Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 280 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
śṛṇu tvaṃ rādhike cānyaṃ mahāntaṃ maṇḍapaṃ śubham |
maṇḍapākhyo mahāyuktaḥ svātmakaṃ rūpamādadhat || 1 ||
[Analyze grammar]

daśayojanavistīrṇaṃ daśayojanamāyatam |
ūrdhvaṃ yojanamātraṃ ca ṣaṭpañcāśatprabhūmikam || 2 ||
[Analyze grammar]

daśasāhasrakalaśāḥ sadhvajāḥ sapatākikāḥ |
rājante yatra sauvarṇāḥ sūryasāhasrasadṛśāḥ || 3 ||
[Analyze grammar]

madhye śataikakalaśāścoparyupari bhānti ca |
kiṃ vā grahāśca nakṣatrā dyotante kalaśā iva || 4 ||
[Analyze grammar]

sauvarṇaṃ ca vitānaṃ vai divyaṃ yatra prabhāti ca |
cidākāśāmbaraṃ yadvanmahadākāśamiśritam || 6 ||
[Analyze grammar]

daśasāhasraśṛṃgāṇi vidyotante pare'mbare |
meghā kaṭyāṃ maṇḍapāntaḥ praviśya yānti nirmalāḥ || 6 ||
[Analyze grammar]

sahasracandratulyāśca tiṣṭhanti pratibhūmikam |
pūrṇāḥ śvetāḥ śvetabhāsaścandramaso'kṣarātmakāḥ || 7 ||
[Analyze grammar]

jyotsnāsteṣāṃ maṇḍapāntargarbhāgāreṣu yānti ca |
kānakyo bhittikāḥ sarvāḥ sarvā brahmaprabhāśritāḥ || 8 ||
[Analyze grammar]

brahmā'mṛtapravāhiṇyo mahānandapravarṣikāḥ |
daśasāhasravaikuṇṭhātmakavitānamaṇḍalam || 9 ||
[Analyze grammar]

maṇḍape cordhvabhāge vai garbhe vilokyate śubham |
madhye rātnajhummarāṇi cāndratejobhṛtāni vai || 10 ||
[Analyze grammar]

paritaḥ śikharāgāre muktānyo vilasanti vai |
kalpavallyaḥ kalpavṛkṣāḥ saṃkalpamaṇayastathā || 11 ||
[Analyze grammar]

staṃbhaśirassu śobhante sarvasaṃkalpapūrakāḥ |
staṃbheṣu ghṛtakulyāśca dadhikulyāḥ samantataḥ || 12 ||
[Analyze grammar]

madhukulyā jalakulyāḥ peyakulyā vahanti ca |
śaratpānaprakulyāścā'mṛtakulyāḥ sravanti ca || 13 ||
[Analyze grammar]

sudhākulyā navanītakulyāḥ pīyūṣavāpikāḥ |
sudhādhārāḥ staṃbhagarbhe vasanti pravahanti ca || 14 ||
[Analyze grammar]

tattaddhāmanivāsānāṃ peyā'dyarasavāhikāḥ |
saritastatra tiṣṭhanti toraṇeṣu samantataḥ || 15 ||
[Analyze grammar]

kāmakalpalatāstatra kāmastrīdāsadāsikāḥ |
kāmabhogyapradāḥ sarvāḥ kammānikāḥ prakalpitāḥ || 16 ||
[Analyze grammar]

toraṇāni samastāni vicitraraṃgabhāñji ca |
klṛptāni maṇḍape tatra maṇḍapākhyena yoginā || 17 ||
[Analyze grammar]

jalasthānaṃ snānaśālāḥ snānopakaraṇānyapi |
śobhante cendraśālāvat sugandhidravyabhāñji ca || 18 ||
[Analyze grammar]

lepakajjalakastūrīcandanādyaiḥ samanvitāḥ |
sugandhisārarasakairyuktāḥ śālā bhavanti ca || 19 ||
[Analyze grammar]

pānabhojanaśālāśca tattaddhāmanivāsinām |
tattaddhāmnāṃ kalpalatāmaṇiyuktā vinirmitāḥ || 20 ||
[Analyze grammar]

teṣāṃ saṃkalpaphalikā yathāpekṣitasampradāḥ |
tattadbhogavilāsāḍhyā bhojyaśālā bhavanti ca || 21 ||
[Analyze grammar]

tattatpātropakaraṇāsanasādhanasaṃbhṛtāḥ |
śayyā''rāmapraśālāśca viśrāntimandirāṇi ca || 22 ||
[Analyze grammar]

divyaparyaṃkayuktāni divyagendukavantyapi |
divyā''staraṇaśobhāni divyā''varaṇabhāñjyapi || 23 ||
[Analyze grammar]

divyaveṣopayuktāni divyāmbarabhṛtāni ca |
divyavilāsadravyāṇi divyabhāvakarāṇi ca || 24 ||
[Analyze grammar]

divyasugandhavāsāni divyaratipradānyapi |
divyānandapradānyeva bhavanti tatra maṇḍape || 25 ||
[Analyze grammar]

yatsmṛtaṃ bhojane pāne śayane ca ratāvapi |
yugalānāṃ divyameva sarvaṃ samupatiṣṭhati || 26 ||
[Analyze grammar]

dyūtaśālā vicitrāśca raṃgaśālāḥ śubhāstathā |
sarvasādhanasampannā vidyotante tu maṇḍape || 27 ||
[Analyze grammar]

nāṭyaśālāśca vividhā mallaśālāḥ pṛthak tathā |
nṛtyaśālā veṣaśālāstathā nepathyabhūmikāḥ || 28 ||
[Analyze grammar]

dṛśyaśālā hyanantāśca śrotavyayantraśālikāḥ |
vārtāgṛhāṇi saumyāni gandhāgārāṇi cāpi vai || 29 ||
[Analyze grammar]

sparśāśramāṇi ramyāṇi rasyālayāḥ pṛthagvidhāḥ |
gītiśālāḥ śobhanāśca vidyante tatra maṇḍape || 30 ||
[Analyze grammar]

pañcabhūtāni tattvāni viṣayāḥ sthūlasūkṣmakāḥ |
tathā tattvāni kāryāṇi kāraṇāni ca maṇḍape || 31 ||
[Analyze grammar]

brahmahradāḥ kṛtāstatra virajādyāśca vai kṛtāḥ |
amṛtānāṃ ca saritaḥ kṛtāḥ kuṇḍāḥ sthale sthale || 32 ||
[Analyze grammar]

udyānāni vicitrāṇi phalapuṣpabhṛtānyapi |
śarkarārasadaṇḍādyavāṭikāstatra maṇḍape || 33 ||
[Analyze grammar]

miṣṭā'mblarasabhogāśca nāgapūgīlavaṃgakāḥ |
elātvakkhādyabhāgāśca vidyotanta hi maṇḍape || 34 ||
[Analyze grammar]

teṣāṃ teṣāṃ praveṣāṇāṃ gṛhāṇi santi maṇḍape |
teṣāṃ teṣāṃ cāyudhānāṃ mandirāṇyapi maṇḍape || 35 ||
[Analyze grammar]

tāsāṃ tāsāṃ kanyakānāṃ bālakrīḍanakānyapi |
bālānāṃ khelanābhāgā vidyotante hi maṇḍape || 36 ||
[Analyze grammar]

rājamārgāstathā rathyāścatvarāśca vitardikāḥ |
mahāsthālā virāmāśca vilasanti ca maṇḍape || 37 ||
[Analyze grammar]

vallabhyaścandraśālāśca gavākṣāṇi samantataḥ |
hrasvānyapi ca dīrghāṇi dvāraveṣāṇi santi ca || 38 ||
[Analyze grammar]

chatrajātāni saumyāni kuñjavat saṃsthitānyapi |
dvāraveṣordhvavāsāni śobhante tatra maṇḍape || 39 ||
[Analyze grammar]

śukāśca sārasāścāpi menā mayūrakāstathā |
haṃsāḥ kāraṇḍavāścāpi garuḍā bhāsapakṣiṇaḥ || 40 ||
[Analyze grammar]

śyenāḥ kapotakā divyāścakravākāśca tittirāḥ |
nīlakaṇṭhāścātakāśca divyāḥ pārāvatāstathā || 41 ||
[Analyze grammar]

evamanye pakṣiṇaśca toraṇeṣu samantataḥ |
nūtanā navadṛśyāśca vidyotante sukhabhṛtaḥ || 42 ||
[Analyze grammar]

kokilāśca prakūjanti kūjayantyaparānapi |
staṃbhānāṃ mūrdhabhāgeṣu darśaneṣu vasanti ca || 43 ||
[Analyze grammar]

hastinaḥ śarabhāḥ siṃhāḥ kesariṇaśca dhenavaḥ |
dvīpā vyāghrā nāradvipā bhallukā gavayāstathā || 44 ||
[Analyze grammar]

gaṇḍakāśca mṛgāḥ khaṅgāścitrāśca śṛṃgasābharāḥ |
reṇḍakāśca śaśāścāpi śvetāśvāścāśvajātayaḥ || 45 ||
[Analyze grammar]

vṛṣabhā uṣṭrakāścāpi makarāḥ kacchapāstathā |
timiṃgilā jhaṣāścāpi vidyotante samantataḥ || 46 ||
[Analyze grammar]

ratnahīrakamauktikātmakamaṇyādiśobhitāḥ |
madhyabhāgāḥ prakāśante pratyālayaṃ tadā'mbare || 47 ||
[Analyze grammar]

mālāḥ puṣpaprakāṇḍāśca divyāḥ srajo'tigandhitāḥ |
tejobhṛtāḥ praśobhante kaustubhāśca sthale sthale || 48 ||
[Analyze grammar]

paryo devyaśceśvarāṇyaḥ surāṇyaḥ kanyakottamāḥ |
sādhvyaḥ satyo vilasanti dvāraveṣeṣu saṃsthitāḥ || 49 ||
[Analyze grammar]

candraśālā vimānaiśca kāmavāhairyutāstadā |
maṇḍape śatasāhasrāḥ śobhante vyomasaṃgatāḥ || 50 ||
[Analyze grammar]

udyānavāṭikāvallyaḥ puṣpastambā bhavantyapi |
kamalānāṃ nivāsāśca sugandhayanti maṇḍapam || 51 ||
[Analyze grammar]

mandasugandhisaṃspṛśyaśītalā'nilapūrakāḥ |
āgacchanti vanamārgānmaṇḍape vai gṛhe gṛhe || 52 ||
[Analyze grammar]

bhogyānāṃ nyūnatā nāsti veṣābhūṣāmbarātmanām |
miṣṭānnānāṃ rāśayaśca maṇḍape'tra gṛhe gṛhe || 53 ||
[Analyze grammar]

tattaddhāmanivāsānāṃ yogyabhogyāni santi hi |
darpaṇādarśabhāgāśca pratibimbadravāstathā || 54 ||
[Analyze grammar]

siddhayaścāṇimādyāśca vidyotante hi maṇḍape |
dāsā dāsyo'pyanantāśca kanyakāḥ koṭiśo'pi ca || 55 ||
[Analyze grammar]

amṛtānandadāyinyo vartante maṇḍape tadā |
vaicitryaṃ khalu tatrā''sīd rādhike nūtanaṃ śṛṇu || 56 ||
[Analyze grammar]

gṛhe gṛhe tu dehalyāṃ nihitaścaikako maṇiḥ |
yatra vilokyate svacchaḥ samastaḥ sarvamaṇḍapaḥ || 57 ||
[Analyze grammar]

sarve maṇḍapabhāgāśca sarve māṇḍapinastathā |
mahīmānāḥ samastāśca divase na tu vai niśi || 58 ||
[Analyze grammar]

kiṃ mayā rādhike vācyaṃ tvatsamāścā'rbudastriyaḥ |
muktānyaḥ sevikāstatra vartante paricārikāḥ || 59 ||
[Analyze grammar]

golokastho'pyahaṃ smṛtvā dṛṣṭvā mohamupāgamam |
vilāsaste śūnyabhūto dṛśyate tatsamīpataḥ || 60 ||
[Analyze grammar]

sthale sthale ca goloko vaikuṇṭho vartate'pi ca |
ūrdhvaṃ sthalaṃ kṛtaṃ tatrā'kṣaradhāmanivāsinām || 61 ||
[Analyze grammar]

tato'dhaḥ sarvadhāmnāṃ ca sarvagolokavāsinām |
tato'dhaśca kṛtaṃ śrīmadvāsudevasthalaṃ śubham || 62 ||
[Analyze grammar]

tato'dhaśca kṛtaṃ ramyaṃ vaikuṇṭhaṃ paramaṃ śubham |
tato'dhaśca kṛtaṃ divyaṃ cā'vyākṛtaṃ śubhaṃ sthalam || 63 ||
[Analyze grammar]

tato'mṛtaṃ kṛtaṃ cādhastato bhaumaṃ kṛtaṃ sthalam |
tato hairaṇyagarbhaṃ ca vairājaṃ ca kṛtaṃ hyadhaḥ || 64 ||
[Analyze grammar]

mahāmāyāsthalaṃ cāpi sādāśaivaṃ kṛtaṃ tathā |
vaiṣṇavaṃ ca kṛtaṃ cāpi vaikuṇṭhaṃ ca dvitīyakam || 65 ||
[Analyze grammar]

brāhmaṃ raudraṃ tathā śaivaṃ saiddhaṃ sthānaṃ tato'pyadhaḥ |
īśvarāṇāṃ nivāsāśca ṛṣīṇāṃ ca tato'pyadhaḥ || 66 ||
[Analyze grammar]

pitṝṇāṃ ca kṛtāścāpi surāṇāṃ ca tato'pyadhaḥ |
trayastriṃśatpradevānāṃ sthānāni ca tato'pyadhaḥ || 67 ||
[Analyze grammar]

bhuvarlokanivāsānāṃ mānavānāṃ tato'pyadhaḥ |
atalādinivāsānāṃ bhaktānāṃ ditijanminām || 68 ||
[Analyze grammar]

danujānāṃ ca nāgānāṃ yādasāṃ bhūbhuvāṃ tathā |
vanyānāṃ sarvasattvānāṃ kāmarūpadhragātmanām || 69 ||
[Analyze grammar]

kāmadhenuprakulānāṃ sthāvarāṇāṃ tathā''tmanām |
tīrthānāṃ parvatādīnāṃ sthānāni maṇḍape'pyadhaḥ || 70 ||
[Analyze grammar]

kṛtāni maṇḍapākhyena muktena maṇḍape nije |
anādiśrīkṛṣṇanārāyaṇecchayā hi nūtane || 71 ||
[Analyze grammar]

yajñaśālā devaśālā japaśālāḥ kṛtāstathā |
vedaśālā vaidyaśālā vedhaśālāstathā kṛtāḥ || 72 ||
[Analyze grammar]

āpaṇānāṃ paṃktayaśca bhṛjyaśālāstathā kṛtāḥ |
vihāravanaśālāśca kṛtā bahvyo hyadho bhuvi || 73 ||
[Analyze grammar]

sopānāni vicitrāṇi sarvaratnamayāni ca |
niḥśreṇikā vicitrāśca yathāsaṃkalpacañcalāḥ || 74 ||
[Analyze grammar]

ārohā'varohakuṭyaḥ sakalpaśṛṃkhalānvitāḥ |
saṃkalpadarśakāścāpi pārṣadāśca sthale sthale || 75 ||
[Analyze grammar]

vihitāḥ praśramiṇāṃ ca śramaghnāḥ pādavāhakāḥ |
rājñaḥ raṃkasya ca hareḥ samarddhirbrāhmamaṇḍape || 76 ||
[Analyze grammar]

sādhūnāṃ praṇivāsāśca yatīnāṃ brahmacāriṇām |
sādhvīnāṃ ca satīnāṃ ca muktānīnāṃ kṛtāḥ śubhāḥ || 77 ||
[Analyze grammar]

maṇḍape vanavāsāśca kṛtāścāraṇyakālayāḥ |
sūtamāgadhabandīnāṃ mālayāśca tathā kṛtāḥ || 78 ||
[Analyze grammar]

tūryavatāṃ stāvakānāṃ vaidikānāṃ tathā''layāḥ |
vidyānāṃ sarvakāmānāmālayāśca tathā kṛtāḥ || 79 ||
[Analyze grammar]

bhṛtyānāṃ diggajānāṃ cālayāśca phaṇināṃ kṛtāḥ |
kacchapānāṃ ca śeṣāṇāṃ nirannānāṃ tathā''layāḥ || 80 ||
[Analyze grammar]

maharṣīṇāṃ tāpasānāṃ bhaktānāṃ brahmayoginām |
sannyastānāṃ tathā cāva'dhūtānāmālayāḥ kṛtāḥ || 81 ||
[Analyze grammar]

prajānāṃ bhinnavarṇānāṃ bhinnadeśanivāsinām |
bhinnasvabhāvayuktānāṃ nivāsā maṇḍape kṛtāḥ || 82 ||
[Analyze grammar]

śītoṣṇādinivāsānāṃ yathāpekṣālayāḥ kṛtāḥ |
sthūlasūkṣmasvarūpāṇāṃ yathāpekṣālayāḥ kṛtāḥ || 83 ||
[Analyze grammar]

divyā'divyasvarūpāṇāṃ yathāpekṣālayāḥ kṛtāḥ |
māyikānāmamāyānāṃ yathādehālayāḥ kṛtāḥ || 84 ||
[Analyze grammar]

vimānānāṃ mahāmārgā maṇḍape cāmbare kṛtāḥ |
sopānarītimāśritya patsṛtayo'pi nirmitāḥ || 85 ||
[Analyze grammar]

lokānāṃ nāmasaṃjñāśca nivāsināṃ tathā'bhidhāḥ |
pratigṛhaṃ kṛtāstatra naisargikā'kṣarātmikāḥ || 86 ||
[Analyze grammar]

yathā vede tathā cātra maṇḍape tvabhidhāḥ kṛtāḥ |
aurṇānyāstaraṇādīni kauśeyāni mṛdūni ca || 87 ||
[Analyze grammar]

kaisarāṇi suvarṇāni raupyāṇi ca kṛtāni vai |
pādapīṭhāni ramyāṇi siṃhāsanāni maṇḍape || 88 ||
[Analyze grammar]

kauśikāni ca vastrāṇi sattvamayāni tatra ca |
ākṣarāṇi samastāni nihitāni sthale sthale || 89 ||
[Analyze grammar]

yāvanti bhakṣyabhojyāni lehyacośyāni sarvaśaḥ |
peyasvādyāni sarvāṇi vahnipakvāni yāni ca || 90 ||
[Analyze grammar]

vanapakvāni sarvāṇi bharjitāni tathāpi ca |
apakvapiṣṭacūrṇāni tāmbūlakāni yāni ca || 91 ||
[Analyze grammar]

mādakāni samastāni sarvapākāni sarvathā |
rasapākāni sarvāṇi patrapākāni yāni ca || 6 ||
[Analyze grammar]

kṣārapākāni ramyāṇi ghṛtapakvāni yāni ca |
pāyasāni samastāni śārkarāṇi tathāpi ca || 93 ||
[Analyze grammar]

aikṣavāṇi samastāni kāndavikaiḥ kṛtāni ca |
nihitāni caṭanyaśca sūpaśca pācakālaye || 94 ||
[Analyze grammar]

sarvaprakāramiṣṭāni madhūni vividhāni ca |
gundrapākāni sarvāṇi nihitānyadanālaye || 95 ||
[Analyze grammar]

rādhike kimu vaktavyaṃ maṇḍape yatpradarśitam |
brahmaloke viśiṣṭaṃ yadīśaloke viśiṣṭakam || 96 ||
[Analyze grammar]

satye svarge viśiṣṭaṃ yanmānave ca viśiṣṭakam |
pātāle dhāmalokeṣu viśiṣṭaṃ ratnanāmakam || 97 ||
[Analyze grammar]

tatsarvaṃ nihitaṃ tatra maṇḍape maṇḍapātmanā |
dīrghikā nihitāstatra sarāṃsi śobhanānyapi || 98 ||
[Analyze grammar]

tejomārgāśca vihitāḥ saccidānandasaṃbhṛtāḥ |
viduṣāṃ ca kathābhāgā vyākhyānamandirāṇi ca || 99 ||
[Analyze grammar]

sṛṣṭiṣu yāḥ sabhāsthalyo vikhyātāḥ sthānināṃ matāḥ |
tāḥ sarvā darśitāścātra maṇḍape maṇḍapātmanā || 100 ||
[Analyze grammar]

āścaryaṃ cādhikaṃ rādhe mayā dṛṣṭaṃ tato'dhikam |
pratyālayaṃ tu dehalyāṃ nihito yo maṇiḥ śubhaḥ || 101 ||
[Analyze grammar]

yatra vilokyate svacchaḥ samastaḥ sarvamaṇḍapaḥ |
tatrāpi maṇḍape dṛṣṭo maṇirmayā'paraḥ śubhaḥ || 102 ||
[Analyze grammar]

yatra dṛṣṭaṃ mayā sṛṣṭitrayaṃ jaḍacidātmakam |
sarvadhāmāni dṛṣṭāni sarveśvaraprabhūmayaḥ || 103 ||
[Analyze grammar]

sarve'pi jīvalokāśca mayā dṛṣṭāḥ samastakāḥ |
yatkiñcidvai mayā dṛṣṭaṃ draṣṭavyaṃ nāvaśiṣyate || 104 ||
[Analyze grammar]

dehalyāṃ vai maṇistatra maṇḍapastatra vai maṇiḥ |
tatra sarvaṃ samāpannaṃ vaicitryaṃ cedameva hi || 105 ||
[Analyze grammar]

na goloke na vaikuṇṭhe nā'nyadhāmasu tat khalu |
vidyate vai mahāścaryaṃ svagṛhe sarvadarśanam || 106 ||
[Analyze grammar]

ataevā'kṣaramuktāḥ sarvajñā vai bhavantyapi |
pratyakṣadarśinaḥ sarve maṇyantarmaṇidarśinaḥ || 107 ||
[Analyze grammar]

mayā te darśitaṃ rādhe kathaṃ na smarthase'dhunā |
ityetat kathitaṃ rādhe maṇḍapasyā'bhirūpaṇam || 108 ||
[Analyze grammar]

śrutvā'pi divyatāṃ yāyājjijñāsutāṃ mumukṣutām |
muktatāṃ brahmatāṃ cāpi brahmavāsasya yogyatām || 109 ||
[Analyze grammar]

nālpamatyā dhāraṇīyaṃ bhavedetatparātmanaḥ |
maṇḍapasya svarūpaṃ vai sarvadhāmamayaṃ śubham || 110 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne mahāmuktakṛtamahāmaṇḍapadivyatāvarṇanaṃ nāmā'śītyadhikadviśatatamo'dhyāyaḥ || 280 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 280

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: