥ |
spārśanaiḥ kiraṇaiḥ spṛṣṭā bhuñjate sukhamācyutam || 72 ||
[Analyze grammar]

jihvātaḥ kiraṇānīṣṭamiṣṭarasāni yānti hi |
sarvasṛṣṭijanāstaistu rasyante'danti tadrasam || 73 ||
[Analyze grammar]

nāsikātaḥ kiraṇāni gandhavanti prayānti ca |
tadgandhaiḥ sarvasṛṣṭisthā jighranti vai sugandhikam || 74 ||
[Analyze grammar]

śrīharerme hṛdayāttu nissarantyabhitaḥ khalu |
śāśvatānandapūrṇāni kiraṇāni sukhāni vai || 75 ||
[Analyze grammar]

tairmahānandamagnāśca vartante trisṛjisthitāḥ |
mama mūrghnaścidākāśātmakabrahmākhyarandhrataḥ || 76 ||
[Analyze grammar]

prabhavanti mahānandā miṣṭā vāṇī parā tathā |
tābhyaḥ sṛṣṭitrayasthāśca vyāharanti vacāṃsi hi || 77 ||
[Analyze grammar]

madvācā vāgminaḥ sarve matkṛtārthānuyoginaḥ |
maddhastābhyāṃ kiraṇāni kriyāvanti prayānti ca || 78 ||
[Analyze grammar]

taiśca sṛṣṭitrayasthā vai bhavanti yatnaśīlinaḥ |
mamodarāt kiraṇāni niryānti paritastathā || 79 ||
[Analyze grammar]

prāṇadāni ca taiḥ sarve jīvanti trisṛjisthitāḥ |
mama prajananād yāntyānandāḍhyakiraṇāni vai || 80 ||
[Analyze grammar]

tanmātrayā''nandavantaḥ sṛṣṭitrayasthadehinaḥ |
manmūrteḥ pādayoryānti vihārakiraṇāni vai || 81 ||
[Analyze grammar]

tairbhavanti sagatikāḥ sṛṣṭitrayasya dehinaḥ |
manmūrteḥ kaṭibhāgācca prayānti kiraṇāni ha || 82 ||
[Analyze grammar]

sabalāni ca taiḥ sarve balavanto bhavanti hi |
pṛṣṭhadaṇḍāt kiraṇānyādhāravanti prayānti ca || 83 ||
[Analyze grammar]

tena lokāṇḍakoṭyaścā''dhārastaṃbhāśritāḥ sadā |
mama pāyūtsarjabhāso yānti vai sṛṣṭikoṭiṣu || 84 ||
[Analyze grammar]

tābhirbhābhiḥ samutsargo jananāni bhavanti ca |
mama nitambabhāgābhyāṃ kiraṇāni prayānti ca || 85 ||
[Analyze grammar]

āsyaśaktyā''sanabaddhāḥ sarve lokā bhavanti taiḥ |
mamā''ntaragatā bhāsaḥ prayānti sarvasṛṣṭiṣu || 86 ||
[Analyze grammar]

tābhirbhābhirmananaṃ ca bodhanaṃ mānanaṃ tathā |
cintanaṃ nirṇayaṃ sākṣādvijñānaṃ yānti dehinaḥ || 87 ||
[Analyze grammar]

mama kaustubhakiraṇaiḥ pradīpāḥ saṃbhavanti ca |
mama saundaryakiraṇaiḥ sundaryaḥ sṛṣṭayastvimāḥ || 88 ||
[Analyze grammar]

mama lakṣmyāśca kiraṇairgṛhiṇyaḥ sarvasṛṣṭiṣu |
gṛhalakṣmyo bhavantyeva sarvasaubhāgyaśobhitāḥ || 89 ||
[Analyze grammar]

mama vātsalyakiraṇaiḥ snehabaddhā hi sṛṣṭayaḥ |
mamodāryaprabhābhiścaudāryayuktā hi sṛṣṭayaḥ || 90 ||
[Analyze grammar]

mamā'bhirūpakiraṇaiḥ sarvaṃ rūpānvitaṃ sadā |
mama kalpākhyakiraṇaiḥ kāmāvasāyitādikāḥ || 91 ||
[Analyze grammar]

siddhayaḥ sampravartante kalpapādapavallayaḥ |
mama dharmapradaraśmibhiśca tṛpyaṃ sṛjitrayam || 92 ||
[Analyze grammar]

pākaṃ ca pariṇāmaṃ ca prayānti taiśca sṛṣṭayaḥ |
mama raudraiśca kiraṇaistirobhāvaṃ prayāntyapi || 93 ||
[Analyze grammar]

sthairyaśaktimayaiścāpi kiraṇaiḥ sarvamaṇḍalam |
sṛṣṭitrayātmakaṃ svasvakramasthairye pravartate || 94 ||
[Analyze grammar]

mamā''pūrakakiraṇairāpūryante hi sṛṣṭayaḥ |
mama puṇyakakiraṇaiḥ pūyante ceśvarādayaḥ || 95 ||
[Analyze grammar]

mama vijñānakiraṇaiḥ sārvajñyaṃ yanti dehinaḥ |
mama kṛpāprabhābhiśca samudyanti hi dehinaḥ || 96 ||
[Analyze grammar]

mama śobhāprabhābhiśca śobhante sṛṣṭināyakāḥ |
mama guptapratejobhirnigūḍhaiśvaryayoginaḥ || 97 ||
[Analyze grammar]

mama mūrternididhyāsairmanmayāḥ sādhavaḥ sadā |
saditi mama cākhyāsti tadvanto ye bhavanti vai || 98 ||
[Analyze grammar]

mamā''tyantasayujāste santo manmūrtayaḥ priyāḥ |
bhavatyaḥ kāśikākṣetre vidhāyāgniṃ pradakṣiṇam || 99 ||
[Analyze grammar]

mama sāyujyamāpannāḥ satyo manmūrtayaḥ priyāḥ |
māmārādhya mama yoga gatāste mūrtayo mama || 100 ||
[Analyze grammar]

muktāśceśāḥ surā viprāḥ santo gāvaśca kanyakāḥ |
kumārā brahmaśīlāśca satyaśca mūrtayo mama || 101 ||
[Analyze grammar]

mama mūrteḥ kiraṇaiśca sattāvadbhiḥ sṛjitraye |
prajāyante tu rājāno madyogānmūrtayo mama || 102 ||
[Analyze grammar]

indraḥ svāyaṃbhuvo brahmā vairājastatpitā'pi ca |
tatpituśca pitā cāpi sarvāstā mama mūrtayaḥ || 103 ||
[Analyze grammar]

śacī śatasvarūpā sāvitrī vairājikā tathā |
mahālakṣmīḥ pradhānā ca prakṛtirmama mūrtayaḥ || 104 ||
[Analyze grammar]

vāsudevādayo vyūhāḥ śrīkṛṣṇādyāśca mūrtayaḥ |
nārāyaṇāstathā santaḥ sādhvyaśca mama mūrtayaḥ || 105 ||
[Analyze grammar]

agnirviṣṇuḥ suvarṇaṃ ca hṛdayaṃ cetanaṃ guruḥ |
yugalaṃ tulasī satyaṃ sarvadā mama mūrtayaḥ || 106 ||
[Analyze grammar]

vedaḥ sūryo vyavasāyo daṇḍaḥ sneho'tithiḥ sukham |
arbhakaścāśrito'nātho vidyārthī mama mūrtayaḥ || 107 ||
[Analyze grammar]

rājā''cāryaḥ pradhānaścopadeṣṭā vyāsa ārtihāḥ |
rakṣakaḥ pālakaḥ svāmī śaraṇyo mama mūrtayaḥ || 108 ||
[Analyze grammar]

yajñaḥ śrāddha pūjanaṃ ca svāgataṃ madhuparkakam |
dakṣiṇā havyakavyādi manmayaṃ mama mūrtayaḥ || 109 ||
[Analyze grammar]

kaṇḍanī peṣaṇī cullī jalakumbhī ca mārjanī |
madarthaṃ tūpayuktāstāḥ pāvanyo mama mūrtayaḥ || 110 ||
[Analyze grammar]

śayyā yānaṃ vāhanaṃ ca godhanādyaṃ gṛhādikam |
madarthaṃ copayuktaṃ cet sarvaṃ manmūrtirūpi tat || 111 ||
[Analyze grammar]

sarvaṃ madanvitaṃ nārāyaṇīśri tvaṃ yathā mama |
madarthaṃ cet kṛtaṃ sarvaṃ mama sāyujyadaṃ bhavet || 112 ||
[Analyze grammar]

ityevaṃ kathitaṃ te'tra bhojanaṃ mūrtirūpyaham |
sarveṣāṃ pṛccha me cānyajjijñāsitaṃ tu te yadi || 113 ||
[Analyze grammar]

paṭhitvemaṃ tathā śrutvā madbhāvaṃ cāpnuyāt priye |
muktiṃ muktiṃ labhet tīrthaphalaṃ yogaphalaṃ labhet || 114 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne vedhaso dvāpañcāśadvatsaranāmāni vartamānakalpīyacaturdaśamanunāmāni pañcāśadvarṣīyā'ntimacatvāriṃśatkalpanāmāni puruṣottamakiraṇapoṣyaṃ sṛṣṭitrayādītivibhūtivarṇanamityādinirūpaṇanāmā dvitīyo'dhyāyaḥ || 2 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 2

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: