Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 292 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
koṭibhirmunibhiḥ sākaṃ rādhike śrībṛhaspatiḥ |
saṃsthito'bhūdakṣatādipūjāpātrairhareḥ puraḥ || 1 ||
[Analyze grammar]

maṇḍapākhyaṃ puraṃ ramyaṃ pañcāśadyojanātmakam |
abhivyāpyeśvararājadarśanārthaṃ sthitāḥ prajāḥ || 2 ||
[Analyze grammar]

śrīkṛṣṇaḥ śrīhariṃ tatra praṇanāma svayaṃ tvaham |
brāhmaṇāḥ saṃpraṇemuśca vedamantrān jagustadā || 3 ||
[Analyze grammar]

yavāṃkurān daduścāpi bālakṛṣṇakare tadā |
puṣpagucchaṃ dadau kṛṣṇaḥ kare gale ca mālikām || 4 ||
[Analyze grammar]

bṛhaspatiḥ puṣpahāraṃ kādambakaṃ dadau gale |
sākṣatakuṃkumacandraṃ bhāle gurustathā'karot || 5 ||
[Analyze grammar]

lājābhirvardhayāmāsurnāryaḥ kanyāprapakṣikāḥ |
jalapānaṃ dadau tatreśvarāya ca bṛhaspatiḥ || 6 ||
[Analyze grammar]

puraṃ praveśayāmāsa bālakṛṣṇasya vāhinīm |
sarvāṃ divyasvarūpāṃ ca dadṛśuḥ sarvathā prajāḥ || 7 ||
[Analyze grammar]

devakanyā nāgakanyā rājakanyāśca yoṣitaḥ |
munikanyāśceśakanyāḥ prapaśyantīśvaraṃ harim || 8 ||
[Analyze grammar]

paśyanti yoṣitaḥ sarvā nimeṣarahitena vai |
śivasvāmī prapūjārthaṃ gopurāgre samāyayau || 9 ||
[Analyze grammar]

prapūjya kuśalaṃ pṛṣṭvā prasannaṃ pracakāra ha |
vasuṃ ca pitaraṃ cāpi tathā'nyānmahīmānakān || 10 ||
[Analyze grammar]

mahīmānastriyo nemuḥ prapaśya parameśvaram |
prasannavadanaṃ kāntaṃ manoharaṃ surūpiṇam || 11 ||
[Analyze grammar]

sarvaśobhānvitaṃ pūjya sarveṣṭaṃ hṛdayaṃgamam |
ratnendrasāraśobhāḍhyabhūvimānasthitaṃ prabhum || 12 ||
[Analyze grammar]

sarveṣāṃ paramātmānaṃ bhaktānugrahagocaram |
navīnacāndradhavalaṃ śobhitaṃ hārarājibhiḥ || 13 ||
[Analyze grammar]

candanokṣitasarvāṃgaṃ bahumālāvibhūṣitam |
ratnakeyūravalayaratnamālābhirujjvalam || 14 ||
[Analyze grammar]

ratnakuṇḍalabhūṣābhirgaṇḍasthalīvirājitam |
ratnendrasāranirmāṇakvaṇanmaṃjirarañjitam || 15 ||
[Analyze grammar]

sasmitaṃ gucchahastaṃ ca paśyantaṃ ratnadarpaṇam |
muktaiḥ saṃsevitaṃ śvetacāmaraiśchatrakena ca || 16 ||
[Analyze grammar]

pārśve svataḥprakāśena mukhyeśvareṇa rājitam |
navayauvanasampannaṃ śaratkamalalocanam || 17 ||
[Analyze grammar]

śaratpūrṇendutulyāsyaṃ sarvānugrahakārakam |
koṭikandarpasaundaryaṃ cākṣarātītamacyutam || 18 ||
[Analyze grammar]

tīrthapūtaṃ kīrtipūtaṃ sureśvarādivanditam |
paramāhlādakaṃ deveśvaraṃ saundaryaśevadhim || 19 ||
[Analyze grammar]

dūrvayā paṭṭasūtraṃ ca kadalyāḥ sphuṭamañjarīm |
dadhānaṃ ca pracūḍāyāṃ mālamālyābhimālikām || 20 ||
[Analyze grammar]

puṣpaṃ nārīpradattaṃ ca sugandhigucchamuttamam |
etādṛśaṃ hariṃ dṛṣṭvā mūrcchāmāpuḥ striyastadā || 21 ||
[Analyze grammar]

lakṣmyāstu jīvanaṃ dhanyaṃ ślāghyamityūcurīpsitam |
himajā śrīḥ dadarśāpi tārakaṃ taṃ punaḥ punaḥ || 22 ||
[Analyze grammar]

śiveśvaraḥ viprayuktaḥ sāmātyaḥ sapurohitaḥ |
samāgatya nanāmā'pi devadevaṃ hariṃ prabhum || 23 ||
[Analyze grammar]

vasvagre maṇḍape dīrghe kārayāmāsa nartanam |
nartakānāṃ cātiramyaṃ gāndharvāṇāṃ ca gāyanam || 24 ||
[Analyze grammar]

gāyikānāṃ gītikāśca nartakīnāṃ ca nṛtyakam |
vādyānāṃ śabdabhedāṃśca kārayāmāsa vai puraḥ || 25 ||
[Analyze grammar]

āsphoṭānāṃ sphoṭanāni vidyutkhelanakāni ca |
yantrāṇāṃ sphoṭananādān dundubhīnāṃ sugarjanāḥ || 26 ||
[Analyze grammar]

kārayāmāsa vāhinyāścāgre tvagre śivastadā |
vardhayāmāsurevā'pi prajāḥ śrībālakṛṣṇakam || 27 ||
[Analyze grammar]

evaṃ tadā puṇyayātrā viśrāntigṛhamāyayau |
kṛṣṇo vimānakāt samuttīrya gopuramāsthitaḥ || 28 ||
[Analyze grammar]

pārvatyā vardhito duḥkhahāñjalibhiḥ punaḥ punaḥ |
tīrthajalena caraṇau prakṣālitau harestu vai || 29 ||
[Analyze grammar]

candanākṣatapuṣpādyaiḥ pūjito maṃgaladravaiḥ |
yavāṃkuraiśca dūrvābhiḥ pūjitaśca sugandhikaiḥ || 30 ||
[Analyze grammar]

lājābhiśca tathā nīrājanaiḥ sampūjitastadā |
vipraiśca guruṇā cāśīrvākyaiḥ saṃvardhitastadā || 31 ||
[Analyze grammar]

prokṣitaśca tataḥ pārśve viśrāntimandire kṣaṇam |
svarṇasihāsane nītvā sarvaśāntiprade śubhe || 32 ||
[Analyze grammar]

hariṃ niṣādayāmāsa tathā sarvāgryapūjyakān |
pitarau śivadeveśca pupūja svāgatena ha || 33 ||
[Analyze grammar]

bhojanaṃ madhuparkākhyaṃ jalapānena saṃyutam |
dadau tadā śivasvāmī śāntyarthaṃ vyāvahārikam || 34 ||
[Analyze grammar]

tadā kanyāḥ koṭiśo'pi naijaṃ śṛṃgāramādadhuḥ |
yogayogyā'mbarabhūṣā dhārayāmāsurutsukāḥ || 35 ||
[Analyze grammar]

gandhasugandhadehāśca raṃgarāgayutāstathā |
bindubindvīyutāścāpi sajjāstadā'bhavan sthitāḥ || 36 ||
[Analyze grammar]

pratīkṣante yadā lakṣmyāḥ dānaṃ harirgrahīṣyati |
tadā'smākaṃ karān kṛṣṇanārāyaṇo grahīṣyati || 37 ||
[Analyze grammar]

iti lakṣmyāśca śṛṃgāraṃ sakhyastadā vyadhuḥ śubham |
nakhān vai rañjayāmāsuḥ sthalapadmanibhān śubhān || 38 ||
[Analyze grammar]

alaktakena karayoḥ pādayośca talānyapi |
oṣṭhau raktena raṃgeṇa rañjayāmāsureva ca || 39 ||
[Analyze grammar]

kuṃkumakardamenāpi kapolau dvau ca karṇakau |
locane kajjalenā'pi tvañjayāmāsureva ha || 40 ||
[Analyze grammar]

lalāṭaṃ kaisareṇā'pi candanena suśobhitam |
dehaṃ ca candanenāpi cakruḥ sugandhisaṃbhṛtam || 41 ||
[Analyze grammar]

gandhasāraistathā dehaṃ sugandhāḍhyaṃ vyadhuśca tāḥ |
keśān prasādhayāmāsustailasāreṇa gandhinā || 42 ||
[Analyze grammar]

kabarīṃ ca pracakrustāḥ śobhanāmujjvalāṃ śubhām |
dhammilaṃ bandhayāmāsuḥ sthalapadmasraganvitam || 43 ||
[Analyze grammar]

sukundakalikāhārayuktaṃ ca paritastathā |
mālatīpuṣpasaṃyuktaṃ gumphitaṃ citratantubhiḥ || 44 ||
[Analyze grammar]

prānte ramyā'mbarakhaṇḍaṃ kauśeyaṃ citraśobhitam |
pārijātaprasūnānāṃ śekhareṇa virājitam || 45 ||
[Analyze grammar]

sauvarṇamaṇimālābhirgolāyitaṃ śubhāspadam |
candrakāntamaṇiṃ tatra nyadhuḥ prakāśahetave || 46 ||
[Analyze grammar]

sūryakāntaṃ brahmarandhrasthale nyadhuśca taijasam |
strīyogyaṃ sumukuṭaṃ tā nyadhuśca mastakopari || 47 ||
[Analyze grammar]

maṇihārakaratnāḍhyaṃ sauvarṇaṃ raṃgaraṃgitam |
śekharāstatra lambante maṇimauktikapuṣpajāḥ || 48 ||
[Analyze grammar]

tantikā svarṇapārāṇāṃ bahuratnādigumphitā |
bhāle tā dhārayāmāsuḥ kārayāmāsureva ca || 49 ||
[Analyze grammar]

madhye sucandrikābindvīṃ kāśmīreṇa draveṇa ha |
sā'kṣatāṃ ca tathā viśālake bhāle ca kaisarīḥ || 50 ||
[Analyze grammar]

rekhā vakrā vyadhuścordhvāḥ koṇavakrāḥ śubhāstadā |
madhye madhye catuṣkyāṃ ca bindvīścakruśca kauṃkumīḥ || 51 ||
[Analyze grammar]

cākacakyakaraṃ cūrṇaṃ manāg vikīritaṃ vyadhuḥ |
puṣpahārān nidadhuśca dānayogyān hi maṃgale || 52 ||
[Analyze grammar]

sauvarṇīṃ mauktikāḍhyāṃ ca natthikāṃ sumanoharām |
dhārayāmāsurevāpi svalpāṃ ca śreṣṭhavālikām || 53 ||
[Analyze grammar]

cibukaṃ harikāḍhyaṃ ca sauvarṇaṃ pradadustathā |
bindvīṃ gāle daduścāpi karṇayoḥ kuṇḍale daduḥ || 54 ||
[Analyze grammar]

īrike'pi ca sauvarṇe hīrakādisamanvite |
daduśca karṇayoḥ pañcasarike karṇaśṛṃkhale || 55 ||
[Analyze grammar]

sūkṣmahīrakasannaddhe phullike patrike daduḥ |
sauvarṇīṃ kaṇṭhahaṭhikāṃ maṇinaddhāṃ dadustadā || 56 ||
[Analyze grammar]

kauśeyīṃ kucabandhīṃ ca kauśeyakīṃ ca kaṃcukīm |
svarṇabuṭṭāliśobhāḍhyāṃ svarṇatārālisaṃbhṛtām || 57 ||
[Analyze grammar]

divyahīrakaratnādigumphitāṃ hīragranthitām |
keśā'calī nidadhuśca skandhayościpikānvitām || 558 ||
[Analyze grammar]

sauvarṇarūpyakajanyāṃ śalākāṃ bandhikāṃ daduḥ |
orṇīṃ sauvarṇatārāḍhyāṃ kārpaṭiko dadustathā || 59 ||
[Analyze grammar]

rañjitāṃ raktaśobhāḍhyāṃ kucayoḥ kuṃkumaṃ daduḥ |
śāṭīṃ svarṇamayīṃ ramyāṃ sūkṣmahīrakasaṃbhṛtām || 60 ||
[Analyze grammar]

sūkṣmatāramayīṃ mṛdvīṃ dhārayāmāsurutsukāḥ |
kaṃsadorakabandhādyairbandhayāmāsurambaram || 61 ||
[Analyze grammar]

cippiṭaiḥ sūkṣmarūpābhiḥ śalākābhistathā''ntaram |
bhujāntare tathā vakṣo'ntare kaṭyantare'mbaram || 62 ||
[Analyze grammar]

bandhayāmāsurevā'pi daduścāntaraghargharīm |
mahatīṃ ghargharīṃ cāpi sauvarṇatāragumphitām || 63 ||
[Analyze grammar]

harikaiḥ svalpakā''darśairmaṇibhiḥ khacitāṃ śubhām |
raktavarṇāṃ citrayuktāṃ prāntapiśaṃginīṃ tathā || 64 ||
[Analyze grammar]

kaṭyāṃ kaisarapaṭṭyāḍhyāṃ saṃhitahīranāḍikām |
pādayośca daduḥ pattrāṇike makhamalātmike || 65 ||
[Analyze grammar]

komale sthalapadmābhe sauvarṇaratnagumphite |
aṃgulīyakamevā'pi pratyaṃgulaṃ saśṛṃkhalam || 66 ||
[Analyze grammar]

paṃcāṃgulapraparyāptaṃ sauvarṇaṃ ca dadustadā |
pañcajayoścordhvabhāge sauvarṇīṃ kacchapīṃ daduḥ || 67 ||
[Analyze grammar]

ūrmikā api nidadhurhīrakādisamanvitāḥ |
padmakaṃ hastake cāpi nupūre patprakoṣṭhayoḥ || 68 ||
[Analyze grammar]

sauvarṇe siṃhaśobhāḍhye kiṃkiṇījālanādite |
kāmbike ca tathā kaṭakike māṇikyasaṃyute || 69 ||
[Analyze grammar]

mañjīrake ca sauvarṇe daduḥ prakoṣṭhayoḥ śriyāḥ |
raśanāṃ cāpi sauvarṇīṃ kaṭyāṃ daduḥ samauktikīm || 70 ||
[Analyze grammar]

kaṭake hīrakanaddhe vyaṃgiḍikāḥ suvarṇajāḥ |
ratnahīrakasannaddhāḥ śṛṃgale tu prakoṣṭhayoḥ || 71 ||
[Analyze grammar]

padmakāḍhye kaṃkaṇe ca valayāni dadustathā |
bhujabandhau kānakau ca maṃgale dalake daduḥ || 72 ||
[Analyze grammar]

sauvarṇe śubhakaṭake daduśca śṛṃkhale'pi ca |
svastikaṃ kānakaṃ cāpi candrakaṃ bhujayordaduḥ || 73 ||
[Analyze grammar]

kaṇṭhe hemamayān hārān ratnahīrakaśobhitān |
mudgamālāṃ yavamālāṃ jambūmālāṃ dadustathā || 74 ||
[Analyze grammar]

plakṣapatraṃ kānakaṃ ca kaṇṭhīṃ mauktikamālikām |
saptaśṛṃkhalikāhāraṃ sūkṣmapatrīṃ śubhāṃ nyadhuḥ || 75 ||
[Analyze grammar]

catuṣkikādalīṃ mālāṃ badrīmālāṃ ca māṣikām |
hīrakaiḥ saṃbhṛtāṃ śreṣṭhāṃ koṭimūlyāṃ ca taijasīm || 76 ||
[Analyze grammar]

sarvaśobhākarīṃ netracaurīṃ paṭṭikakañcukīm |
dhārayāmāsurevā'pi naktakaṃ karayordaduḥ || 77 ||
[Analyze grammar]

iti śṛṃgāritā kanyā lakṣmīrlakṣmīsakhījanaiḥ |
sarvāḥ kanyāḥ koṭiśo'pi śṛṃgāritāstadā'bhavan || 78 ||
[Analyze grammar]

udvahiṣyati naḥ kṛṣṇo suyoge kṛṣṇayoriti |
atha vādyānyavādyanta sarvāṇi vasuyātriṇām || 79 ||
[Analyze grammar]

āpte śubhe kṣaṇe śreṣṭhe nakṣatre maṃgalāvahe |
sarvasaubhāgyade yoge māhendre sampadāṃ prade || 80 ||
[Analyze grammar]

mahānandaprade śreṣṭhodaye siddhisamanvite |
lagneśānvitasaṃllagne prodvāhocitaśobhane || 81 ||
[Analyze grammar]

sadgrahāṇāṃ dṛṣṭiśuddhe cā'satāṃ dṛṣṭivarjite |
candratārāśuddhiyukte vedhadoṣādivarjite || 82 ||
[Analyze grammar]

śalākādikahīne ca sadā sukhaprade kṣaṇe |
dampatyoḥ sukhayogye ca samaye bālakṛṣṇakaḥ || 83 ||
[Analyze grammar]

āyayau śivadevasya kailāsamāḍapā'ṅgaṇam |
bṛhaspatinā vipraiścarṣibhirniśyarthito hariḥ || 84 ||
[Analyze grammar]

lomaśādyaiśca sahito jñātibhirbāndhavaiḥ saha |
pitrā mātrā nṛpaiḥ sārdhaṃ sambandhibhiḥ suhṛjjanaiḥ || 85 ||
[Analyze grammar]

suraiśca pitṛbhiḥ sārdhaṃ sādhubhiryatibhiḥ saha |
pārṣadaiśceśvarairmuktairbhaṭṭaiścāpi purohitaiḥ || 86 ||
[Analyze grammar]

sṛṣṭipālaiḥ samastaiśca vedīmaṇḍapamāyayau |
raṃbhāstambhasahasraiśca svarṇapaṭṭavibhūṣitaiḥ || 87 ||
[Analyze grammar]

campakā'śokacūtānāṃ candanānāṃ ca toraṇaiḥ |
sarvarūpāḍhyapuṣpāṇāṃ mālābhiḥ supariṣkṛtam || 88 ||
[Analyze grammar]

maṃgalasvarṇakalaśaiḥ phalapallavaśobhitaiḥ |
kastūrikā'kṣatairlājādūrvākuṃkumapūjitaiḥ || 89 ||
[Analyze grammar]

puṣpaiḥ parṇaiścandanaiśca ratnairvastraiḥ samanvitaiḥ |
parito bhrājamānaiśca maṇḍitaṃ sumanoharam || 90 ||
[Analyze grammar]

śaṃbhorvai pakṣagaiḥ sarvairmahīmānaiśca veṣṭitam |
pārṣadaiścā'vatāraiśca saṃkarṣaṇapurogamaiḥ || 91 ||
[Analyze grammar]

īśvarairdaivatābhiścarṣibhirnṛpairdigīśvaraiḥ |
kailāsavāsibhiścāpi sṛṣṭitrayanivāsibhiḥ || 92 ||
[Analyze grammar]

purohitairbrāhmaṇaiśca yatibhiścā'vadhūtakaiḥ |
gaṇaiśca yoginībhiśca kanyāpitṛbhirityapi || 93 ||
[Analyze grammar]

ratnendrasāranirmāṇavedīyuktaṃ śubhāspadam |
raṃgaiścāndanacūrṇaiśca kastūrīkuṃkumādibhiḥ || 94 ||
[Analyze grammar]

sugandhisārakaiścāpi sugandhitaṃ suraṃgitam |
nānāmaṇiprabhāvyāptaṃ dhūpasugandhavāsitam || 95 ||
[Analyze grammar]

citraśobhānvitaṃ ramyaṃ gāndharvīgītikāyutam |
saṃgītanāditaṃ vidyādharīnṛtyasuśobhitam || 96 ||
[Analyze grammar]

parito yuvatībhiśca vīkṣitaṃ maṃgalāyanam |
māṃgalikaṃ ghaṭaṃ dhṛtvā guruṇā ca purodhasā || 97 ||
[Analyze grammar]

śobhitaṃ kalpavallyādirājitaṃ dānamaṇḍapam |
kuśahastena bhūpena dānārthaṃ copatiṣṭhatā || 98 ||
[Analyze grammar]

dānavastusahitena śobhitaṃ yajñamaṇḍapam |
samantādūrdhvabhāgeṣu koṭyabjakanyakādibhiḥ || 99 ||
[Analyze grammar]

prodvāhyābhirbhūṣitābhiḥ pitrādikayutādibhiḥ |
kṛtādhivāsaṃ ramyaṃ taṃ maṇḍapaṃ bālakṛṣṇakaḥ || 100 ||
[Analyze grammar]

mukhyadvāraṃ tvājagāma pūjito vardhito dvijaiḥ |
śiveśvarastatra cāgre pūjanārthaṃ samāyayau || 101 ||
[Analyze grammar]

bālakṛṣṇo hi bhagavān samayaṃ prāpya satvaram |
sarvā ājñāpayāmāsa kāntā yāḥ svasya tāstadā || 102 ||
[Analyze grammar]

mayā'rpitāni vastrāṇi bhūṣāḥ śṛṃgārakāṇi ca |
sarvāṇyudvāhayogyāni dhṛtvā''yāntu sumaṇḍape || 103 ||
[Analyze grammar]

udvāho bhavatīnāṃ vai kāryo mayā śriyā saha |
śrutvā sarvāḥ sajjībhūyā''yayurvṛdhyā'pi maṇḍape || 104 ||
[Analyze grammar]

svasvapitrādisahitā dānārthaṃ samupasthitāḥ |
śivasvāmikṛte naijakanyārthaṃ tu vidhau tadā || 105 ||
[Analyze grammar]

sarvāsāṃ vidhirevāsmin vidhau tatrā'pyavartata |
śṛṇvāścaryaṃ rādhike koṭyarbudābjādhiyoṣitām || 106 ||
[Analyze grammar]

kṛte kṛṣṇo yaccamatkārādi tatra vyadarśayat |
śiveśvaraḥ karmakāṇḍaṃ prāvartayaddhi sarvataḥ || 107 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne bālakṛṣṇasya gopure pūjanaṃ darśanaṃ tadagre nartanaṃ cāsphoṭanaṃ viśrāntimandire viśramaṇaṃ madhuparkadānaṃ sarvakanyakānāṃ |
lakṣmyāśca śṛṃgāraḥ devasya tudānamaṇḍapamukhyadvāraṃ pratyāgamanamityādinirūpaṇanāmā dvānavatyadhikadviśatatamo'dhyāyaḥ || 292 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 292

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: