Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 290 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
pārvatīṃ cordhvagāṃ vīkṣya koṭiśo yoṣitastadā |
kṛṣṇayānyā vilokārthaṃ cāruruhurnijālayān || 1 ||
[Analyze grammar]

maṇḍapasyordhvaśālāsu tvāsthitā vīkṣaṇotsukāḥ |
ṛgvedaṃ girijā prāha bṛhaspateḥ samīpataḥ || 2 ||
[Analyze grammar]

dṛśyate tvagrataḥ kiṃ tat sāntaṃ me sannibodhaya |
mama putryāḥ kṛte ke ke mahīmānā mamā'dya vai || 3 ||
[Analyze grammar]

ke santi kīdṛśāścāpi sutāsvāmyapi kīdṛśaḥ |
mahattamo'sti sarvaṃ tajjijñāse vada me'khilam || 4 ||
[Analyze grammar]

sarvajñaḥ ṛgveda evaṃ pṛṣṭo harṣamavāpa ha |
satīṃ śrīgirijāṃ vaktuṃ samārebhe kramātattaḥ || 5 ||
[Analyze grammar]

paśya mātaḥ prathamaṃ vai maṃgalākhyo hi pārṣadaḥ |
caturbhujaḥ satilakaḥ sarvā''bharaṇabhūṣitaḥ || 6 ||
[Analyze grammar]

maṃgalādevikāyuktaḥ sarvamāṃgalyakānvitaḥ |
sāmamantrān pragāyan vai samāyāti śubhāvahaḥ || 7 ||
[Analyze grammar]

svalpahaṃsasamārūḍhaḥ sarvaśobhāsamanvitaḥ |
tathāhaṃsasamārūḍhā maṃgalā ca sarasvatī || 8 ||
[Analyze grammar]

śāradā ca samāyānti sarvābharaṇabhūṣitāḥ |
etadvai darśanaṃ sarvamaṃgalānāṃ sumaṃgalam || 9 ||
[Analyze grammar]

tato vaikuṇṭhavādyāni vādakairvāditāni vai |
samāyānti trilokyāṃ yanninādāśca dhvananti hi || 10 ||
[Analyze grammar]

paśya tataḥ samāyāti sadhvajaḥ śobhano gajaḥ |
akṣarasyaiva mukto'sau mahādririva rājate || 11 ||
[Analyze grammar]

paśya tataḥ samāyānti jayaśabdapravartakāḥ |
brahmacaryaparāḥ pāresahasraṃ snātakā ime || 12 ||
[Analyze grammar]

paśya tataḥ samāyāti ḍaṃkāniśānavān śubhaḥ |
śyāmakarṇo dhavalāśvo'kṣaramukto hi vartate || 13 ||
[Analyze grammar]

paśya bherībhṛtaṃ paścād rathaṃ vṛṣabhavāhitam |
sauvarṇaṃ svarṇakalaśadhvajā'varūthaśobhitam || 14 ||
[Analyze grammar]

paśya tato'śvavārāṃśca sahasraśaḥ sahetikān |
paśya mātastataścoṣṭrasthitān nirṛtarākṣasān || 15 ||
[Analyze grammar]

sarve śṛṃgāraśobhāḍhyān vaiṣṇavān viṣṇusevakān |
paśya mātastato yakṣān padātīn dānakāriṇaḥ || 16 ||
[Analyze grammar]

svarṇarūpyādivṛṣṭiṃ ca kurvato dhanasaṃbhṛtān |
sahasraśo hi mukuṭairanvitān svarṇabhūṣaṇān || 17 ||
[Analyze grammar]

paśya mātastato rāsakṛtān vai vaiṣṇavān janān |
sahasraśaḥ savādyāṃśca kīrtayaṃto harerguṇān || 18 ||
[Analyze grammar]

paśya mātastato nārīvaiṣṇavīrgītikāparāḥ |
kṛṣṇakīrtanakartrīśca sahasraśo vibhūṣitāḥ || 19 ||
[Analyze grammar]

paśya tataḥ śibikāsu narayāneṣu saṃsthitān |
brahmadhyānaparān pūjyān maharṣīṃśca sahasraśaḥ || 20 ||
[Analyze grammar]

paśya mātaḥ pitṛdevān aryamṇā sahitāṃstataḥ |
sauvarṇanarayāneṣu lakṣakanyāyutānapi || 21 ||
[Analyze grammar]

paśya tataḥ siddhajanān sādhūn rathādyadhiṣṭhitān |
pāresahasraṃ divyāṃśca pāvanān lokapāvanān || 22 ||
[Analyze grammar]

paśya mātastato vaṃśīvādyayuktān hi komalān |
pārṣadānnavayūnaśca divyaveṣavibhūṣitān || 23 ||
[Analyze grammar]

paśya mātaḥ śarabhasthān daityān pravaiṣṇavāṃstataḥ |
śṛṃgāritān jayanādān prakurvataḥ sahasraśaḥ || 24 ||
[Analyze grammar]

paśya mātastato raudrān gaṇān vṛṣabhavāhanān |
vaiṣṇavān bahuveṣāṃśca rūpiṇaḥ śivasadṛśān || 25 ||
[Analyze grammar]

bhūtān pretān piśācāṃśca paśya vaiṣṇavasevakān |
paśya mātastato divyān gāndharvān vādyagāyakān || 26 ||
[Analyze grammar]

svarṇacampakavarṇābhān tālamānasamanvitān |
paśya mātastataḥ sarvatīrthāni mūrtimanti ca || 27 ||
[Analyze grammar]

pāvanāni samāyānti lakṣaśo divyabhāni ca |
paśya mātastato devīḥ koṭiśo gītikāyutāḥ || 28 ||
[Analyze grammar]

vibhūṣitā divyaveṣā narayānasthitāḥ śubhāḥ |
paśya mātastato vṛddhān saurāṣṭrīyān narān śubhān || 29 ||
[Analyze grammar]

paśya devān vāhanasthān chatracāmarabhūṣitān |
lakṣaśo bhānuvarṇān vai dāsadāsīsamanvitān || 30 ||
[Analyze grammar]

svalpakalpavimānasthān sthalagān vyomagānapi |
candravarṇān bhānuvarṇān vahnivarṇān surāṃstathā || 31 ||
[Analyze grammar]

paśya mātastato yātān pātālasthān phaṇādharān |
bahurūpān kāmarūpān koṭiśo'tra samāgatān || 32 ||
[Analyze grammar]

paśya mātaḥ sūtalokān māgadhān kinnarāṃstataḥ |
kiṃpuṃsaḥ paśya vidyādhrān devavādyaninādakān || 33 ||
[Analyze grammar]

paśya mātastato viprān vedaghoṣakarān dvijān |
paśya tato gajasthāṃśca nṛpān bhūgolabhūpatīn || 34 ||
[Analyze grammar]

jummasemlanṛpaṃ hastisthitaṃ tathā'bhito'sya ca |
sahasrakanyakā yānagatāḥ paśya hareḥ priyāḥ || 35 ||
[Analyze grammar]

paśya mātastato dakṣajavaṃgaraṃ nṛpaṃ gaje |
śatādhikasahasrakanyakā yānagatāstathā || 36 ||
[Analyze grammar]

śibirājaṃ paśya mātargajasthaṃ śobhanaṃ nṛpam |
narayānagatāḥ kanyāḥ śataṃ paśya vibhūṣitāḥ || 37 ||
[Analyze grammar]

tharkūṭasthaṃ mahārājaṃ pañcāśatkanyakāyutam |
svarṇasiṃhāsanasthaṃ viṣṭiskandheṣu vilokaya || 38 ||
[Analyze grammar]

vīrajāramahārājaṃ śatakanyāyutaṃ tataḥ |
narayānasthitaṃ paśya sarvābhūṣaṇaśobhitam || 39 ||
[Analyze grammar]

śaktyakṣinṛpatiṃ ṣaṣṭikanyakāsahitaṃ tathā |
śatapiśācinīkanyāyutaṃ paśya suśobhitam || 40 ||
[Analyze grammar]

kālimāśaṃ nṛpaṃ paśya kanyāśatadvayānvitam |
svarṇayānasthitaṃ sarvaśṛṃgārasaṃvibhūṣitam || 41 ||
[Analyze grammar]

ete nṛpā rāśiyānāḥ kiṃpuruṣaprajātikāḥ |
devatulyāḥ pravidyante tava gṛhe samāgatāḥ || 42 ||
[Analyze grammar]

atha vāditraninadān śṛṇu paśya navottamān |
ketumālīyajātīṃśca suśobhān yantravāditān || 43 ||
[Analyze grammar]

uralaketukaṃ paśya rājānaṃ svalpayānagam |
triṃśatkanyāsahitaṃ ca venumālaprakhaṇḍagam || 44 ||
[Analyze grammar]

krathakaṃ paśya rājānaṃ pañcakanyāyutaṃ śubham |
svalpayānasthitaṃ pṛthuṃ viṃśatikanyakāyutam || 45 ||
[Analyze grammar]

uṣṭrālarājakaṃ daśakanyānvitaṃ vilokaya |
haṃkāraṃ paṃcakanyāsaṃyutaṃ yāne vilokaya || 46 ||
[Analyze grammar]

jayakāṣṭhalabhūpaṃ ca pañcakanyāsamanvitam |
tīrāṇarājakaṃ mātaḥ paśya ṣaṭkanyakāyutam || 47 ||
[Analyze grammar]

alvīnaraṃ nṛpaṃ paśya saptakanyāsamanvitam |
jīnavarddhinṛpaṃ paśya yānasthamekakanyakam || 48 ||
[Analyze grammar]

tataḥ paśya mahādevi rājñāṃ pṛṣṭhe ca maṇḍalam |
kanyakānāṃ dviśatasahasradvayasuśobhitam || 49 ||
[Analyze grammar]

mahāvimānagaṃ sarvaṃ sarvābharaṇabhūṣitam |
vimānaṃ bhūtale yāti kalpalatāsuśobhitam || 50 ||
[Analyze grammar]

alpaketuṃ nṛpaṃ paśya saptakanyāsamanvitam |
jayakṛṣṇavabhūpaṃ ca mātaḥ paśyaikakanyakam || 51 ||
[Analyze grammar]

parīśānaṃ nṛpaṃ paśya tvekaviṃśatikanyakam |
svalpavimānagaṃ sarvaśobhābhūṣaṇabhūṣitam || 52 ||
[Analyze grammar]

tataḥ paśya dvikanyaṃ ca nṛpamindurayaṃ śubham |
mudrāṇḍaṃ nṛpatiṃ pañcadaśakanyāyutaṃ tataḥ || 53 ||
[Analyze grammar]

svalpavimānagaṃ paśya sarvābharaṇabhūṣitam |
gaṇḍanṛpaṃ navakanyāyutaṃ paśya vimānagam || 54 ||
[Analyze grammar]

līnorṇaṃ ca nṛpaṃ paśya catuḥkanyā vimānagam |
bṛhaccharaṃ nṛpamekādaśakanyāsamanvitam || 55 ||
[Analyze grammar]

balalīnaṃ tataḥ paśya catvāriṃśatsukanyakam |
svalpavimānagaṃ sarvasāmagrīśobhitaṃ śubham || 56 ||
[Analyze grammar]

varasiṃhākhyarājānaṃ paśya vai pañcakanyakam |
rāyagāmalabhūpaṃ ca paśyā'ṣṭakanyakaṃ śubham || 57 ||
[Analyze grammar]

phenatantunṛpaṃ paśya kanyādvayasamanvitam |
stokahomaṃ tathā paśya kanyaikaṃ yānagaṃ śubham || 58 ||
[Analyze grammar]

kāṣṭhayānanṛpaṃ paśya kanyaikaṃ kolakaṃ nṛpam |
kanyaikaṃ ceti ketumālīyā nṛpā bhavanti te || 59 ||
[Analyze grammar]

ete sarve mahīmānāstava gṛhe nibodha me |
atha vāditrakuśalān paśya garimadeśajān || 60 ||
[Analyze grammar]

hārītakān divyaveśān paśya mātaḥ kramācchubhān |
paśya vimānagaṃ bhūpaṃ kanyādvayayutaṃ tataḥ || 61 ||
[Analyze grammar]

dinamānārkanṛpatiṃ svatantraṃ suvibhūṣitam |
paśya mātastato yāntaṃ rāyakinnarabhūpatim || 62 ||
[Analyze grammar]

ekapañcāśatkanyakāyutaṃ svarṇavimānagam |
kinnāṭakapradeśānāṃ nṛpaṃ cā'marikānvitam || 63 ||
[Analyze grammar]

amarīdeśajān paśyottarakurunṛpānatha |
bhūtalasparśisaṃvegamahāvimānagān śubhān || 64 ||
[Analyze grammar]

rāyarokīśvaraṃ bhūpamekaviṃśatikanyakam |
rāyaraṇajidbhūpaṃ ca viṃśatikanyakāyutam || 65 ||
[Analyze grammar]

rāyavākakṣakaṃ paśya trikanyaṃ suvimānagam |
rāyamārīśabhūpaṃ ca trikanyaṃ ca vimānagam || 66 ||
[Analyze grammar]

rāyabāleśvaraṃ bhūpaṃ trikanyaṃ ca vimānagam |
rāyalambārabhūpaṃ ca ṣaṭaknyaṃ vai vimānagam || 67 ||
[Analyze grammar]

rāyanavārkabhūpaṃ ca saptakanyaṃ vimānagam |
rāyahūṇeśabhūpaṃ ca navakanyaṃ vimānagam || 68 ||
[Analyze grammar]

rāyakūpeśabhūpaṃ ca kanyaikaṃ svavimānagam |
paśyaitān chatraśobhāḍhyān dāsadāsīsamanvitān || 69 ||
[Analyze grammar]

paśya mātastato vādyavādakān kṛṣṇaveṣakān |
paśya mātastato bhūpān dakṣiṇakurudeśajān || 70 ||
[Analyze grammar]

kālamaṇḍalīnabhūpaṃ kanyācatuṣṭayānvitam |
gajayānagataṃ paśya sarvaśobhāsamanvitam || 71 ||
[Analyze grammar]

vanajeleśabhūpaṃ ca pañcakanyāsamanvitam |
gajayānagataṃ paśya mātaśchatrādiśobhitam || 72 ||
[Analyze grammar]

pārāvārapibaṃ bhūpaṃ kanyātrayasamanvitam |
gajayānagataṃ paśya sarvabhṛtyādisaṃyutam || 73 ||
[Analyze grammar]

koṭīśvaraṃ nṛpaṃ paśya kanyādvayasamanvitam |
gajayānagataṃ mātaḥ sarvabhṛtyasamanvitam || 74 ||
[Analyze grammar]

śrīsatīśanṛpatiṃ kanyātrayasamanvitam |
tretākarkaśabhūpaṃ ca saptakanyāyutaṃ tathā || 75 ||
[Analyze grammar]

āṇḍajarānṛpaṃ paśya kanyācatuṣṭayānvitam |
bālyarajonṛpaṃ paśya kanyaikaṃ gajayānagam || 76 ||
[Analyze grammar]

rāyasomananṛpatiṃ śubhaṃ kanyātrayānvitam |
urugavākṣabhūpaṃ ca paśya kanyādvayānvitam || 77 ||
[Analyze grammar]

parāṅavrataṃ nṛpaṃ paśya kanyādvayayutaṃ tataḥ |
īśānapānabhūpaṃ ca mahāgajacatuṣṭaye || 78 ||
[Analyze grammar]

yāne sthitaṃ tvekacatvāriṃśatkanyāsamanvitam |
paśya cāmarachatrādidāsīdāsasusevitam || 79 ||
[Analyze grammar]

rājārāyapatiṃ paśya trayastriṃśatsukanyakam |
caturgajamahāyānasthitaṃ chatrādiśobhitam || 80 ||
[Analyze grammar]

pūrvadeśaprajāścāpi paśya mātarvimānagāḥ |
koṭikanyāyutāḥ sarvāḥ koṭikumāraśobhitāḥ || 81 ||
[Analyze grammar]

ābālavṛddhasarvasvā dṛṣṭiryāsu na gacchati |
viśālāṃ vāhinīṃ paśya tavā'ṅgaṇe hyupāgatām || 82 ||
[Analyze grammar]

mahābāleśvarān paśya suratīyān prapaśya ca |
sāntapanīḥ prajāḥ paśya pañcasāhasrakanyakāḥ || 83 ||
[Analyze grammar]

sarvā vimānagāḥ śṛṃgāritāścābharaṇānvitāḥ |
bhūgarbhasya nṛpasyāpi lakṣmaṇasya vimānakam || 84 ||
[Analyze grammar]

paśya mātardvisahasrakanyānvitaṃ viśālakam |
śāvadīnasya kanyānāṃ sahasraṃ ca vimānagam || 85 ||
[Analyze grammar]

nāgakanyāvimānāni nāgārūḍhāni paśya ca |
sahasrāṇāṃ sahasrāṇi paśyāṃgaṇe tavātra vai || 86 ||
[Analyze grammar]

paśya mātastato devān chatracāmaraśobhitān |
narayānagatān naijavādyavetradharānvitān || 87 ||
[Analyze grammar]

kubero'yaṃ samāyāti vaiṣṇavaḥ pūrvakalpagaḥ |
nijakuṭumbasahitaḥ sarvaśobhāsamanvitaḥ || 88 ||
[Analyze grammar]

mahendro'yaṃ samāyāti paśya taṃ devatānvitam |
mahāsiṃhāsanasthaṃ vai svargarājaṃ raviprabham || 89 ||
[Analyze grammar]

paśya mātastato vāyuṃ samāyāntaṃ surānvitam |
rājādhirājaśobhaṃ ca paśya rudraṃ gaṇānvitam || 90 ||
[Analyze grammar]

vahniṃ paśya tato yāntaṃ paśya sūryaṃ vimānagam |
paśya candraṃ budhaṃ śukraṃ koṭidevaprasevitam || 91 ||
[Analyze grammar]

mahāvimānasaṃsthaṃ ca paśya mātarmunīśvaram |
ṛbhuṃ sanatkumāraṃ ca koṭisatpuruṣānvitam || 92 ||
[Analyze grammar]

vāditrāṇi satyalokasthāni śṛṇu tato'pi ca |
paśya mātarjanavāsipitṝn vai koṭikanyakān || 93 ||
[Analyze grammar]

vimānasainyasaṃsthāṃśca paśya viśvāvasuṃ tataḥ |
kanyāśatatrayayutaṃ gāndharvagaṇasevitam || 94 ||
[Analyze grammar]

rasātalīyadaityāṃśca paśya bhaktān samāgatān |
prahlādādīnnṛpānatra pañcasāhasrakanyakān || 95 ||
[Analyze grammar]

saṃvaraṇaṃ ca dharaṇiṃ koṭikanyāsamanvitām |
paśya mātarbhūṣitāṃ ca vimānottamasaṃsthitām || 96 ||
[Analyze grammar]

kāmadhenukuṭumbāni muktātmakāni paśya ca |
koṭikulāni cāyānti tava gṛhaṃ sukhāśrayam || 97 ||
[Analyze grammar]

paśya mātastato viṣṇuṃ koṭipārṣadasaṃyutam |
vaikuṇṭhavādyaśobhāḍhyairjanaiścā'gre prayāyibhiḥ || 98 ||
[Analyze grammar]

jayanādairvardhitaṃ ca koṭidīpāvalīyutam |
ārjantīśatayuktaṃ ca ramākoṭisamanvitam || 99 ||
[Analyze grammar]

paśya mātastato yāntaṃ brahmāṇaṃ parameṣṭhinam |
diśāṃ pālairlokapālaiḥ koṭibhiścā'bhivardhitam || 100 ||
[Analyze grammar]

sarasvatyādibhiḥ sārdhaṃ brahmasarobhiranvitam |
dvāsaptatisahasrakanyakāyuktaṃ vimānagam || 101 ||
[Analyze grammar]

aindrajālikakanyānāṃ sahasreṇāpi rājitam |
paśya mātarlomaśaṃ ca maharṣikoṭisevitam || 102 ||
[Analyze grammar]

mahāvimānasaṃsthaṃ ca guruṃ lakṣmīpateḥ prabhoḥ |
paśya mātastasya pṛṣṭhe kanyāgaṇān hi koṭiśaḥ || 103 ||
[Analyze grammar]

vimānagān vanadevīkanyālakṣagaṇānapi |
drumān stabakān kalpalatāḥ paśya sthāvaradehinaḥ || 104 ||
[Analyze grammar]

mahīmānān śobhanān vai devasadṛśavigrahān |
paśya mātastato lakṣakanyānāṃ maṇḍalaṃ param || 105 ||
[Analyze grammar]

dāmanīnāṃ vimānasthaṃ saudāminīkulaṃ param |
paśya mātastato'yutakaṃkatālīyakanyakāḥ || 106 ||
[Analyze grammar]

vimānasthā bhūṣitāśca gītikātatparāstathā |
sālamālīyakanyāśca vāsantikāśca kanyakāḥ || 107 ||
[Analyze grammar]

paśya mātarvimānasthāḥ sahasrāṇi tathā'parāḥ |
paśya mātaryamajāśca vāyujāḥ kanyakāstataḥ || 108 ||
[Analyze grammar]

meghanādyaścaturdaśasahasrāṇi tathā'parāḥ |
vārkṣyo raudryaśca khānijyaḥ sāṃvatsaryaśca gopikāḥ || 109 ||
[Analyze grammar]

śrāvaṇyā vaiśvakarmyaśca prācīnyaśca piśaṃgikāḥ |
rāśiyānyaśca romāṇyaḥ pāraśyaḥ kinnarīgaṇāḥ || 110 ||
[Analyze grammar]

dhaivaryaścāpi parthaścā'maryo gauryaśca bhūṣitāḥ |
hārityaścāpi vai svargyāḥ pātālyaścā''bririktajāḥ || 111 ||
[Analyze grammar]

bhaumyaścāpi ca dānavyaḥ koṭyarbudābjasaṃkhyakāḥ |
paśya mātastava putryā mānārthaṃ santi tāstviha || 112 ||
[Analyze grammar]

āyānti cotsukāḥ sarvā prodvāhaḥ kṛṣṇayoriti |
paśya mātastato yāntaṃ sahasrakalaśānvite || 113 ||
[Analyze grammar]

mahāvimānake śrīmadvairājaṃ puruṣaṃ param |
anekeśvarayuktaṃ ca sahasrabhujaśobhitam || 114 ||
[Analyze grammar]

paśya mātastato yāntaṃ sahasravadanaṃ hyajam |
brahmaṇaśca tathā viṣṇūn sahasravadanān śubhān || 115 ||
[Analyze grammar]

paśya sarveśvarān mātarmahāviṣṇuṃ vilokaya |
paśya mātarhi bhūmānaṃ pareśvaraṃ vimānagam || 116 ||
[Analyze grammar]

koṭīśvarayutaṃ paśya pradyumnaṃ cāniruddhakam |
paśya mātastathā vāsudevaṃ kuṭumbakānvitam || 117 ||
[Analyze grammar]

prakṛtiṃ puruṣaṃ paśya sarvatattvānvitaṃ tataḥ |
paśya mātaśceśvarāṇāṃ vāditravādakāṃstataḥ || 118 ||
[Analyze grammar]

paśya mātaśceśvarāṇīmaṇḍalāni tataḥ param |
vimānasthāni garuḍasthāni hastigatāni ca || 119 ||
[Analyze grammar]

rathasthāni paśya mātaḥ pārṣadāṇīrvibhūṣitāḥ |
aho mātastataḥ paśya bhagavantaṃ sanātanam || 120 ||
[Analyze grammar]

matsyarūpaṃ kūrmarūpaṃ tataḥ paśya nṛsiṃhakam |
vārāhaṃ ca tataḥ paśya haṃsaṃ hariṃ vilokaya || 121 ||
[Analyze grammar]

kapilaṃ ca tataḥ paśya pṛthuṃ paśya tataḥ param |
dattātreyaṃ tataḥ paśya ṛṣabhaṃ paśya vāmanam || 122 ||
[Analyze grammar]

parśurāmaṃ tataḥ paśya yajñaṃ paśya tataḥ param |
rāmaṃ paśya tato mātarhayagrīvaṃ vilokaya || 123 ||
[Analyze grammar]

nāradaṃ paśya mātarvai rājarājaṃ vilokaya |
vyāsaṃ śvetaṃ paśya mātarbuddhaṃ paśyā'śvinīsutam || 124 ||
[Analyze grammar]

dhanvantariṃ tataḥ paśya paśya nārāyaṇān bahūn |
koṭivimānagān paśya pārṣadāṃstatpriyāṃstataḥ || 125 ||
[Analyze grammar]

paśya mātastato muktān dhāmadhāmanivāsinaḥ |
paśya mātarhi muktānīḥ sāṃkhyayogavatīstathā || 126 ||
[Analyze grammar]

paśya mātarbrahmasakhīrbrahmapriyāstathā'parāḥ |
catvāriṃśadūrdhvaśataṃ ṣaṭkaṃ paśya ca yoṣitām || 127 ||
[Analyze grammar]

rādhāṃ lakṣmīṃ ramāṃ padmāvatīṃ śrīṃ māṇikīṃ tathā |
kārṣṇīḥ paśyaitā mātaste gṛhaṃ sarvāḥ samāgatāḥ || 128 ||
[Analyze grammar]

mādhavī suguṇā hāsā dayā śāntā sumā'mbikā |
campā haimī muktikā devikā lalantikā jayā || 129 ||
[Analyze grammar]

anyāśca śataśo mātastvāgatāḥ paśya te gṛham |
kṛṣṇākṛṣṭāḥ kṛṣṇajīvāstvatputrīsvasṛbhāvanāḥ || 130 ||
[Analyze grammar]

mātaḥ paśya mahāntaṃ vai vimānaṃ gajavāhanam |
yatra pitā ca mātā ca bhrātaraśca kuṭumbakam || 131 ||
[Analyze grammar]

śrīharestu samāste vai koṭisūryasamaprabham |
paśya mātastato divyaṃ sahasragajavāhitam || 132 ||
[Analyze grammar]

vimānaṃ kalaśāḍhyaṃ vai sahasraśikharānvitam |
sahasrāyutayānaiśca samantāt parivāritam || 132 ||
[Analyze grammar]

koṭisaubhāgyavatībhirvardhitaṃ sevitaṃ tathā |
vīkṣitaṃ divyaśobhaṃ śrīkṛṣṇakāntaṃ vilokaya || 134 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaṃ śrībālakṛṣṇakam |
śrīkṛṣṇaṃ vallabhaṃ sarvaṃ svāmiśrīkṛṣṇarūpiṇam || 135 ||
[Analyze grammar]

bhrātṛjāyādibhiścāpi svasṛbhiścābhivardhitam |
puruṣottamamevainaṃ sarvāvirbhāvakāraṇam || 136 ||
[Analyze grammar]

aho mātastava bhāgyaṃ na bhūtaṃ na bhaviṣyati |
kṛṣṇāyatī cedṛśī vai na bhūtā na bhaviṣyati || 137 ||
[Analyze grammar]

paśyamātastataḥ kṛṣṇayātīsthamahīmānakān |
sarvalokabhavān cāśvavārān paśya ca koṭiśaḥ || 138 ||
[Analyze grammar]

paśya mātastato gītikāriṇīrvarayoṣitaḥ |
bhaumī sarvā bhūṣitāśca paśya tataśca darśakān || 139 ||
[Analyze grammar]

śrīgirijovāca |
aho me paramaṃ bhāgyaṃ cakṣurme bālakṛṣṇake |
niruddhaṃ ṛk na paśyāmi cetaraṃ vada mā nviha || 140 ||
[Analyze grammar]

dhanyā putrī mama jātā yadarthaṃ tvīśvarā iha |
yāmi śīghraṃ svāgatārthaṃ cāyāhi maṇḍapāntikam || 141 ||
[Analyze grammar]

ityuktvā rādhikeḥ sā tu himajā tūrṇameva ha |
sammānārthaṃ svāgatārthaṃ tvadhaścāvā'tarad gṛhe || 142 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne śrīśāṃkarīdevyai ṛgvedena kṛṣṇayātīvarṇitamahīmānaparicayaḥ prakārita ityādinirūpaṇanāmā navatyadhikadviśatatamo'dhyāyaḥ || 290 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 290

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: