Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 285 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
rādhike vāhinīṃ vīkṣyā'mbare vimānarūpiṇīm |
śaṃkarasya mahīmānāḥ śiveśvarastathā nṛpaḥ || 1 ||
[Analyze grammar]

kṛṣṇayānīṃ namaskṛtya svāgatārthaṃ drutaṃ tadā |
vāditrakuśalān sarvānājñāpayan gavādikān || 2 ||
[Analyze grammar]

vādayituṃ ca vāditrottamāni tūryavedinaḥ |
vādyaghoṣā abhavaṃśca tadā'mbarāntagāḥ sukhāḥ || 3 ||
[Analyze grammar]

māṃgalikāstārajanyā bherījanyāśca śobhanāḥ |
vyaṃgulādikajanyāśca śaṃkhajanyāśca dūragāḥ || 4 ||
[Analyze grammar]

mayūrotthāstathā śabdā vaṃśīvīṇāninādanāḥ |
jalayantrādijanyāśca gālajanyāḥ śubhāvahāḥ || 5 ||
[Analyze grammar]

mṛdaṃgakaratālādijanyāścā'nalayantrajāḥ |
vāyustarakṛtāḥ śabdā vyomagītāni cā'bhavam || 6 ||
[Analyze grammar]

apsarasāṃ kaṇṭhaśabdā yoginīnāṃ ca gītayaḥ |
miṣṭā vedādinārīṇāṃ sarasvatīninādanāḥ || 7 ||
[Analyze grammar]

dūramiṣṭasvarāstatrā'bhavan vyomāntagāminaḥ |
aśrūyanta śubhāste ca vimāneṣu vihāyasi || 8 ||
[Analyze grammar]

tān śabdān vai samākarṇyā''ścaryaparā vimānagāḥ |
dadṛśustāṃ viśālāṃ subhūmiṃ vārāṇasīmayīm || 9 ||
[Analyze grammar]

sarve vimānagā gaṃgāvaraṇāmadhyagāṃ purīm |
daśayojanavistīrṇāṃ vaikuṇṭhasadṛśīṃ tadā || 10 ||
[Analyze grammar]

paścottare dadṛśuśca viśālaṃ nūtanaṃ kṛtam |
varaṇāyāstaṭe śivapuraṃ viṃśatiyojanam || 11 ||
[Analyze grammar]

mayaṃ ca viśvakarmāṇaṃ samāhūya vidhāpitam |
kailāsamaparaṃ kiṃ vā golokamaparaṃ ca vā || 12 ||
[Analyze grammar]

sthitaṃ koṭividhuklṛptaṃ tathā koṭiraviprabham |
bahubhaumaṃ cāmbare saṃsthitaṃ kiṃ vā triśūlagam |
divyaṃ kailāsamevaitanmenire tadvimānagāḥ || 13 ||
[Analyze grammar]

śiveśvareṇa svaputryāḥ māṃgalyotsavasiddhaye |
nirmāpitaṃ mahīmānanivāsārthaṃ puraṃ hi tat |
svarṇaprākārasaṃśobhaṃ koṭiprāsādarājitam || 14 ||
[Analyze grammar]

svarṇamandirasacchālaṃ suvarṇakalaśānvitam |
suvarṇadhvajasaṃbodhyaṃ śātabhaumaṃ samantataḥ || 15 ||
[Analyze grammar]

kuberanagarī yatra yatreśānapurī tathā |
indrapurī tathā koṇe vahnipurī prakoṇake || 16 ||
[Analyze grammar]

vāruṇī nagarī yatra dharmapurī prakoṇake |
marutāṃ nagarī koṇe brahmapurī prakoṇake || 17 ||
[Analyze grammar]

sūryapurī tathā viṣṇupurī koṇe virājate |
madhye devanivāsāśca prāsādāḥ śatabhūmayaḥ || 18 ||
[Analyze grammar]

udyānā''vṛtaprapārśvāścātisugandhisaṃbhṛtāḥ |
dhavalā himaśailāśca yadvat śaśinibhāstathā || 19 ||
[Analyze grammar]

sarvasmṛddhiśritāḥ sarve prāsādā nūtanāḥ kṛtāḥ |
candraśālāḥ praśobhante grahamārgagatā iva || 20 ||
[Analyze grammar]

naisargikaprabhāsrāvā maṇayo yatra bhittiṣu |
naisargikaprakāśāśca kammānikāsu santi hi || 21 ||
[Analyze grammar]

toraṇeṣu sudhāsrāvā vidyante kāmavallikāḥ |
staṃbheṣūrdhvapradeśeṣu vidyante kāmapādapāḥ || 22 ||
[Analyze grammar]

valabhīṣu ca vidyante payonadyaśca kāmajāḥ |
ūṣmā yathāpekṣitā ca kalpatārodbhavā'sti ca || 23 ||
[Analyze grammar]

śivapuryāṃ ca paritaḥ pratiprāsādake tathā |
pratiprāsādabhūmau ca vidyante kāmadhenavaḥ || 24 ||
[Analyze grammar]

kāmarūpadharā divyā vyomacārāḥ sukhapradāḥ |
kalpakanyāśca vidyante pratyekabhūmimāsthitāḥ || 251 ||
[Analyze grammar]

dāsā dāsyo divyavarṇā vidyante sevakāstathā |
sarve saṃkalpajā divyā sevārthaṃ nihitāstadā || 26 ||
[Analyze grammar]

dehasaṃvāhikāścāpi gāyikā nṛtyayoṣitaḥ |
sarvāḥ saṃkalpajāstatra śaṃkareṇa nidhāpitāḥ || 27 ||
[Analyze grammar]

sarvarasāḥ sarvagandhā sarvarūpāḥ suśobhinaḥ |
prāsādāḥ sarvaśabdāśca sarvasparśā bhavanti ca || 28 ||
[Analyze grammar]

sauvarṇāsanaśobhāśca siṃhāsanagajāsanaḥ |
mṛdukomalaśayyāśca vidyante yatra vedikāḥ || 29 ||
[Analyze grammar]

bṛsyo bahuvidhāḥ santi paryaṃkāḥ sukhadāyinaḥ |
āstaraṇāni divyāni kauśeyāni samantataḥ || 30 ||
[Analyze grammar]

aurṇāni mṛduramyāṇi vicitrāṇi śubhāni ca |
raṃgacitrāṇi cañcadbhāvanti pratyāśrayāṇi ca || 31 ||
[Analyze grammar]

gendukāni pārśvakāni kaśipavaśca komalāḥ |
guptadorāṇyamūlyāni svarṇakaṭāni yāni ca || 32 ||
[Analyze grammar]

nihitāni ca teṣveva prāsādeṣu hi śaṃbhunā |
preṃkhā dolāḥ savallyaśca mṛduśayyāsamanvitāḥ || 33 ||
[Analyze grammar]

lambante yatra vallībhiḥ śobhitā''ndolanārthikāḥ |
vimānāni svalpadehānyapi bhūmigamāni ca || 34 ||
[Analyze grammar]

vāyumārgeṇa ca gatimanti santi gṛhe gṛhe |
yaddvārā cordhvabhūmau ca janāḥ svasvanivāsane || 35 ||
[Analyze grammar]

vyomamārgātpraviśanti nissaranti vimānakaiḥ |
sopānānyapi niḥśreṇībaddhāni maṇimanti ca || 36 ||
[Analyze grammar]

svarṇapātrāṇi sarvāṇi kalpapātrāṇi santi ca |
akṣayyasthālikāstatra kalpaghaṭāḥ prasanti ca || 37 ||
[Analyze grammar]

maṇimanti samagrāṇi talāni ca gṛhe gṛhe |
ādarśāḥ svacchabhāvantaḥ prakāśante gṛhe gṛhe || 38 ||
[Analyze grammar]

kapāṭāni ca devānāṃ sṛṣṭidṛṣṭimayāni ca |
peṭikā mañjuṣādyāścā'kṣayārthavatya eva ca || 39 ||
[Analyze grammar]

veṣāḥ samastāḥ suśobhā vidyante ca gṛhe gṛhe |
sugandhadravyapātrāṇi tailakesarakāṇi ca || 40 ||
[Analyze grammar]

kastūrīkarpūrasthālyo bhavanti vai gṛhe gṛhe |
rasakulyā dadhikulyā madhukulyāśca śarkarāḥ || 41 ||
[Analyze grammar]

ikṣudaṇḍā ghṛtakulyāḥ sudhāvāpyo gṛhe gṛhe |
pīyūṣakuṇḍikāḥ santi cāmṛtānāṃ hradāstathā || 42 ||
[Analyze grammar]

phalānāṃ cāpi puṣpāṇāṃ kamalānāṃ hradāstathā |
kandānāmārdraśuṣkāṇāṃ bījānāṃ cāpi saṃgrahāḥ || 43 ||
[Analyze grammar]

hetīnāṃ ramyaraṃgāṇāṃ dyūtānāṃ sādhanānyapi |
śravāṇāṃ darśanānāṃ ca yantrāṇyapi gṛhe gṛhe || 44 ||
[Analyze grammar]

caityaputtalikāḥ santi karmacāryo gṛhe gṛhe |
rasaśālāḥ pākaśālā vidyāśālāśca bhūgṛhāḥ || 45 ||
[Analyze grammar]

gahvarāṇi snānaśālāścānnaśālā gṛhe gṛhe |
peyaśālāḥ śāntiśālā ratiśālā gṛhe gṛhe || 46 ||
[Analyze grammar]

pracchannanidrāśālāśca vitardikā gṛhe gṛhe |
śṛṃgāraśālā vividhā vadhūśālāḥ pṛthagvidhāḥ || 47 ||
[Analyze grammar]

vṛddhaśālāśca sugamāḥ kalpavastusamanvitāḥ |
śaucaśālāstathā śuddhiśālāḥ santi gṛhe gṛhe || 48 ||
[Analyze grammar]

bhogyaśālā vicitrāśca sarvasādhanasaṃbhṛtāḥ |
sabhāśālāstathā vihārālayāśca gṛhe gṛhe || 49 ||
[Analyze grammar]

vāhanāni samastāni sthalajā'rṇavajāni ca |
vāyujāni ca tiryañci dvāri dvāri kṛtāni ca || 50 ||
[Analyze grammar]

gopureṣu mahāsiṃhā gajāścatvaravartinaḥ |
garuḍā mandirordhve ca śārdūlā gopuropari || 51 ||
[Analyze grammar]

paryaścāpsarasaścāpi gaṇyaśca yoginīgaṇāḥ |
cetanāstatra tiṣṭhanti mahīmānaprasevinaḥ || 52 ||
[Analyze grammar]

viśeṣo rādhike tatra śaṃkareṇa vidhāpitaḥ |
yasya vāsārthamevā'sti yad gṛhaṃ tatra tatra tu || 53 ||
[Analyze grammar]

sa eva svakuṭumbena rājate pratimāvidhaḥ |
saceṣṭa iva rājā vā devo daityo'suro'pi vā || 54 ||
[Analyze grammar]

prāsādeṣu tathā tattvaṃ nihitaṃ guptabhittiṣu |
yo yo vasati prāsāde sa dvirūpaḥ prajāyate || 55 ||
[Analyze grammar]

bhramo bhavati sarveṣāṃ ko'tra satyaḥ paraśca kaḥ |
na vidanti ca ye bimbaṃ bhramanti pratibimbake || 56 ||
[Analyze grammar]

aphalāśca parāvṛttya bimbaṃ te mārgayanti hi |
tattatpramāvidhurāste bhrame pramāṃ hi manvate || 57 ||
[Analyze grammar]

jale sthalaṃ sthale jalaṃ jale tejobhilokitā |
pṛthvyāmākāśabhānaṃ ca bhramanti mahīmānakāḥ || 58 ||
[Analyze grammar]

sarvatraśaṃkaraścāpi sūkṣmarūpaḥ pradṛśyate |
māyaiṣā śāṃkarī tatra prāsādeṣu vidhāpitā || 59 ||
[Analyze grammar]

vyajanaiścā'niladevaḥ sevāyāṃ pratimānavam |
vartate ca yathāpekṣaṃ sarvamānasarañjanaḥ || 60 ||
[Analyze grammar]

aditiścānnadātrī ca vartate kanyakātmikā |
saṃkalpopasthitā bhūtvā datvā yāti tiraḥsthitim || 61 ||
[Analyze grammar]

oṣadhayaḥ śaṃkareṇa prāsādeṣu gṛhe gṛhe |
sthāpitāḥ kānakā vṛkṣā vijayāstabakā navāḥ || 62 ||
[Analyze grammar]

siṃhavyāghrādicarmāṇi cetanānīva madhyataḥ |
prāsādeṣu sthāpitāni sundarāṇi gṛhe gṛhe || 63 ||
[Analyze grammar]

ābhūṣaṇāni nārīṇāṃ veṣāśca subhagāstathā |
śṛṃgāradravapātrāṇi sthāpitāni gṛhe gṛhe || 64 ||
[Analyze grammar]

bhakṣyabhojyāni sarvāṇi lehyacośyāni yāni ca |
āsvādyāni ca peyāni nihitāni gṛhe gṛhe || 65 ||
[Analyze grammar]

ekaikā candramaḥsthālī payodā'mṛtadāyinī |
sukhadā sthāpitā pūrṇā śaṃkareṇa gṛhe gṛhe || 66 ||
[Analyze grammar]

vasantaśca samāhūtaḥ sthāpitaḥ śivapattane |
etādṛśaṃ śivapuraṃ varapakṣanivāsanam || 67 ||
[Analyze grammar]

dadṛśurvyomagāḥ sarve cā'dbhutaṃ viśvakarmakṛt |
dvitīyaṃ dadṛśū ramyaṃ pārvatīpattanaṃ varam || 68 ||
[Analyze grammar]

kanyāpakṣamahīmānā''vāsārthaṃ kāritaṃ tu yat |
na nyūnamasmāt sarvāṃśe vastuṣvapi manāgapi || 69 ||
[Analyze grammar]

viṃśatiyojanāyāmaṃ varaṇāprāgbhuvastale |
dvayordivyā'bhinavayoḥ purayormadhyavatīṃ ca || 70 ||
[Analyze grammar]

rājate pārvatīśasya prāsādo'yutaśṛṃgavān |
viśvakarmakṛtaścāyaṃ mayena ca pariṣkṛtaḥ || 71 ||
[Analyze grammar]

niśeśā''dityayormadhye meroḥ śṛṃgamivā''babhau |
pārvatīpattane rādhe śivasambandhinaḥ khalu || 72 ||
[Analyze grammar]

kanyāpakṣāśca ye tvāsan nyūṣuste tatra śobhane |
bhūtanāthaḥ koṭigaṇasamanvito hi śaṃkaraḥ || 73 ||
[Analyze grammar]

piṃgarājaḥ śaṃkaraśca īśānaḥ ketumālagaḥ |
kāmarūpā satī kāmākṣiṇī nyūṣuśca tatra te || 74 ||
[Analyze grammar]

navajīvadvīparājaḥ kāmanāyakanāmavān |
ta ete śaṃkarāḥ sarve nyūṣuḥ pārvatīpattane || 75 ||
[Analyze grammar]

śrīkṛṣṇo bhagavān sākṣācchaṃkarasya pitā hi saḥ |
koṭigopāṃganāgopaiḥ sahovāsa ca tatra ha || 76 ||
[Analyze grammar]

saṃkarṣaṇo vyūharūpo bhagavān koṭipārṣadaḥ |
uvāsa pārvatīpuryāṃ koṭikṛṣṇasamanvitaḥ || 77 ||
[Analyze grammar]

mahāmāyā kṛṣṇaśaktiḥ sā'pyuvāsa ca tatra ha |
mahākālo jagaddhartā jarāmṛtyusamanvitaḥ || 78 ||
[Analyze grammar]

koṭiśaktisamaiśvaryayutaścovāsa tatra ca |
sadāśivo hi bhagavān vairājasya pitā hi saḥ || 79 ||
[Analyze grammar]

so'pi śivāyutastatrovāsaiva pārvatīpure |
rudrāḥ sarve tathā rudryaḥ rudrasṛṣṭigaṇādikāḥ || 80 ||
[Analyze grammar]

mahīmānā pārvatīpattane nyūṣuḥ sukhānvitāḥ |
śivaḥ kailāsavāsaśca tathā koṭigaṇānvitaḥ || 81 ||
[Analyze grammar]

yamarājaḥ koṭidūtairyutaścovāsa tatpure |
agniśca devatāḥ sarvavidhā nyūṣuśca tatpure || 82 ||
[Analyze grammar]

kuberaśca nirṛtaśca yoginīcakramityapi |
yakṣāśca rākṣasāścāpi bhūtāḥ pretāḥ piśācakāḥ || 83 ||
[Analyze grammar]

vaināyakāśca kūṣmāṇḍā vetālakā gaṇāstathā |
vetālinyaśca śākinyo ḍākinyaścaṇḍikādikāḥ || 84 ||
[Analyze grammar]

brahmacaryo mātaraśca durgāśca śaktayaśca yāḥ |
kālyaścāpi mahākālyo bhairavā bhadrakāstathā || 85 ||
[Analyze grammar]

nyūṣuste pārvatīsaudhanagare sukhaśāyinaḥ |
īśvarā vaikuṇṭhavāsāścāvyākṛtaparāstathā || 86 ||
[Analyze grammar]

amṛtasthāstathā saurāścāndrā nyūṣuśca tatra ha |
munayaḥ siddhayogāścāvadhūtā liṅginastathā || 87 ||
[Analyze grammar]

yoginaścarṣayaścāpi pitaro nyūṣurityapi |
grahāśca tārakāścāpi nakṣatrāṇi ca ketavaḥ || 88 ||
[Analyze grammar]

daityāśca dānavāścāpi nyūṣustatra pure tadā |
svargīyā lokapālāśca kṣetrapālādikāstathā || 89 ||
[Analyze grammar]

bhuvarvāsāḥ pāvanāśca kuladevo hanūyutaḥ |
mānavāścāpi rājānaḥ pātālasthāḥ phaṇīśvarāḥ || 90 ||
[Analyze grammar]

hāṭakeśastathā jyotiḥsvarūpāśca praśaktayaḥ |
gāndharvā gaṇikāścāpi sūtāśca māgadhādayaḥ || 91 ||
[Analyze grammar]

vidyādhrāḥ kinnarāścāpi śailā himālayādayaḥ |
ṛṣayo'pi jvarāścāpi vighnāśca viṣasādhakāḥ || 92 ||
[Analyze grammar]

vṛkṣā vallyaśca tattvāni krūrāḥ kālasya mūrtayaḥ |
vṛścikādyāḥ kāmarūpā nyūṣuḥ pārvatīpattane || 93 ||
[Analyze grammar]

ete cānye mahīmānāḥ śaṃkarasya gaṇādayaḥ |
pārvatīpattanavāsāḥ sarve'mbaraṃ vilokya ca || 94 ||
[Analyze grammar]

kṛṣṇasya vāhinī vyomnā tvāyātetyavagatya ca |
tūrṇaṃ vyaṃgulanādaiśca bhūtvā sajjāḥ śivagṛham || 95 ||
[Analyze grammar]

kuṭumbādyaiśca sahitāḥ savādyamaṃgalaśrayāḥ |
sabhūṣāveṣaśobhāścā''yayuḥ svāgatahetave || 96 ||
[Analyze grammar]

prajāścāpi tadā vārāṇasyāḥ sarvāḥ samāyayuḥ |
dhanyaṃ bhāgyaṃ svaṃ manvānā prodvāhaḥ kṛṣṇayoriti || 97 ||
[Analyze grammar]

sopadāḥ saphalāścāpi sapuṣpahāramālikāḥ |
anvīyuḥ pārvatīśasya mandiraṃ tūrṇameva tāḥ || 98 ||
[Analyze grammar]

śiveśvaro drutaṃ naijaṃ kailāsaṃ divyapūruṣam |
himādriṃ ca tathā divyaṃ pūruṣaṃ bahuvistṛtam || 99 ||
[Analyze grammar]

jagādā'mbaradeśe ca vimānādhārakaṃ sthalam |
sudivyaṃ bhavituṃ tatra kṣaṇaṃ svāgatahetave || 100 ||
[Analyze grammar]

rādhike drutamevā'mū kailāsaśca himālayaḥ |
antarīkṣe staraṃ divyaṃ bhūmirūpaṃ sthirāspadam || 101 ||
[Analyze grammar]

kailāsamaparaṃ tatra vyadhātāṃ dhāmanūtanam |
śivādyāḥ śivapakṣāśca tūrṇaṃ yayustadambare || 102 ||
[Analyze grammar]

dhāmni vai nūtane ramye vāhinīsvāgatāya ha |
āścaryaṃ cāmbare prāpurvimānasthā janā'nugāḥ || 103 ||
[Analyze grammar]

śiveśvaramahaiśvaryaṃ vīkṣya mugdhāstadā'bhavan |
praśasaṃsurbrahmarūpaṃ brahmātmānaṃ haraṃ tadā || 104 ||
[Analyze grammar]

samṛddhaṃ vai mahālakṣmīpitaraṃ pārvatīpatim |
śrīmadgopākṛṣṇādyāḥ prasedurvīkṣya sampadaḥ || 105 ||
[Analyze grammar]

śaṃkarādyāḥ kṛṣṇayānīṃ vīkṣya prasedureva ca |
gharasparaṃ mahaiśvaryaṃ vīkṣyā'timumuhustadā || 106 ||
[Analyze grammar]

rādhike yad dvayorgarvaharā lakṣmīḥ kumārikā |
garvaharo bālakṛṣṇaḥ svayaṃ kumārako'sti ca || 107 ||
[Analyze grammar]

dvayorbhagavatoścātrāṃ'śayoryogyasamāgame |
vikasanti tadaṃśā vai prodvāhaḥ kṛṣṇayoriti || 108 ||
[Analyze grammar]

yatrā'haṃ tava kānto'smi kṛṣṇaḥ saṃkarṣaṇaḥ śivaḥ |
yatra viṣṇurmahāviṣṇurbālakṛṣṇaḥ pareśvaraḥ || 109 ||
[Analyze grammar]

sarve sṛṣṭipraṇetārastatrā''ścaryaṃ nu kiṃ bhavet |
sarvaṃ saṃghaṭate rādhe prodvāhaḥ kṛṣṇayoryataḥ || 110 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne kāśīvāhinīsammānārthaṃ śiveśvarakāritavāditraninādanāni ambarāt kāśikāyāḥ śivapurasyapārvatīpurasya vīkṣaṇam puravarṇanam pārvatīpattanīyakanyāpakṣīyamahīmānasahitasya śiveśvarasya vāhinīsvāgatārthamambare ghaṭikāsthāyikailāsaracanamityādinirūpaṇanāmā pañcāśītya |
dhikadviśatatamo'dhyāyaḥ || 285 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 285

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: