Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 297 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
rādhike ṣaṣṭikāprātarjajāgaruḥ sumaṃgalaiḥ |
vāditraninadaiḥ sarvāḥ sakṛṣṇā mahīmānakāḥ || 1 ||
[Analyze grammar]

kṛṣṇagṛhe kṛtasnānasandhyāvandanapūjanāḥ |
sopavītyaḥ sarvakāntāḥ svādhyāyaṃ cakrurutsukāḥ || 2 ||
[Analyze grammar]

pauruṣaṃ sūktakaṃ nārāyaṇasūktaṃ tathā'param |
viṣṇusūktaṃ ca śrīsūktaṃ lakṣmīsūktaṃ tathā ca vai || 3 ||
[Analyze grammar]

devīsūktaṃ bṛhatsāma vācayāmāsureva ca |
vahnau ca havanaṃ cakruḥ pañcayajñāṃśca saṃvyadhuḥ || 4 ||
[Analyze grammar]

vṛddhapūjāṃ tathā cakruḥ patipūjāṃ tathā vyadhuḥ |
śatarudrīyakaṃ lakṣmīrnityavacca papāṭha ha || 5 ||
[Analyze grammar]

mālājapaṃ tathā cakruḥ oṃ śrīkṛṣṇanarāyaṇa |
śrīkṛṣṇaśrīpatisvāmin svāmin gopālanandana || 6 ||
[Analyze grammar]

ityevaṃ rādhike nityaṃ kurvanti sma vidhānataḥ |
anādiśrīkṛṣṇanārāyaṇasvāmiprapūjanam || 7 ||
[Analyze grammar]

kurvantyamūlyopacārai patipādajalaṃ papuḥ |
ātmanivedanamantraṃ dadau tābhyaḥ patiḥ svayam |
oṃ śaraṇaṃ śrīkṛṣṇanārāyaṇo'stu mama sarvadā || 8 ||
[Analyze grammar]

ityevaṃ śaraṇaṃ mantraṃ dadau hariḥ pṛthak tataḥ |
oṃ namaḥ śrīkṛṣṇanārāyaṇāya pataye svāhā || 9 ||
[Analyze grammar]

enaṃ samarpaṇamantraṃ dadau tābhyaḥ svayaṃ prabhuḥ |
kālamāyāpāpakarmaśanuyāmyakuhṛdbhayāt || 10 ||
[Analyze grammar]

śūlamīnadhvajadhanuścakrasvastikavānava |
enaṃ rakṣaṇamantraṃ ca dadau tābhyaḥ svayaṃ prabhuḥ || 11 ||
[Analyze grammar]

brāhmyahaṃ śrīkṛṣṇanārāyaṇabhaktā'smi śāśvatī |
anādiśrīkṛṣṇanārāyaṇaḥ svāmī patiśca me || 12 ||
[Analyze grammar]

enaṃ vai brāhmamantraṃ ca dadau tābhyaḥ svayaṃ prabhuḥ |
bālakṛṣṇaḥ parabrahma mama vai śāśvataḥ patiḥ || 13 ||
[Analyze grammar]

pitā bandhuḥ suhṛnmitraṃ rakṣakaḥ pālako'stu saḥ |
ātmanivedanamantramenaṃ dadau svayaṃ prabhuḥ || 14 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaḥ śrīpuruṣottamaḥ |
kaṃbharāśrīnandanaḥ śrīgopālakṛṣṇabālakaḥ || 15 ||
[Analyze grammar]

parabrahmā'kṣarātīto'vatārāṇāṃ svarūpadhṛk |
antaryāmī sadā'smāsu bhagavān sarvakāraṇam || 16 ||
[Analyze grammar]

sarvāntarātmā sarveśo nirlepo mokṣadaḥ sa hi |
pāvanaḥ sevito bhuktimuktidaśca sadā'vatu || 17 ||
[Analyze grammar]

ityenaṃ jñānamantraṃ ca svayaṃ tābhyo dadau prabhuḥ |
kṛṣṇapriyāprabhaktā'haṃ śrīhariḥ śaraṇaṃ mama || 18 ||
[Analyze grammar]

śrīkṛṣṇaśrīhariḥ śrīsvāmī sākṣāt śaraṇaṃ mama |
śrīkṛṣṇadevo me svāmī śrīhariṃ śaraṇa mama || 19 ||
[Analyze grammar]

etān śaraṇamantrāṃśca tādātmyabodhakān dadau |
brahmapriyāḥ samastāśca rādhālakṣmyādiyoṣitaḥ || 20 ||
[Analyze grammar]

parabrahmasvarūpāśca parabrahmārdhamūrtayaḥ |
parabrahmārthasarvasvā divyā bhuktipramuktidāḥ || 21 ||
[Analyze grammar]

tatsambandhikriyāścāpi nirguṇā mokṣadāḥ sadā |
iti jñānamayaṃ mantraṃ tābhyaḥ svayaṃ dadau prabhuḥ || 22 ||
[Analyze grammar]

yo yo yā yā bālakṛṣṇaṃ tatpriyāśca bhajanti vai |
sa sa sā sā tatsvarūpā divyā mokṣapradāḥ sadā || 23 ||
[Analyze grammar]

itijñānaṃ dadau cāpi nirguṇatvādidāyakam |
ityevaṃ jñānamantrāḍhyāḥ sarvā vidyādharāḥ striyaḥ || 24 ||
[Analyze grammar]

siṣevire sadā rādhe svāmiśrīkṛṣṇamīśvaram |
atha śrīkambharādevī prātaḥ kṛtāhnikā satī || 25 ||
[Analyze grammar]

sutā vilokayituṃ cāgatastrīṇāṃ sumānanam |
vyadhād bhojanapānādyaistāmbūlādanasatkaraiḥ || 26 ||
[Analyze grammar]

praśaśaṃsustathā nāryo lakṣmīṃ sarvāstathā'parāḥ |
kāntā vīkṣya surūpāśca daduścāśiṣa tā muhuḥ || 27 ||
[Analyze grammar]

sukhinyaḥ śāśvatikāśca bhavantu kṛṣṇayoṣitaḥ |
putraputryādimatyaśca sadā saubhāgyasaṃyutāḥ || 28 ||
[Analyze grammar]

datvaivamāśiṣo nāryo prāpya pūjāṃ yayurgṛhān |
śrīmadgopālakṛṣṇaśca mahīmānān samastakān || 29 ||
[Analyze grammar]

kṛtasnānaprapūjāṃśca bhojayāmāsa pāyasam |
miṣṭānnāni vibhinnāni śākāni vividhānyapi || 30 ||
[Analyze grammar]

amṛtā''svādayuktāni pakvānnānyodanāni ca |
sūpaḥ kvathikā ramyāśca dadhidugdhāni yāni ca || 31 ||
[Analyze grammar]

kesaraśarkarāyuktānyamblatiktā vaṭīstathā |
jalapānāni miṣṭāni sugandhīni śubhāni ca || 32 ||
[Analyze grammar]

tāmbūlakāni divyāni dadau sarvebhya eva saḥ |
kuṃkumavāpikāvāsiprajāḥ saurāṣṭravāsikāḥ || 33 ||
[Analyze grammar]

bhojayāmāsa ṣaṣṭhyāṃ vai kṛṣṇotsavanimittataḥ |
koṭiśo mānavā bubhujire śrīkambharā''laye || 34 ||
[Analyze grammar]

sarvāḥ putryastatra cakruḥ pariveṣaṇamutsukāḥ |
āmadhyāhnaṃ protsavaḥ saḥ kṛto bhojanasaṃbhṛtaḥ || 35 ||
[Analyze grammar]

aśvapaṭṭasarastīre madhyāhnottaramuttamaḥ |
nirjagmustāstato vanānyādraṣṭuṃ patisaṃyutāḥ || 36 ||
[Analyze grammar]

mahīmānāstadā sarve viśaśramuḥ sukhālaye |
kāntānāṃ ca harervimānakaṃ cottaradigbhavam || 37 ||
[Analyze grammar]

pradeśaṃ cābhilakṣyaiva prasasāra vihāyasā |
tāśca śālavanaṃ bilvavanaṃ vīkṣyottare tataḥ || 38 ||
[Analyze grammar]

pālāśāraṇyamāvīkṣya vīkṣyā'pi cāndanaṃ vanam |
devadāruvanaṃ vīkṣya tulasīvanamuttamam || 39 ||
[Analyze grammar]

campakānāṃ vanaṃ pūrvadiśi vṛndāvanaṃ tathā |
candanānāṃ vanaṃ vīkṣya kaṇikānāṃ vanaṃ tathā || 40 ||
[Analyze grammar]

āmrāṇāṃ ca vanaṃ vīkṣya kundānāṃ sthalapadminām |
aśokānāṃ vanaṃ vīkṣya ketakānāṃ vanaṃ tathā || 41 ||
[Analyze grammar]

kamalānāṃ pārijātādīnāṃ kadambaśākhinām |
dakṣiṇe tvāśramān vīkṣya lomaśādiṛṣikṛtān || 42 ||
[Analyze grammar]

jambīranārikelādisamudyānaṃ vyalokayan |
paścime cāmṛtānāṃ ca kadlīnāṃ vanāni ca || 43 ||
[Analyze grammar]

vīkṣya bhūmiṃ ramaṇīyāṃ badrīvanasuśobhitām |
bakulānāṃ vanaṃ vīkṣya jambūvanaṃ pravīkṣya ca || 44 ||
[Analyze grammar]

gundravanaṃ tathā sītāphalavanaṃ vilokya ca |
samāyayuścāśvapaṭṭasaro hṛṣṭā niśāmukhe || 45 ||
[Analyze grammar]

avatīrya vimānāttāḥ sandhyāvandanamācaran |
tato yayurnijāvāsān bālakṛṣṇena saṃyutāḥ || 46 ||
[Analyze grammar]

bhojanaṃ cakrire sarvāstataḥ śṛṃgāramācaran |
bālakṛṣṇo mahīmānānāṃ sevanārthaṃ yayau tadā || 47 ||
[Analyze grammar]

pitrā bhrātrādibhiḥ sākaṃ mahāmaṇḍapamandire |
sarvān saṃbhojayāmāsa bahumānapuraḥsaram || 48 ||
[Analyze grammar]

tāmbūlakādi pradadau dadau tatrā'pyapekṣitam |
sarvaṃ cāste prapūrṇaṃ vai kiṃ nyūnaṃ mādhavīgṛhe || 49 ||
[Analyze grammar]

mahīmānāḥ prasannāścā'bhavan varavivekataḥ |
viśrāntiṃ paramāṃ rātrau lebhire narayoṣitaḥ || 50 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇo mandiramāyayau |
pratīkṣante navoḍhāstāḥ kāntaṃ sukhayituṃ tadā || 51 ||
[Analyze grammar]

sarvāsāṃ navapatnīnāṃ pūrayituṃ manorathān |
koṭyarbudābjarūpāṇi dadhāra śrīpatiḥ prabhuḥ || 52 ||
[Analyze grammar]

pratyekasyāstu bhavane bhavane sa ratipradaḥ |
pravartate niśāyāṃ sa mahāyogeśvareśvaraḥ || 53 ||
[Analyze grammar]

śṛṇu rādhe tadā tvekā kanyā divyā samāgatā |
draṣṭuṃ praśaṃsitaṃ haṃsarūpadevairhi maṇḍapam || 54 ||
[Analyze grammar]

svalpaṃ cāpi mahāntaṃ ca vīkṣituṃ samupāgatā |
sā tu pūrvaṃ mahāntaṃ vai maṇḍapaṃ koṭirūpiṇī || 55 ||
[Analyze grammar]

bhūtvā vyalokayat sarvaṃ mahāścaryaṃ gatā tadā |
punaścālpaṃ maṇḍapaṃ ca vyalokayat sthiradṛśā || 56 ||
[Analyze grammar]

sṛṣṭitrayaṃ pravīkṣyaiva mahāścaryaṃ punargatā |
maṇḍapāya nama uktvā kṣaṇaṃ maunaṃ sthitā'bhavat || 57 ||
[Analyze grammar]

śrīrādhikovāca |
kā sā kanyā kathaṃ tatrāgatya punargatā kva sā |
vada me bhagavan sarvaṃ śrāvyaṃ ced vidyate param || 58 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
rādhike maṇḍapaṃ dṛṣṭvā haṃsarūpā hi devatāḥ |
svargaṃ gatvā praśaśaṃsurmaṇḍapaṃ bahuśobhanam || 59 ||
[Analyze grammar]

tacchrutvā dyauḥ svayaṃ draṣṭuṃ tadā mano'karod drutam |
dyauḥ svayaṃ kanyakā bhūtvā''gatā kuṃkumavāpikām || 60 ||
[Analyze grammar]

sakuṇḍalā samukuṭā saśṛṃkhalā sabhūṣaṇā |
sarvatejobhṛtā pūrṇā'mṛtapīyūṣasaṃbhṛtā || 61 ||
[Analyze grammar]

rūpānurūpāvayavā mohinīvā'parā yathā |
rādhā vā kamalā vā cāpareva tatra cāgatā || 62 ||
[Analyze grammar]

adṛṣṭaṃ cā'śrutaṃ vāpi tayā pūrve kvacittu yat |
tatsarvaṃ maṇḍape vīkṣya mahāścaryaṃ gatā satī || 63 ||
[Analyze grammar]

svalpe tu maṇḍape devī yūpapārśve sthitā'bhavat |
namaskārayutādevyā maṇḍapaḥ svāgataṃ vyadhāt || 64 ||
[Analyze grammar]

samāgaccha svargadevi svāgataṃ karavāṇi te |
pādyamarghyaṃ madhuparkaṃ gṛhāṇa bhojanaṃ jalam || 65 ||
[Analyze grammar]

ityuktvā pradadau tasyai siṃhāsanaṃ jalādikam |
madhuparkaṃ dadau cāpi bhojanaṃ pradadau śubham || 66 ||
[Analyze grammar]

labdhvā sā maṇḍapaṃ prāha muktarāṭ maṇḍapa śṛṇu |
yasyā'yaṃ maṇḍapaścedṛg bālakṛṣṇasya vidyate || 67 ||
[Analyze grammar]

tatprāsādaḥ kīdṛśaḥ syāt kīdṛśyaśca samṛddhayaḥ |
tadbhoktryaścāpi tatkāntāḥ kīdṛśyaḥ syuḥ sudivyakāḥ || 68 ||
[Analyze grammar]

kīdṛśaḥ syācca vai tāsāṃ kāntaścā'syā'pi vaibhavāḥ |
kīdṛśāścāpi vai syuśca draṣṭumicchāmi dyauraham || 69 ||
[Analyze grammar]

koṭyarbudābjakāntānāmeka eva patiḥ sa tu |
śruto mayā'dya devānāṃ bṛhaspatermukhāditaḥ || 70 ||
[Analyze grammar]

kathaṃ sa sarvāsevyaḥ syād draṣṭumicchāmi dyauraham |
mayi devā nivasanti tebhyaścāyaṃ tu kiṃbalaḥ || 71 ||
[Analyze grammar]

kimaiśvaryaśca kiṃvīryaśca kiṃyogabalo'sti vā |
kiṃrūpo vā vartate'dyaikalaḥ sarvapatirhi vai || 72 ||
[Analyze grammar]

indro'pi matpatirnedṛksamartho'stīti vai śrutam |
sā'haṃ draṣṭuṃ samāyātorvaśyā sampreritā satī || 73 ||
[Analyze grammar]

uktā ca devaguruṇā'sahamānā samāgatā |
devaiścā'hamadhikṣiptā na tvaṃ maṇḍapasadṛśī || 74 ||
[Analyze grammar]

na tvaṃ śrībālakṛṣṇasyaiśvaryakoṭyaṃśagā'pi vā |
tadahaṃ tvāgatā cā'dya saṃdṛṣṭvā maṇḍapaṃ tviha || 75 ||
[Analyze grammar]

adṛṣṭaṃ cāśrutaṃ vāpi maṇiṃ ca dehalīsthitam |
vigarvā'smi hi sañjātā draṣṭumicchāmi tacchriyaḥ || 76 ||
[Analyze grammar]

tatsmṛddhīstaṃ divyakāntaṃ tāśca koṭyabjayoṣitaḥ |
viśeṣato navāṃ lakṣmīṃ draṣṭumicchāmi dyauraham || 77 ||
[Analyze grammar]

ityukto maṇḍapastūrṇaṃ śrīkṛṣṇasyaiva mandiram |
gatvā lakṣmīgṛhadvāri vetradhāramajijñapat || 78 ||
[Analyze grammar]

vetradharo ratnayukto gatvā''jñāṃ samavāpya ca |
dyāṃ tāṃ praveśayāmāsa kanyāṃ lakṣmīsumandiram || 79 ||
[Analyze grammar]

koṭyarbudābjarūpā dyaurbhūtvā vai samakālinī |
praviveśa tu sarvāsāṃ gṛhāṇi vīkṣituṃ tadā || 80 ||
[Analyze grammar]

sā dadarśa divyarūpaṃ pratyekayā saha sthitam |
vibhinnaceṣṭakaṃ kṛṣṇanārāyaṇaṃ gṛhe gṛhe || 81 ||
[Analyze grammar]

lakṣmyā gṛhe tu dolāyāṃ dolāyamānamacyutam |
lakṣmyā sākaṃ dadarśainaṃ pupūja dyaurnanāma ha || 82 ||
[Analyze grammar]

māṇikyāstu gṛhe kṛṣṇaṃ bhuñjānaṃ sā dadarśa ha |
padmāvatyā gṛhe kāntaṃ paryaṃkasthaṃ dadarśa sā || 83 ||
[Analyze grammar]

ramāyāstu gṛhe dugdhaṃ pibantaṃ sā dadarśa ha |
rādhāyāstu gṛhe śayyāsthitaṃ kṛṣṇaṃ dadarśa sā || 84 ||
[Analyze grammar]

śrīgṛhe tu śriyā sākaṃ ramantaṃ dyūtameva sā |
dadarśa kuśalāsaudhe bhakṣayantaṃ hi tāmbulam || 85 ||
[Analyze grammar]

sarasvatīgṛhe taṃ ca gāyantaṃ vīṇayā sthitam |
gaṃgāgṛhe gaṃgayā vai pādasaṃvāhitaṃ ca sā || 86 ||
[Analyze grammar]

dadarśa virajāgehe viharantamitastataḥ |
durgāgṛhe hasantaṃ ca narmavākyairdadarśa sā || 89 ||
[Analyze grammar]

śāradāmandire mālā japantaṃ taṃ dadarśa ha |
kāśīrājasya putrīṇāṃ geheṣu kṛṣṇarūpiṇam || 88 ||
[Analyze grammar]

śṛṃgārayantaṃ vanitāḥ dadarśā''nandakāriṇam |
ājanābhīgṛheṣvenaṃ dadarśa dyauḥ pṛthagvidham || 89 ||
[Analyze grammar]

aitihāsikavārtāsthaṃ kalākauśalyavartinam |
aśanāditriṃśadūrdhvaśatapatnīgṛhe tu tam || 90 ||
[Analyze grammar]

śayyāsuyogabhāvena ramantaṃ sā dadarśa ha |
maṃgalādiyoṣitāṃ tu geheṣu keśasādhanam || 91 ||
[Analyze grammar]

prakurvantaṃ bālakṛṣṇaṃ dadarśa dyaustadā prabhum |
auṣṇālayīyanārīṇāṃ gehe tābhiḥ pramarditam || 92 ||
[Analyze grammar]

snapitaṃ tailasārādyairbhūṣābhirbhūṣitaṃ prabhum |
dadarśā'tha ca prācīnīyakāntānāṃ tu mandire || 93 ||
[Analyze grammar]

alaktakādibhistābhiḥ rajyamānaṃ ca citritam |
ramantaṃ hāsayantaṃ ca dadarśa dyauḥ subhāgyagā || 94 ||
[Analyze grammar]

rāśiyānīyakāntānāṃ gṛheṣu svāminaṃ harim |
tattaddeśīyavṛttānte magnaṃ dadarśa śobhanam || 95 ||
[Analyze grammar]

kiṃpuruṣīyapatnīnāṃ gṛheṣu kambharātmajam |
saṃgītamagnaṃ sarvābhiḥ saha dadarśa sā tadā || 96 ||
[Analyze grammar]

ketumālīyakāntānāṃ mandireṣu śukā'nujam |
rājabhūṣā dhārayantaṃ dadarśa rājarītigam || 97 ||
[Analyze grammar]

amarīṇāṃ gṛheṣvenaṃ nṛtyantaṃ tābhiranvitam |
lalanābhiḥ saha dyauśca dadarśā''nandasaṃbhṛtam || 98 ||
[Analyze grammar]

hārītīnāṃ nivāseṣu sambandhijanasevitam |
āsīnaṃ cāsane strībhirveṣṭitaṃ taṃ dadarśa sā || 99 ||
[Analyze grammar]

brāhmīlīnāṃ nivāseṣu devapūjāparāyaṇam |
rātrau dadarśa taṃ dyauśca divyarūpadharaṃ prabhum || 100 ||
[Analyze grammar]

ābriktīnāṃ mandireṣu gāyanaṃ vādyatālakaiḥ |
rajobhāvabharaṃ kṛṣṇaṃ svamagnaṃ sandadarśa sā || 101 ||
[Analyze grammar]

paitṛkīnāṃ gṛhe kṛṣṇaṃ śrāddhayuktaṃ dadarśa sā |
devīnāṃ ratibhāvādyairyuktaṃ dadarśa mādhavam || 102 ||
[Analyze grammar]

kutracinnāṭyakhelaṃ ca lokayantaṃ striyā saha |
kutracit premabhāvena spṛśantaṃ taṃ dadarśa sā || 103 ||
[Analyze grammar]

kutracidyogivaddhyāne magnaṃ dadarśa sā tadā |
kutracit taṃ suptameva nidrāyāṃ sā dadarśa ha || 104 ||
[Analyze grammar]

kutracidvai śikṣayantaṃ yoṣito brahmavedanam |
kutracitpūrayantaṃ ca manāṃsi yoṣitāṃ tadā || 105 ||
[Analyze grammar]

dadarśa kutracinmālāṃ grathnantaṃ puṣpajātibhiḥ |
dyaurdadarśa taṃ gṛhāṅgaṇe sthitaṃ vai tadaikalam || 106 ||
[Analyze grammar]

kutracittu samāyāntaṃ pārśvagṛhād gṛhāntaram |
kutracid gṛhamadhye tu tapantaṃ vahninā ca tam || 107 ||
[Analyze grammar]

dadarśa bahirevainaṃ dvāri vā kutracitprabhum |
kutracid bhāryayā sākaṃ yāntaṃ dadarśa bhūṣitam || 108 ||
[Analyze grammar]

kutracid darpaṇe naijāṃ patnīṃ mukhaṃ sacandrakam |
darśayantaṃ ca kurvantaṃ candrakaṃ sā dadarśa ha || 109 ||
[Analyze grammar]

kutracitpramadānetre'ñjayantaṃ kajjalaṃ ca tam |
kutracit svapriyābhāle kurvantaṃ patrikāṃ tadā || 110 ||
[Analyze grammar]

kutracit pādayoścāpi lepayantamalaktakam |
kutraciccātitādātmyāt samāśliṣyantamityapi || 111 ||
[Analyze grammar]

kutracittaṃ bhojayantaṃ kavalena nijāśritām |
kutracittāmcūlarasa cārpayantaṃ mukhena ha || 112 ||
[Analyze grammar]

dadarśa śrīkṛṣṇanārāyaṇaṃ dyaurvyajanānvitam |
kvaciddadarśa taṃ rājādhirājaṃ tvāsanesthitam || 113 ||
[Analyze grammar]

kvacicca marditaṃ saṃvāhitaṃ bahvībhireva tam |
kvacinnetramiṣeṇāpi tvāhvayantaṃ nijāṃ priyām || 114 ||
[Analyze grammar]

kvacillikhantaṃ patraṃ ca jñācinnigūḍhaceṣṭakam |
evaṃ bhinnakriyaṃ śrīmatkṛṣṇanārāyaṇaṃ vibhum || 115 ||
[Analyze grammar]

dadarśa dyauḥ sarvamandireṣu sarvāyutaṃ prabhum |
pupūja parayā prītyā dampatī sā gṛhe gṛhe || 116 ||
[Analyze grammar]

lakṣmyādyāścāpi tāṃ jñātvā dyāṃ mahīmānikāṃ nijām |
svāgataṃ paramaṃ cakrurbhojayāmāsurutsukāḥ || 117 ||
[Analyze grammar]

daduśca puṣpahārādīn pāritoṣikamuttamam |
kāntalīlāsmaraṇaṃ ca mokṣadaṃ pradaduḥ striyaḥ || 118 ||
[Analyze grammar]

smṛddhiṃ vilokayāmāsa dyaustu sarvotamottamām |
yā na svarge na vai satye neśvareṣvapi santi ca || 119 ||
[Analyze grammar]

tāstāḥ smṛddhīścāmbarāṇi vibhūṣāścāsanāni ca |
paryaṃkān śayanārhāṃśca pātrāṇi maṇihīrakān || 120 ||
[Analyze grammar]

kośān catuṣkikān yantrottamāni svarṇapeṭikāḥ |
vimānāni vilokyāpi mahāścaryaṃ gatā'bhavat || 121 ||
[Analyze grammar]

indragṛhe brahmasaudhe sūryagṛhe śaśigṛhe |
dhruvālaye kuberasyā''laye smṛddhirna yā'sti tām || 122 ||
[Analyze grammar]

vilokyaikagṛhe dyauḥ svagarvahīnā babhūva ha |
āśiṣaṃ ca kṣamāṃ prāpyā''gatya vai maṇḍapaṃ tataḥ || 123 ||
[Analyze grammar]

yayau svargaṃ bhāsayantī diśo daśa vihāyasā |
ityevaṃ rādhike śrīmad bālakṛṣṇasya ceṣṭitam || 124 ||
[Analyze grammar]

koṭyaiśvaryasamāyuktaṃ koṭyarbudābjapatnikam |
tāvatībhiḥ sahaśaśvat śṛṃgārabhāvasaṃbhṛtam || 125 ||
[Analyze grammar]

divyameva hi mantavyaṃ nirguṇaṃ mokṣadaṃ śubham |
nityamevaṃ sukhado vai bhagavān bhaktisevinām || 126 ||
[Analyze grammar]

navoḍhānāṃ rātrisakhaḥ prasuṣvāpa sukhottaram |
sarvakāmaprapūraḥ sa bhagavān bhāgyagocaraḥ || 127 ||
[Analyze grammar]

atha dyauḥ rādhike svargagatā'pi mohitā harau |
patnīṃ bhavituṃ satataṃ ceyeṣāharniśaṃ tataḥ || 128 ||
[Analyze grammar]

kadācit kāmabhogecchāvatyāyāt śrīhariṃ rahaḥ |
tṛptāṃ cakre harirbhukttvā sā yayau muditā divam || 129 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne ṣaṣṭhyāḥ prātaḥ kṛtāhnikāḥ kāntā mantrān jagṛhuḥ mahīmānānāṃ bhojanam yuvatīnāṃ vimānena vanāvalokanārthaṃ vyomaviharaṇam rātribhojanam līlāṃ draṣṭuḥ dyauḥ kanyā samāyātā koṭyarbudābjayoṣitāṃ saudheṣu bhinnalīlaṃ śrīkṛṣṇanārāyaṇaṃ vīkṣya mugdhā dyauḥ svargaṃ gatā harernidrā |
cetyādinirūpaṇanāmā saptanavatyadhikadviśatatamo'dhyāyaḥ || 297 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 297

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: