Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 291 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
rādhike kṛṣṇavāhinyāṃ hariṃ dṛṣṭvā tu koṭiśaḥ |
strīgaṇāḥ mumuhuścāti yuvānaṃ parameśvaram || 1 ||
[Analyze grammar]

koṭitejobhirāpūrṇaṃ koṭilāvaṇyaśobhanam |
koṭyānandabharaṃ puṣṭaṃ koṭibhūṣaṇabhūṣitam || 2 ||
[Analyze grammar]

koṭisadguṇavāsaṃ ca koṭikāmabhṛtaṃ prabhum |
vīkṣya vīkṣya navā nāryastallīnāḥ sthiradṛṣṭayaḥ || 3 ||
[Analyze grammar]

yāvatyaḥ kanyakāścāpi saṃbabhūvuḥ samādhigāḥ |
api narāśca lokāśceśvarāśca līnatāṃ gatāḥ || 4 ||
[Analyze grammar]

devāḥ sarve'pi mumuhuryoṣitāṃ tatra kā kathā |
sādhavo yoginaścāpi muktāśca pārṣadā api || 5 ||
[Analyze grammar]

mumuhuryatayaścāpi muktānīnāṃ tu kā kathā |
mahāmāyā pradhānaṃ ca prakṛtirdhāmayoṣitaḥ || 6 ||
[Analyze grammar]

mohinyaścāpi mumuhurlaukikīnāṃ tu kā kathā |
ājanābhyo yuvatyaśca kṛṭumbasahitā yayuḥ || 7 ||
[Analyze grammar]

darśanārthaṃ sotsukā vai provāhaḥ kṛṣṇayoriti |
tā api mumuhustatra pareśe paramātmani || 8 ||
[Analyze grammar]

rājāno rājakanyāśca daśasāhasrasaṃkhyakāḥ |
kṛṣṇayānyāgatāścāpi niścikyustaṃ nijeśvaram || 9 ||
[Analyze grammar]

prajākanyāstathā tatra daśasāhasrasaṃkhyakāḥ |
niścikyuḥ śrībālakṛṣṇaṃ ceśaṃ naijaṃ vimohitāḥ || 10 ||
[Analyze grammar]

tatparāśca samāsan vai kaṇṭhamālāḥ pragṛhya ca |
vahnisākṣye bhaviṣyāmo dāsyaḥ kṛṣṇasya cārpitāḥ || 11 ||
[Analyze grammar]

ityevaṃ koṭyarbudā vai kanyakāstatparāstadā |
sarvasajjīkṛtā''veṣāḥ pratīkṣante tu maṃgalam || 12 ||
[Analyze grammar]

vidyādharyaḥ koṭiśaśca mumuhurvīkṣya mādhavam |
apsarasaḥ koṭiśaśca mumuhurvīkṣya keśavam || 13 ||
[Analyze grammar]

gāndharvyaśca koṭiśo'pi mumuhurvīkṣya cācyutam |
kinnaryaśca koṭiśo'pi samuhurvīkṣya kāmadam || 14 ||
[Analyze grammar]

nartakyaḥ koṭiśaścāpi mumuhurvīkṣya māyinam |
śilpinyo mumuhuścāpi vādinyo mumuhustathā || 15 ||
[Analyze grammar]

puṣpiṇyo mumuhuścāpi yatinyaḥ koṭiśastathā |
sādhvyaśca mumuhuścāpi sanyāsinyaśca koṭiśaḥ || 16 ||
[Analyze grammar]

mumuhurbrahmacāriṇyo viprāṇyo mumuhustathā |
bālakṛṣṇaṃ vīkṣya rādhe mumoha sakalaṃ jagat || 17 ||
[Analyze grammar]

kāściddhariṃ pravīkṣyaiva tvākṛṣṭāḥ keśavaṃ prati |
kaścit tatkalagiṃ vīkṣya sauvarṇatāntavī sthirām || 18 ||
[Analyze grammar]

piśaṃgīṃ kiraṇairvyāptāṃ sthirāstatraiva cā'bhavan |
lakṣmyāśrayaṃ ca mukuṭaṃ sauvarṇaṃ koṭihīrakam || 19 ||
[Analyze grammar]

naikaratnamaṇivyāptaṃ sūryavadbhāsvaraṃ śubham |
vīkṣya kāścittatra lagnāḥ sthirā magnāstathā'bhavan || 20 ||
[Analyze grammar]

kaścinmukuṭasaṃsthāṃśca ratnahārān sumasrajaḥ |
puṣpapaṃktīśca kalikāḥ śekharān puṣparājikāḥ || 21 ||
[Analyze grammar]

pradānasūcakān vīkṣya mumuhustatra ca sthirāḥ |
kāścitkeśān mañjulāṃśca cākacikyaprabhānvitān || 22 ||
[Analyze grammar]

kṛṣṇān vakrān bhaṅgikāḍhyān sūkṣmān netraharānśubhān |
sugandhitailapānāṃścā''karṇāgrakṛtatoraṇān || 23 ||
[Analyze grammar]

paścabhāge chādakāṃśca vīkṣya prakīrṇakasthitān |
dantikābhiḥ saṃskṛtāṃśca samīkṛtān samāntakān || 24 ||
[Analyze grammar]

prāntapiśaṃgakān vīkṣya mumuhustatra susthirāḥ |
kāścittejaḥparidhiṃ ca vīkṣya mahāntamujjvalam || 25 ||
[Analyze grammar]

antaḥparidhisāhasraṃ koṭikiraṇabhābhṛtam |
bahuraṃgaṃ miṣṭakṛṣṭicamatkārabhṛtaṃ śubham || 26 ||
[Analyze grammar]

divyaṃ vīkṣya ca tatraiva mumuhuścā'bhavan sthirāḥ |
kāścidbhālaṃ pravīkṣyaiva viśālaṃ tvardhacandravat || 27 ||
[Analyze grammar]

ujjvalaṃ tvekarekhāḍhyaṃ prāntayoścandrabhābhṛtam |
madhye sūryasamaṃ bhāsvat projjvalaṃ connataṃ matam || 28 ||
[Analyze grammar]

puṣṭaṃ ramyaṃ manohāri vīkṣya mugdhāḥ sthirāstadā |
kāściccandraṃ kauṃkumaṃ ca madhye sthitaṃ suśobhanam || 29 ||
[Analyze grammar]

vālasūryasamaṃ vīkṣya mugdhāḥ striyo'bhavan sthirāḥ |
kāścid vīkṣya sutilakaṃ cordhvapuṇḍraṃ hi kānakam || 30 ||
[Analyze grammar]

svarṇavarṇaṃ cāndanaṃ ca kauṃkumaṃ miśritaṃ tanu |
tatraiva mugdhā abhavan sthirānandabharāstadā || 31 ||
[Analyze grammar]

kāścittu prāntayorvīkṣya patrike cāndanīkṛte |
madhye kuṃkumasūkṣmālpabindvībāhulyaśobhite || 32 ||
[Analyze grammar]

tāsveva mumuhurnāryaḥ patryāṃ bindvīṣu ca sthirāḥ |
kāścid bhrūyugale ramye kāmakammānikātmake || 33 ||
[Analyze grammar]

sūkṣmanīlā'ticañcatsadromāvalivirājite |
prāntatanusūkṣmakāgre mugdhāstatrā'bhavan sthirāḥ || 34 ||
[Analyze grammar]

kāścid bhruvormadhyayoge śvetatejovirājite |
cāndrapiṇḍasamaśobhe mumuhustatra ca sthirāḥ || 35 ||
[Analyze grammar]

kāścid bhrūnimnabhāge ca nāsāmūle manohare |
cakṣuṣormadhyake dyotamāne mumuhuḥ susthirā || 36 ||
[Analyze grammar]

kāścittilasumābhāṃ ca nāsikāṃ vīkṣya bhābhṛtām |
namaṇīṃ ramaṇīṃ nimnāṃ tatra mugdhāstathā sthirāḥ || 37 ||
[Analyze grammar]

kāścid golakapolau ca raṃgaśobhau surañjitau |
madhyonnatau sugolau ca cumbanārhau saratnakau || 38 ||
[Analyze grammar]

hāsyabhṛtau connatau ca sūryacandrābhakāntikau |
prapuṣṭau madavāhau ca vīkṣya mugdhāstathā sthirāḥ || 39 ||
[Analyze grammar]

kāścinnetre cākarṇāntāyate madanavāsite |
tīkṣṇakoṇe premavāhe ceṅgitasūcake bhare || 40 ||
[Analyze grammar]

raktarekhe kajjalāḍhye śvetagole ca cañcale |
kṛṣṇakanīnike ramye bhāvajñe bhāvabodhake || 41 ||
[Analyze grammar]

caikāntabodhake cāntaśceṣṭāpramāṇapūrite |
ākarṣake mohabhṛte meṣonmeṣavirājite || 42 ||
[Analyze grammar]

sūkṣmaromāvalirājadrakṣikāchajjikāyute |
jagatāṃ sarvasṛṣṭīnāṃ pratibimbāśraye śubhe || 43 ||
[Analyze grammar]

sāgarau premasaritāṃ nidhāne sarvatejasām |
sarvapramāṇasaṃsthāne mumuhustatra ca sthirāḥ || 44 ||
[Analyze grammar]

kāścicca karṇayoḥ śaṣkulikāsaṃsthānayostadā |
svarṇakuṇḍalasauvarṇaphullikāsvarṇacippibhiḥ || 45 ||
[Analyze grammar]

svarṇaśṛṃkhalikābhiśca ratnanaddhasthalaistathā |
yuktayoścandrabhayośca mumuhustatra ca sthirāḥ || 46 ||
[Analyze grammar]

kāścittu buṭṭikāṃ vīkṣya svarṇasthalavirājitām |
tatraiva mohamāpannāḥ sthirāstatrā'bhavan striyaḥ || 47 ||
[Analyze grammar]

kāścid vīkṣyordhvakauṣṭhasya pṛṣṭhaṃ sauvarṇakojjvalam |
sūkṣmātisūkṣmaromāliṃ kāmasambodhakāriṇīm || 48 ||
[Analyze grammar]

śmaśrulekhāṃ piṃgavarṇāṃ mumuhustatra susthirāḥ |
kāścidoṣṭhaṃ samasaṃsthānakaṃ dīrghaṃ yathocitam || 49 ||
[Analyze grammar]

raktabhṛtaṃ pakvabimbaphalābhaṃ rasasaṃbhṛtam |
cumbanārhaṃ cośyarasaṃ madhye dhanuṣyamadhyavat || 50 ||
[Analyze grammar]

prāntayordhanuṣaḥ prāntau yathā tathā sughaṭṭitam |
sarveṣāṃ dhanuṣāṃ rūpaṃ dadhatpremanidhānakam || 51 ||
[Analyze grammar]

īṣatkuñcatpremabhāvabodhakaṃ hāsyamandiram |
prasannatāśrayaṃ ramyaṃ tāmbūlarasarājitam || 52 ||
[Analyze grammar]

kvacit kvacicca dantaiśca kvacicca jihvayā tathā |
kvaciccā'dharakauṣṭhena vidhāpita sucumbanam || 53 ||
[Analyze grammar]

madhyabindau nimnabhāgaṃ nāsā daṇḍikayā kṛtam |
ūrdhvauṣṭhaṃ vīkṣya vai kāntā mumuhustatra ca sthirāḥ || 54 ||
[Analyze grammar]

sugandhasambhṛtaṃ śvāsaṃ cehamānaṃ striyo'parāḥ |
prasarantaṃ sarvadikṣu sugandhayantamīśvarān || 55 ||
[Analyze grammar]

mādayantaṃ śāntayantaṃ ghrātvā mugdhāstathā sthirāḥ |
adharauṣṭhaṃ raktavarṇaṃ tāmbūlarasavedinam || 56 ||
[Analyze grammar]

adharauṣṭhasakhāyaṃ taṃ vīkṣya mugdhāḥ striyaḥ sthirāḥ |
cibukaṃ svarṇacibukapiṃgabinduvirājitam || 57 ||
[Analyze grammar]

śobhanaṃ samasaṃsthānaṃ yogyanimnatvaśobhanam |
samanikāsahanusaṃśobhāvardhitasundaram || 58 ||
[Analyze grammar]

divyaṃ navanītakābhaṃ sthalapadmākṛti prabham |
vīkṣya nāryo mumuhuśca kṛtvā hṛdyabhavan sthirāḥ || 59 ||
[Analyze grammar]

kambukaṇṭhaṃ susvaraṃ ca hanvadhaḥ puṣṭapeśikāḥ |
galaṃ puṣṭaṃ yathāghaṭṭaṃ mumuhurvīkṣya ca sthirāḥ || 60 ||
[Analyze grammar]

siṃhaskandhau harervīkṣya puṣṭau balabhṛtau tathā |
vīkṣya kāścittu mumuhuḥ sthirāstatrā'bhavaṃstadā || 61 ||
[Analyze grammar]

kāścid vīkṣyonnataṃ puṣṭaṃ viśālaṃ vakṣa uttamam |
dugdhacampakabhāvyāptaṃ sarvabalāśrayaṃ śubham || 62 ||
[Analyze grammar]

naratvā''vedakaṃ śūramanaḥkṣobhakaraṃ kṣaṇam |
nāryabhivāñchitaṃ rādhāramā''śleṣavibhāvitam || 63 ||
[Analyze grammar]

svarṇarekhāyutaṃ romṇāṃ dakṣāvartasamanvitam |
śrīvātsalyabhṛtaṃ sūryacandrābhastanarājitam || 64 ||
[Analyze grammar]

āyataṃ cāpi vai dīrghaṃ dṛḍhabandhavibhāsitam |
kukṣikomalatāyuktaṃ pārśvamārdavasuspṛśam || 65 ||
[Analyze grammar]

pṛṣṭhavaṃśadṛḍhasthānaṃ bāhumūlātiśobhanam |
evaṃvidhaṃ harervakṣaḥsthalaṃ sukhasthalaṃ param || 66 ||
[Analyze grammar]

sampatsaukhyasamīhāḍhyaṃ vīkṣya vai sundarīgaṇāḥ |
mumuhuścāti tatraivā'bhavan magnāḥ sukhasthirāḥ || 67 ||
[Analyze grammar]

sauvarṇaṃ kaṇṭhalaṃ kaṇṭhe bhūṣaṇaṃ ratnaghaṭṭitam |
tathā sauvarṇapatrīṃ ca śṛṃkhalāṃ kānakīṃ tathā || 68 ||
[Analyze grammar]

plakṣapatrīṃ ca sauvarṇīṃ pañcasarīṃ ca kānakīm |
badarīmālikāṃ svarṇāṃ gokṣurāṇāṃ srajaṃ tathā || 69 ||
[Analyze grammar]

sauvarṇī sūkṣmapatrīṃ ca mālikāṃ mudgamālikām |
yavamālāṃ kānakīṃ ca kānakīṃ rājamāṣikām || 70 ||
[Analyze grammar]

kānakaṃ pūrttalāyaṃ ca tvaṣṭakoṇamaṇisrajam |
kaṇṭhikāṃ taulasīṃ svarṇasūkṣmamaṇiprakaṇṭhikām || 71 ||
[Analyze grammar]

mālikāṃ kānakīṃ cāpi pauṣpān hārān sugandhakān |
sauvarṇabuṭṭakauśeyakañcukopari saṃsthitān || 72 ||
[Analyze grammar]

dhṛtān hārān maṇiratnahīrakādivirājitān |
mauktikāṃśca dhṛtān hārān kaustubhān vīkṣya vai striyaḥ || 73 ||
[Analyze grammar]

candrakāntān sūryakāntān vahnikāntān maṇīn śubhān |
vīkṣya kaṇṭhe dhṛrtauṃstatra mumuhurvai surastriyaḥ || 74 ||
[Analyze grammar]

anyāḥ sarvāśca mumuduḥ kṣaṇaṃstatrā'bhavan sthirāḥ |
bhujau pṛṣṭhau ca kadalīgarbhābhau śobhanaujjvalau || 75 ||
[Analyze grammar]

pūrtadravyau kaṭakāḍhyau śṛṃkhalābhivirājitau |
siṃhānanabhujabandhābhūṣāvirājitau śubhau || 76 ||
[Analyze grammar]

vīkṣya nāryo hi mumuhuḥ sthirāstatrā'bhavan kṣaṇam |
prakoṣṭhau kāmaphalakau svarṇaśṛṃkhalikānvitau || 77 ||
[Analyze grammar]

maṇimauktikaratnāḍhyamāṃgalyabhūṣaṇānvitam |
puṣpaśṛṃgāraśobhāḍhyaṃ vīkṣya mugdhāḥ striyaḥ sthirāḥ || 78 ||
[Analyze grammar]

hastatale yāvakābhe nakhān raktabharāṃstathā |
hrasvacandranibhān vīkṣyāṅgulīścāṃgulikāsrajaḥ || 79 ||
[Analyze grammar]

yuktāstathā kānakāṅgulīyakairmaṇiratnajaiḥ |
ūrmikābhiḥ śobhitāśca mṛduraktāgrikāḥ striyaḥ || 80 ||
[Analyze grammar]

suparvāḍhyāḥ sukhasparśā vīkṣya mugdhāstathā sthirāḥ |
hastayoḥ pañcajau ramyau nīlabindvīsamanvitau || 81 ||
[Analyze grammar]

vīkṣya nāryo mumuhuśca sthirāstatra tadā'bhavan |
dakṣe hastatale vīkṣya mīnaṃ dhvajaṃ triśūlakam || 82 ||
[Analyze grammar]

dhanurbāṇaṃ svastikaṃ ca vajraṃ daṇḍaṃ ca cakrakam |
gadāṃ padmaṃ śaṃkhamasiṃ khaḍgaṃ sauvarṇaśobhitam || 83 ||
[Analyze grammar]

mumuhurvai striyaḥ sarvāḥ sthirāstatra tadā'bhavan |
khaḍgādhānaṃ bhinnamaṇinaddhaṃ carma tathāvidham || 84 ||
[Analyze grammar]

vīkṣyā'pi mumuhuḥ sarvāḥ kaṇṭhe maṃgalasūtrakam |
bhuje maṃgalatantuṃ ca vīkṣya mugdhāḥ surastriyaḥ || 85 ||
[Analyze grammar]

jihvāṃ raktāṃ svādayogyāṃ sarvasvādabhṛtāṃ striyaḥ |
viśālāṃ mohakāgrāṃ ca sthalapadmanibhā''bhikām || 86 ||
[Analyze grammar]

dantān hāsye kundadalīsamān dāḍimabījabhāna |
śvetakāntiyutān cañcatprabhān vīkṣya ca mohitāḥ || 87 ||
[Analyze grammar]

spṛhāṃ cakrurhi labdhyarthaṃ sthirāstatrā'bhavaṃstathā |
trivalyā sahitaṃ ramyamudaraṃ projjvalaṃ śubham || 88 ||
[Analyze grammar]

śītalaṃ nimnanābhyā ca madhyavallyāḍhyayā yutam |
vīkṣya tatra ca mumuhuḥ sthirāstatrā'bhavaṃstadā || 89 ||
[Analyze grammar]

ārdhabhedena ca dhṛtaṃ sauvarṇapaṭakaṃ gale |
skandhe lambatprāntabhāgaṃ vīkṣya mugdhāḥ sthirāstadā || 90 ||
[Analyze grammar]

kāścid dhyātvā tu jaghanaṃ guptaṃ cāpi kaṭidvayam |
śyāmalaṃ mumuhustatra kaṭyāṃ baddhe tathā'mbare || 91 ||
[Analyze grammar]

sauvarṇatārayukte ca bahumūlyakabuṭṭake |
suravāle rājayogye kauśeyavaranirmite || 92 ||
[Analyze grammar]

koṭiratnāśrite svarṇabuṭṭimauktikayojite |
phullaphummakikāyuktanāḍikā'bhipraveśite || 93 ||
[Analyze grammar]

dhṛte cāpādaramye ca mumuhuryuvatīstriyaḥ |
sarvakāmāśraye kāmye tvantaraṃge'khilāḥ striyaḥ || 94 ||
[Analyze grammar]

sarvamohāśraye mugdhā vividurnetarat kṣaṇam |
kammānikānibhe ramye pādaprakoṣṭhakāgrataḥ || 951 ||
[Analyze grammar]

pādayoḥ pañcajau bhāgau sūkṣmaromavirājitau |
mṛdupānahsusaṃyuktau svarṇaśobhālisaṃvṛtau || 96 ||
[Analyze grammar]

rañjitau saṃpravīkṣyaiva mugdhāḥ striyaḥ sthirāstathā |
sakthnoḥ sakthimūlamadhye'naṅge'timumuhuḥ striyaḥ || 97 ||
[Analyze grammar]

aṃgulikāḥ svarṇabhūṣormikā vīkṣya tathā striyaḥ |
kiṃkiṇikāyutau vīkṣya sauvarṇau pādabhūṣaṇau |
kaṭakau jhaṃjharīnālau troṭakau mumuhuḥ sthirāḥ || 98 ||
[Analyze grammar]

ājānulambahastau ca jaghane kariśuṇḍhavat |
karabhau karagau karikaravad vīkṣya yoṣitaḥ || 99 ||
[Analyze grammar]

mumuhustatra ca sthirā abhavan vai samādhigāḥ |
gajavimānage svarṇasihāsane mṛdusthale || 100 ||
[Analyze grammar]

āsīnaṃ rājarājeśarājarājaṃ varaṃ prabhum |
vīkṣya mugdhāḥ striyaḥ sarvā āyāntaṃ gopuraṃ prati || 101 ||
[Analyze grammar]

kuṃkumā'kṣatabindvāḍhyaṃ vīkṣya śrīparameśvaram |
cakrurvai darśanaṃ lokā jayaśabdān jagustathā || 102 ||
[Analyze grammar]

evaṃ vai rādhike prāptā mahāntaṃ gopuraṃ prati |
vādyanādeśca lokānāṃ manojñā yogayātrikā || 103 ||
[Analyze grammar]

bhāvajño bhagavāṃstatra yātrāyāṃ svāsane sthitaḥ |
darśanaṃ pradadau tatra vibhinnaṃ śṛṇu rādhike || 104 ||
[Analyze grammar]

puruṣottamarūpeṇa muktebhyo darśanaṃ dadau |
gopebhyaḥ kṛṣṇarūpeṇa gopībhyo darśanaṃ dadau || 105 ||
[Analyze grammar]

pārṣadebhyo darśanaṃ nārāyaṇātmatayā dadau |
īśvarebhyo vāsudevarūpeṇa darśanaṃ dadau || 106 ||
[Analyze grammar]

siddhasādhugaṇebhyaśca viṣṇurūpeṇa tad dadau |
maharṣibhyastadā brahmātmanā svaṃ darśanaṃ dadau || 107 ||
[Analyze grammar]

pitṛbhyaścāryamarūpātmanā svaṃ darśanaṃ dadau |
surebhyaḥ kṣīranāthātmanā'pi svaṃ darśanaṃ dadau || 108 ||
[Analyze grammar]

mānavebhyo naranārāyaṇātmanā ca tad dadau |
pātālavāsilokebhyaḥ śvetaprabhvātmanā dadau || 109 ||
[Analyze grammar]

nārībhyaḥ kāmadevātmarūpeṇa darśanaṃ dadau |
kanyābhyaḥ svāmirūpeṇa mālādhraṃ darśanaṃ dadau || 110 ||
[Analyze grammar]

pūjyābhyo bālarūpeṇa kaumāraṃ darśanaṃ dadau |
bhaktānāṃ bhagavadrūpaṃ mokṣadaṃ darśanaṃ dadau || 111 ||
[Analyze grammar]

sarvāyudhaṃ caturhastaṃ ramāvṛndaniṣevitam |
narebhyo darśanaṃ sākṣānnārāyaṇātmanā dadau || 112 ||
[Analyze grammar]

antarātmasvarūpaṃ cā''vedayaddhṛdi dehinām |
ityevaṃ rādhike śrīmadbālakṛpṇo hariḥ prabhuḥ || 113 ||
[Analyze grammar]

vijñāto hyadhirājo'sau maṇḍapākhyapurasya ha |
gopurāgre cāyayau saṃlebhe sthairyaṃ kṣaṇaṃ tadā || 114 ||
[Analyze grammar]

vāhinyapi samagrā ca kṣaṇaṃ tasthau prapūjitā |
samīpe tvāgataiḥ śreṣṭhaiḥ kṛṣṇabṛhaspatidvijaiḥ || 115 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne suveṣite śrībālakṛṣṇe pratyekāṃge naranārīṇāṃ vṛttyākarṣaṇena mugdhatā divyadarśanaṃ gopuraṃ prati prāgamanaṃ cetinirūpaṇa |
nāmaikanavatyadhikadviśatatamo'dhyāyaḥ || 291 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 291

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: