Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 293 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
śiveśvaro mahān bhakto mahimānaṃ vidan hareḥ |
rādhike dhanyabhāgyaṃ svaṃ mene gṛṇannidaṃ tadā || 1 ||
[Analyze grammar]

adya me saphalaṃ janma tvadya me saphalāḥ kriyāḥ |
adya me saphalaṃ sarvaṃ yadgṛhe puruṣottamaḥ || 2 ||
[Analyze grammar]

adya me jīvanaṃ jātaṃ sarvaṃ suprajīvitam |
yajjātaṃ janmakoṭīnāṃ karmamūlalayānvitam || 3 ||
[Analyze grammar]

yatpādapadmaṃ munayo dhyāyanti satataṃ hṛdi |
sarvaphalapradātā śrīharirme prāṃgaṇe'dya vai || 4 ||
[Analyze grammar]

sṛṣṭitrayaṃ ca me tvadya prāṃgaṇe tīrthakṛttamam |
aho kalpāntaparyantaṃ tīrthībhūtaṃ mamāṃgaṇam || 5 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaḥ śrīparameśvaraḥ |
adṛśyaścakṣuṣāmadya dṛśyo me prāṃgaṇe hariḥ || 6 ||
[Analyze grammar]

karmaṇāṃ phaladaṃ taṃ tvāṃ jyotīrūpaṃ sanātanam |
antaḥsthitaṃ parātmānaṃ madātmānaṃ namāmyaham || 7 ||
[Analyze grammar]

evaṃ stutvā rādhike ca śivastutaṃ smaran harim |
pādyaṃ padmārcite pādapadme tatra mudā dadau || 8 ||
[Analyze grammar]

arghyaṃ ca pradadau tatra dūrvāpuṣpaphalānvitam |
madhuparkaṃ manāk cāpi dadau bhāle sucandrakam || 9 ||
[Analyze grammar]

kuṃkumākṣatakastūrīkṛtaṃ c tilakaṃ dadau |
cāndanaṃ ca sugandhaṃ ca gandhasāraṃ dadau tanau || 10 ||
[Analyze grammar]

pārijātasya mālāṃ ca svapriyāṃ tad gale dadau |
ratnahāraṃ gale cāpi prakoṣṭhe maṇibhūṣaṇam || 11 ||
[Analyze grammar]

vahniśuddhāṃśukedivye mukuṭaṃ bhāsvaraṃ dadau |
kuṇḍale kaṭake cāpi śṛṃgalā cormikādikam || 12 ||
[Analyze grammar]

ratnacāmarayugalaṃ chatraṃ sauvarṇamityapi |
svahīrakahārāṃśca kaustubhasragvibhūṣaṇam || 13 ||
[Analyze grammar]

koṭikoṭisuvarṇāni nyadhād kṛṣṇasya pādayoḥ |
dhūpaṃ ratnapradīpaṃ ca tathā nīrājanaṃ dadau || 14 ||
[Analyze grammar]

svarṇasiṃhāsanaṃ ramyaṃ dadau dāne harestu vai |
saptatīrthodakaṃ cāpi madhuparkaṃ punastathā || 15 ||
[Analyze grammar]

ācamanaṃ ca tāmbūlaṃ jalapānaṃ sugandhi ca |
śayyāṃ śreṣṭhatamāṃ cāpi bhūṣaṇāni dadau tadā || 16 ||
[Analyze grammar]

puṣpāṃjaliṃ dadau cāpi nanāma pādayostathā |
girijā cāpi taṃ putryāḥ kāntaṃ pupūja cādarāt || 17 ||
[Analyze grammar]

pādaprakṣālanaṃ cakre lājābhiḥ samavardhayat |
candanādyaiḥ pupūjāpi svarṇamudrādikaṃ dadau || 18 ||
[Analyze grammar]

gṛhopakaraṇānyevottārayāmāsa mastakāt |
kośasya kuñcikāṃ cāpi lekhinīṃ taravārikām || 19 ||
[Analyze grammar]

mūśalaṃ tarkaṭīṃ cāpi mārjanīṃ vellaṇaṃ tathā |
darvīṃ ca śṛṃkhalāṃ cāpi kīlakaṃ yaṣṭikāṃ tathā || 20 ||
[Analyze grammar]

triśūlaṃ cāpi śaṃkhaṃ ca cakraṃ gadāṃ ca carma ca |
rajjūṃ kaṃgatikāṃ cāpi darpaṇaṃ kalaśaṃ tathā || 21 ||
[Analyze grammar]

sthālīṃ saubhāgyavaṭikāṃ dūrvāṃ kāṇḍaṃ ca vaṃśikām |
phalaṃ cānnaṃ jalaṃ śākaṃ bhūṣaṇaṃ samidhaṃ tathā || 22 ||
[Analyze grammar]

evamādīni sarvāṇyuttārayāmāsa mastakāt |
kṛṣṇasyaiva tato nīrājanaṃ kṛtvā ca mastakāt || 23 ||
[Analyze grammar]

añjalinā duḥkhahāniṃ cintayāmāsa pañcaṣaḥ |
tataḥ praveśayāmāsa dvāraṃ tatra ca bhūtale || 24 ||
[Analyze grammar]

brahmāṇḍasampūṭakaṃ ca kapāladvayanirmitam |
māyātantuprabaddhaṃ ca sthāpitaṃ vīkṣya mādhavaḥ || 25 ||
[Analyze grammar]

nyasyopari svapādaṃ tad babhañja ca tato hariḥ |
vidhnanāśaṃ paraṃ kṛtvā svarṇasiṃhāsanaṃ varam || 26 ||
[Analyze grammar]

kuṇḍasya sannidhau nyastaṃ jagṛhe tvāsanaṃ hi tat |
upāviveśa tatraiva nanāma yūpamityapi || 27 ||
[Analyze grammar]

kalaśaṃ mātṛkāścāpi gaṇeśaṃ devatāstathā |
maṇḍapaṃ ca tathā kuṇḍaṃ guruṃ nanāma sarvataḥ || 28 ||
[Analyze grammar]

śiveśvaro dvijāścainaṃ vardhayāmāsurakṣataiḥ |
evaṃ vai varaṇaṃ prāptaḥ śuśubhe bhagavān hariḥ || 29 ||
[Analyze grammar]

etasminnantare lakṣmīsukhadā śivaputrikā |
ājagāma sakhībhiśca maṇḍape vedikā'ntikam || 30 ||
[Analyze grammar]

avādyanta suvādyāni cā'gīyanta ca gītikāḥ |
vedamantradhvanayaścā'jāyanta vedavedinām || 31 ||
[Analyze grammar]

lakṣmīstatrā''gatā ramyā mātrā sakhībhiranvitā |
bhaktyā padbhyāṃ cāgatā sadratnālaṃkārabhūṣitā || 32 ||
[Analyze grammar]

vahniśuddhāṃśukādhānā kabarībhārabhūṣitā |
sandṛśya darpaṇaṃ sādhvī candanādisugandhitā || 33 ||
[Analyze grammar]

kastūrībindubhiryuktā bhāle sindūrabindunā |
taptakāṃcanavarṇābhā tejaḥparidhiśobhanā || 34 ||
[Analyze grammar]

yāvadbhūṣādhāriṇī ca pūjāmālādikānvitā |
bhrātrādibhiḥ samāyuktā tvāyayau varasannidhau || 31 ||
[Analyze grammar]

dadṛśustāṃ candratulyāṃ mahīmānāstu koṭiśaḥ |
rādhā vai sarvasṛṣṭīnāṃ nārīṣu cojjvalottamā || 36 ||
[Analyze grammar]

tato'pi cojjvalāṃ vīkṣya praśaśaṃsuḥ punaḥ punaḥ |
pativratā tu sā lakṣmīḥ praṇamya maṇḍapaṃ tathā || 37 ||
[Analyze grammar]

praṇamya svapatiṃ devān saptapradakṣiṇā vyadhāt |
siṣeca śītatoyena snigdhacandanapallavaiḥ || 38 ||
[Analyze grammar]

siṣeca tāṃ bālakṛṣṇaḥ kāntāṃ lakṣmīṃ susasmitām |
dadarśa kāntaḥ kāntāṃ tāṃ kāntā kāntaṃ ca satkṣaṇe || 39 ||
[Analyze grammar]

tadā''ścaryaṃ paraṃ jātaṃ rādhike śṛṇu sarvathā |
lakṣmīṃ siṣeca bhagavān yadā tadā'bhiṣecanam || 40 ||
[Analyze grammar]

prodvāhyānāṃ kanyakānāṃ sarvāsāṃ mastakopari |
sarvataścāpatat sarvā harṣitā vai tadā'bhavan || 41 ||
[Analyze grammar]

tato lakṣmīrniṣasādā''sane kṛṣṇaṃ praṇamya ca |
vāme sthitvā devapūjāṃ cakāra svāminā'nvitā || 42 ||
[Analyze grammar]

bṛhaspatirlomaśaśca kārayāmāsatuśca tau |
deśakālau prasaṃkīrtya kanyādānasya siddhaye || 43 ||
[Analyze grammar]

caturthyāṃ mārgaśīrṣasya śukle gaṇeśapūjanam |
kārayāmāsatuścāpi śrīviṣṇoḥ pūjanaṃ tathā || 44 ||
[Analyze grammar]

rudrasya pūjanaṃ cāpi mātṛkāpūjanaṃ tathā |
maṇḍapasya ca devānāṃ yoginīnāṃ ca pūjanam || 45 ||
[Analyze grammar]

grahāṇāṃ dikprapālānāṃ vasūnāṃ cāśvinostathā |
ādityānāṃ pūjanaṃ carṣīṇāṃ pitṛdivaukasām || 46 ||
[Analyze grammar]

pūjanaṃ brahmaṇaścāpīśvarāṇāṃ pūjanaṃ tathā |
sarveśvarāṇāṃ pūjāṃ ca vighnānāṃ pūjanaṃ tathā || 47 ||
[Analyze grammar]

kanyārakṣākarāṇāṃ ca rakṣasāṃ pūjanaṃ tathā |
vahnīnāṃ kuṇḍadevānāṃ śākhātoraṇavāsinām || 48 ||
[Analyze grammar]

dvāḥsthānāṃ maṇḍapasthānāṃ māṇikyastaṃbhavāsinām |
kārayāmāsatuścāpi lakṣmyāśca pūjanaṃ tathā || 49 ||
[Analyze grammar]

pārvatyāḥ pūjanaṃ cāpi hanūmataśca pūjanam |
durgāyāḥ pūjanaṃ śrāddhaṃ kārayāmāsatustathā || 50 ||
[Analyze grammar]

yathā yathā kṛtā pūjā tāṃ prapaśyanti kanyakā |
tathā tathā prakurvanti sarvā vai kṛṣṇakanyakāḥ || 51 ||
[Analyze grammar]

ityevaṃ pūjanaṃ kṛtvā vahniṃ kuṇḍagataṃ tadā |
āhavanīyaṃ sampūjya kanyā cotthāya puṣpajām || 52 ||
[Analyze grammar]

kaṇṭhamālāṃ svakāntasya gale nyadhāt suvistṛtām |
pādayoḥ praṇanāmā'pi lalāṭe kuṃkumā'kṣataiḥ || 53 ||
[Analyze grammar]

tilakaṃ candrakaṃ cāpi cakāra kusumāṃjalim |
tavā'smīti samuvāca niṣasāda nijāsane || 54 ||
[Analyze grammar]

kṛṣṇaścāsyai gale mālāṃ dadau sākṣatakuṃkumam |
ārdraṃ dhṛtvā ca bhāle'syāścandrakaṃ pracakāra ha || 55 ||
[Analyze grammar]

kabaryāṃ ca dadāvasyāḥ sindūrakaṃ ca maṃgalam |
puṣpāṃjaliṃ dadau cāpi gulālamuṣṭikāṃ dadau || 56 ||
[Analyze grammar]

sā'pi gulālaprasṛtiṃ dadau kṛṣṇāya maṃgalām |
tataḥ purohitau dānamantrān jagadaturmudā || 57 ||
[Analyze grammar]

sarvā pradānakanyāśca tathaivā'nupracakrire |
kāmaphale dvayorhastaprakoṣṭhayostadā gurū || 58 ||
[Analyze grammar]

babandhatustathā vastraprāntagranthiṃ babandhatuḥ |
kaṇṭhamālāṃ dvayoḥ kaṇṭhe tvekāṃ dīrghāṃ pracakratuḥ || 59 ||
[Analyze grammar]

rādhike ca tadā sarvāḥ kanyāḥ koṭyarbudāni tu |
vinā kāntaṃ nijāgre ca cintāmāpuḥ kṣaṇaṃ yadā || 60 ||
[Analyze grammar]

tadā śrībālakṛṣṇo'sau camatkāramadarśayat |
koṭirūpadharo jātaḥ koṭikoṭyadhimālikaḥ || 61 ||
[Analyze grammar]

yāvatyaḥ kanyakāḥ pūrvamupārjitāśca tāḥ prati |
pratikanyaṃ pratikānto babhūva'bjasvarūpavān || 62 ||
[Analyze grammar]

yā yā yatra sthitāścāsan tatra tatra vidhānataḥ |
yathā lakṣmyā dakṣapārśve sarvāsāṃ pārśvake'bhavat || 63 ||
[Analyze grammar]

kaṇṭhamālāṃ sa jagrāha dadau sindūrakādikam |
prakoṣṭhe bandhanaṃ cāpi kāmaphalasya candrakam || 64 ||
[Analyze grammar]

sarvaṃ vai labdhavāṃstatra paśyatāṃ sarvadehinām |
āścaryaṃ cā'paraṃ tatra jātaṃ śṛṇvatra rādhike || 65 ||
[Analyze grammar]

bṛhaspatirlomaśaśca tatrā'bjarūpiṇau tadā |
abhavatāṃ bālakṛṣṇecchayā maṇḍapakuṇḍakāḥ || 66 ||
[Analyze grammar]

abjādirūpā abhavan devatāścakitāstadā |
kanyānāṃ pitaraścāpi mahāścaryamagustathā || 67 ||
[Analyze grammar]

śiveśaḥ pārvatī vīkṣya śrīkṛṣṇasya pareśatām |
mahīmānāstathā vīkṣyaiśvaryaṃ śrīparamātmanaḥ || 68 ||
[Analyze grammar]

tuṣṭāḥ prasannāḥ sañjātā vavandire muhurmuhuḥ |
mugdhāśca dadṛśuḥ sarvaṃ kanyādānavidhiṃ tadā || 69 ||
[Analyze grammar]

kanyānāṃ pitarastatra tiṣṭhanti dānahetave |
yāsāṃ tu pitaro naiva santi ye maraṇaṃ gatāḥ || 70 ||
[Analyze grammar]

bālakṛṣṇasmṛtāstatrā''yātāstūrṇaṃ sumūrtikāḥ |
adṛśyanta dānakāle sarve mudānvitāḥ śubhāḥ || 71 ||
[Analyze grammar]

lomaśo'pi mahāścaryaṃ prāptaḥ prāpto bṛhaspatiḥ |
naitādṛśaścamatkāro bhūto vā ca bhaviṣyati || 72 ||
[Analyze grammar]

prakāśaṃ paśyatāṃ sarvalokānāmidamāsa ha |
athaivaṃ kanyakānāṃ vai kāntapārśvasamāgame || 73 ||
[Analyze grammar]

pitṛbhirdānavidhinā dīyante kanyakā nijāḥ |
lajjayā namravadanā bhāsurāstejasā śubhāḥ || 74 ||
[Analyze grammar]

svasvakanyā daduḥ sarve paripūrṇatamāya ha |
bālakṛṣṇasya vai haste dakṣe kanyākarāṃstadā || 75 ||
[Analyze grammar]

daduḥ sarve janakāśca śiveśaṃ pradadāvapi |
pradaduḥ sampradānena vedamantreṇa rādhike || 76 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇāya paramātmane |
bālakṛṣṇāya ṛṣaye dīyate kanyakā mayā || 77 ||
[Analyze grammar]

ityevaṃ te samuccārya dhṛtvā haste jalaṃ tadā |
mumucuścāgnisākṣye vai bhūmau gaṇeśasannidhau || 78 ||
[Analyze grammar]

bālakṛṣṇastadā pitrājñayā svastītyuvāca ha |
jagrāha lakṣmīṃ śrīkṛṣṇanārāyaṇo hi kanyakāḥ || 79 ||
[Analyze grammar]

arbudābjāstadā tvekakṣaṇe tāvatsvarūpadhṛk |
dṛṣṭvaivaṃ sumahaiśvaryaṃ tuṣṭāva śivasattamaḥ || 80 ||
[Analyze grammar]

śivabhāvaṃ samāsādya divyarūpaṃ vidhāya ca |
dhṛtvā svaḍamarūṃ haste nināda ca nanarta ca || 81 ||
[Analyze grammar]

yo hi sarvajagatsākṣī sṛṣṭicakrapravartakaḥ |
parameśo'kṣare dhāmni rājamānastvameva saḥ || 82 ||
[Analyze grammar]

mama gṛhe samāyātaḥ koṭikanyāsusiddhaye |
dhanyaṃ cā'dya gṛhaṃ me'tra yajño me śāśvatastathā || 83 ||
[Analyze grammar]

yadgṛhe'rbudakoṭyaśca kanyakāḥ parameśine |
arpyante divyagranthyā vai dhanyo'yaṃ śivasattamaḥ || 84 ||
[Analyze grammar]

tvāmekamīśeśvarapālapālaṃ pareśvarākhyaṃ puruṣaṃ purāṇam |
namāmi kāntaṃ mama kanyakāyāḥ kāntaṃ tathā cā'rbudakanyakānām || 85 ||
[Analyze grammar]

aṇoraṇīyānmahato mahīyān hiraṇyavarṇo jagadantarātmā |
samastakāntāhṛdi sanniviṣṭaścānantarūpaṃ praṇamāmi taṃ tvām || 86 ||
[Analyze grammar]

oṃkāranāmā'kṣaramuktibījaṃ svayaṃprabhastvaṃ puruṣottamo'si |
samastanātho'yutamastakastvaṃ sanātanastvaṃ puruṣottamo'si || 87 ||
[Analyze grammar]

tvāmeva vedmyadya purātanaṃ tamādityavarṇa tamasaḥ parastāt |
manmokṣaṇārthaṃ samupāgato'si tavaiva kāntā hi purātanīyam || 88 ||
[Analyze grammar]

bhakto'hamevā'smi purātanastvaṃ saṃgṛhya sarve nanu tāritā vai |
anantarūpaṃ vararūpajanmapradaṃ supūjyaṃ śaraṇaṃ prapadye || 89 ||
[Analyze grammar]

ityuktvā rādhike śrīmadbālakṛṣṇāya śaṃkaraḥ |
yautakaṃ pradadau sarve rājānaḥ pradadustadā || 90 ||
[Analyze grammar]

suvarṇānāṃ koṭikaṃ ca vimānaṃ sūryabhāsvaram |
kalpalatāṃ śiraśchatraṃ cāmare ratnadaṇḍake || 91 ||
[Analyze grammar]

tāmbūlārthaṃ svarṇapātraṃ tathā cā'kṣayapātrakam |
kalpaghaṭaṃ tathā svarṇapāduke maṇiratnakam || 92 ||
[Analyze grammar]

kāmadughānāṃ dhenūnāṃ sahasrakaṃ savatsikam |
vāraṇānāṃ sahasraṃ ca turagāṇāṃ ca lakṣakam || 93 ||
[Analyze grammar]

gṛhopakaraṇānāṃ ca śayyādīnāṃ samastakam |
haraye pradadau śaṃbhurbālakṛṣṇāya hastagam || 94 ||
[Analyze grammar]

rājāno'pi dadustatra śayyā ratipradāḥ śubhāḥ |
kośāṃśca vividhāṃścāpi svarṇahīrakamauktikam || 95 ||
[Analyze grammar]

hareḥpakṣāstadā cā'pi daduḥ kṛṣṇāya sarvathā |
hastagrahaṃ dhanaṃ svarṇaṃ rūpyaṃ siṃhāsanādikam || 96 ||
[Analyze grammar]

vāsudevo dadau divyaṃ mukuṭaṃ ca gajāsanam |
mahāviṣṇurdadau tatra vyomayānaṃ vimānakam || 97 ||
[Analyze grammar]

vairājaḥ pradadau svarṇakuṇḍale svarṇachatrakam |
brahmā dadau kalpaghaṭaṃ viṣṇuścakraṃ dadau tadā || 98 ||
[Analyze grammar]

pitaraḥ pradadau svarṇapātrāṇi vividhāni ca |
surā daduścāmṛtānāṃ kośān divyāmbarāṇi ca || 99 ||
[Analyze grammar]

dikpālā divyasauvarṇanāṇakāni dadustadā |
muktāhārān sāgarāśca mauktikānāṃ srajastathā || 100 ||
[Analyze grammar]

vṛkṣā rasān dadustatra rājāno maṇiratnakam |
govājigajavṛṣabhā''nantyaṃ dadustadā mudā || 101 ||
[Analyze grammar]

dāsīnāṃ cāpi dāsānāṃ koṭikaṃ ca tadā daduḥ |
sṛṣṭitraye'pi yacchreṣṭhaṃ yasya yasyā'bhavattadā || 102 ||
[Analyze grammar]

dadurhastagrahaṃ sarve varadravyaṃ hi dānakam |
kanyāpakṣagatāścāpi dadustadā ca yautakam || 103 ||
[Analyze grammar]

śrīkṛṣṇaḥ pradadau gopīsahasraṃ maṇiśobhitam |
hīrahārān ratnamaṇisrajo bhūṣā dadau tathā || 104 ||
[Analyze grammar]

mukuṭaṃ ca satīyogyaṃ dadau saṃkarṣaṇastathā |
ratnahārān dadau sadāśivaḥ kālo'mbaraṃ dadau || 105 ||
[Analyze grammar]

divyāṃ śāṭīṃ jarāhīnāṃ kaṃcukīṃ navayauvanām |
śāśvatīṃ pradadau cāpi rudrā daduḥ srajastathā || 106 ||
[Analyze grammar]

kānakīrdivyamālāśca śṛṃgārābhūṣaṇāni ca |
asaṃkhyāni dadū rudrāḥ śaṃkaraśchatrikāṃ dadau || 107 ||
[Analyze grammar]

siṃhāsanaṃ dadau devī kuberaḥ koṭikānakam |
dravyaṃ dadau tadā lakṣmyai lokapālā dhanaṃ daduḥ || 108 ||
[Analyze grammar]

svargīyāśca talavāsāḥ śeṣādyāśca maṇīn daduḥ |
bhūtapretagaṇāḥ sarve'mbarabhūṣāstadā daduḥ || 109 ||
[Analyze grammar]

narā nāryo lokarītyā devarītyā yathāyatham |
kanyābhyaśca svāmine'pi dadurdānāni bhūriśaḥ || 110 ||
[Analyze grammar]

parabrahma svayaṃ yo'sti sarvaṃ yasyā'sti rūpavat |
tenā'dya svīkṛtaṃ dānaṃ maṇḍape na mamau hi tat || 111 ||
[Analyze grammar]

evaṃ dānottaraṃ kanyāpitaraśca tadā kare |
jalamādāya vai procurgotranāmādi vai tadā || 112 ||
[Analyze grammar]

parabrahmapragotrāya bālakṛṣṇāya śārṅgiṇe |
kṛṣṇā'kṣaranarāyaṇapravarāya mahātmane || 113 ||
[Analyze grammar]

sāmavedipraviprāya patnīvratīyaśākhine |
śrīmadgopālabālāya vahneḥ sākṣye svayaṃ śivaḥ || 114 ||
[Analyze grammar]

śrīkṛṣṇagotrakaścā'haṃ sadāśivapraśākhakaḥ |
rudrakālayamākhyatripravaraḥ ṛkpravedavān || 115 ||
[Analyze grammar]

dattavān mama kanyāṃ śrīṃ lakṣmīṃ lakṣmīsvarūpiṇīm |
tena dānena bhagavān prīyatāṃ puruṣottamaḥ || 116 ||
[Analyze grammar]

ityuktvā ca jalaṃ bhūmau mumoca punareva ca |
gṛhītavānahaṃ cetyuvāca tatra hariḥ punaḥ || 117 ||
[Analyze grammar]

evaṃ sarve janakāśca tathocurmumucurjalam |
tataḥ purohitau vastradivyagranthiṃ babandhatuḥ || 118 ||
[Analyze grammar]

vahneḥ pradakṣiṇaṃ caturvāraṃ vai prabhukanyayoḥ |
kārayāmāsatustatra mālikāgalayorgurū || 119 ||
[Analyze grammar]

vahniṃ natvā yugalāni niṣeduḥ svāsaneṣu vai |
vahnau tatra śubhe gārhapatye ca havanaṃ vyadhuḥ || 120 ||
[Analyze grammar]

ghṛtena ca tilaiścāpi śarkarayā ca satphalaiḥ |
vrīhibhirhavyadravyaiśca vividhairhavanaṃ vyadhuḥ || 121 ||
[Analyze grammar]

tataḥ prāsādikaṃ parasparaṃ ca madhuparkakam |
kṛṣṇakānterjagṛhatuḥ kavalaṃ ca mukhārpitam || 122 ||
[Analyze grammar]

parasparaṃ tato hastāñjaliṃ spṛṣṭvā ca nematuḥ |
prakoṣṭhasvedabhāvo'bhūd śriyāstatra tadā drutam || 123 ||
[Analyze grammar]

romṇāṃ pulakabhāvaśca kṛṣṇasyāpi tadā'bhavat |
sarvāḥ kanyā kaṇṭhamālāyutāḥ vahnipradakṣiṇam || 124 ||
[Analyze grammar]

cakruśca jagṛhurmukhakavalaṃ harayo'pi ca |
havanādi tathaiva tāḥ samakālaṃ vyadhuśca te || 125 ||
[Analyze grammar]

rādhike rādhikā lakṣmīḥ śrīḥ ramā māṇikī tathā |
padmāvatīti ṣaṭsatyaḥ kanyakāśca pradakṣiṇam || 126 ||
[Analyze grammar]

sahaiva vahneścakrustā kṛṣṇena saha maṇḍape |
hemantena pradatte'tra ramā padmāvatī hyubhe || 127 ||
[Analyze grammar]

nārāyaṇena saṃdattāścānyāśca haraye'pi tāḥ |
sahaiva vahneścakrustāḥ svāminā'gnipradakṣiṇām || 128 ||
[Analyze grammar]

anyāḥ samastāḥ kāntāśca cakrurvahnipradakṣiṇām |
kāntena sākaṃ mumudurvidhiṃ vīkṣyātimodadam || 129 ||
[Analyze grammar]

catvāriṃśaccādhiśataṃ kanyakā dhāmavāsikāḥ |
saha pradakṣiṇāścakruḥ kavalaṃ haraye daduḥ || 130 ||
[Analyze grammar]

tathā sarvā brahmakanyāśceśakanyāstathā'parāḥ |
rājakanyā lokakanyāḥ prakīrṇakāḥ pradakṣiṇāḥ || 131 ||
[Analyze grammar]

pracakrire ca kavalaṃ mitho dadurvaraṃ nijām |
varasya ca vadhūṭīnāṃ kavalagrāsatastvanu || 132 ||
[Analyze grammar]

aṃgulīyakaramaṇaṃ raṃgapātrajale'bhavat |
tatra rādhe kṛṣṇapatnīrlagnitāḥ śṛṇu mat tviha || 133 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne śiveśvarakṛtaṃ kṛṣṇapūjanaṃ pārvatīdevīkṛtaṃ gṛhopakaraṇottāraṇe kṛṣṇasya maṇḍapāsane niṣīdanaṃ kanyāyāḥ kanyakānāṃ |
cāgamaḥ kṛṣṇapūjā devapūjā kāmaphalabandhanaṃ kanyādānam hastagrahe dānāni koṭyarbudābjakanyākṛte kṛṣṇasya tāvadrūpadhāritvaṃ sarvakanyākaragrahaḥ sarvakaṇṭhamālādhṛtiḥ sarvavahnipradakṣiṇam gotrādividhinā'rpaṇaṃ cetyādinirūpaṇanāmā trinavatyadhikadviśatatamo'dhyāyaḥ || 293 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 293

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: