Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 276 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
rādhike nāradaścaivaṃ prāha śrīpataye tadā |
bālakṛṣṇāya vai sarvaṃ vṛttaṃ śivagṛhe tu yat || 1 ||
[Analyze grammar]

nārada uvāca |
hare mayā viśramitaṃ tāvacchrīśivasarjakaḥ |
viśvaśūro divyadehastryakṣo gṛhaṃ samāgataḥ || 2 ||
[Analyze grammar]

dhanyo'haṃ kṛtakṛtyo'haṃ vaiṣṇavo madgṛhe'dya vai |
tatrāpi bhrātṛjo me'dya vatsalaḥ samupāgataḥ || 3 ||
[Analyze grammar]

aho nārada putra tvaṃ kutaḥ khalu samāgataḥ |
śubhaṃ ca kuśalaṃ cāste tava bhrātuśca me tathā || 4 ||
[Analyze grammar]

viṣṇośca kuśalaṃ cāste kaccit kuṭumbinaḥ sukhāḥ |
ityuktvā sahasā māṃ sa śivo vai vakṣasā'milat || 5 ||
[Analyze grammar]

mayā vai satyalokasya piturme brahmaṇastathā |
mātuścāpi ca sāvitryāḥ kuśalaṃ parikīrtitam || 6 ||
[Analyze grammar]

tato vai sanakādīnāṃ rudrasyāpi prakīrtitam |
dakṣādīnāṃ tataścāpi kuśalaṃ parikīrtitam || 7 ||
[Analyze grammar]

tato viṣṇormahālakṣmyā udantaṃ sarvameva tu |
sukhaṃ ca kuśalaṃ cāpi vaikuṇṭhasthaṃ prakīrtitam || 8 || || 7 ||
[Analyze grammar]

tato traikuṇṭhake jātaṃ prāgvṛttaṃ smāritaṃ punaḥ |
śivatāṇḍavakāle vai lakṣmyāḥ śāpādikaṃ tu yat || 9 ||
[Analyze grammar]

śivasya bhūtale janma śiveśvaro bhavāniti |
lakṣmyāśca tyajanaṃ cāpi nārāyaṇena yat kṛtam || 10 ||
[Analyze grammar]

bhaktārthaṃ tvāyayau nārāyaṇo vai bhūtale hyanu |
anādiśrībālakṛṣṇastanmiṣeṇa pareśvaraḥ || 11 ||
[Analyze grammar]

parabrahma samāyātaścāśvapaṭṭasarovare |
śrāvitaṃ vai mayā tattu lakṣmīścāpi samāgatā || 12 ||
[Analyze grammar]

śivasvāmigṛhe putrī jāteyaṃ śrāvitā'pi sā |
śiveyaṃ pārvatī devī tatsarvaṃ śrāvitaṃ mayā || 13 ||
[Analyze grammar]

smāraṃ smāraṃ śiveśaścā'śrūṇyapi hyavāsṛjat |
pariṣvajya saḥ māṃ gāḍhaṃ putra putretyavā'milat || 14 ||
[Analyze grammar]

ahaṃ vai śaṃkaraṃ natvā''śrāvayaṃ mama hṛdgatam |
kanyāmetāṃ bhagavāṃśca smastyevā'gadaṃ ca tam || 15 ||
[Analyze grammar]

pradānakālastvasyā vai samupasthita eva ha |
yogyaṃ yathārthaṃ kartavyaṃ tena sampatsyate sukham || 16 ||
[Analyze grammar]

kṛṣṇasya tu bhavān śaṃbho pūjāṃ karoti nityadā |
dṛṣṭa eva muhurdivyaḥ sa eva sundaro varaḥ || 17 ||
[Analyze grammar]

parabrahma svayaṃ te tu niścito'sti janārdanaḥ |
mayā dṛṣṭo bhavatā'pi dṛṣṭo mānavarūpavān || 18 ||
[Analyze grammar]

kṣetrapālasvarūpeṇa draṣṭavyo nāvaśiṣyate |
tathāpi cet samāyāhi yadi vāñcchā pravidyate || 19 ||
[Analyze grammar]

ityuktaśca mayā śaṃbhuḥ sasmāraiva bṛhaspatim |
sa ca tūrṇaṃ samāyāto madhuparkādikaṃ haraḥ || 20 ||
[Analyze grammar]

pradadau gurave sarvaṃ nyavedayanmayoditam |
bṛhaspatiḥ śubhaṃ prāha sarvaṃ yathottamaṃ tathā || 21 ||
[Analyze grammar]

tato niścitya vai śaṃbhuḥ kanyādānaṃ tu maukhikam |
mamā'gre tvavadaccāpi guroragre punaḥ punaḥ || 22 ||
[Analyze grammar]

mayā śubhaṃ muhūrtaṃ ca dṛṣṭvā bhūṣāmbarāṇi ca |
śrīphalaṃ tilakaṃ cāpi kanyāyai tvarpitāni vai || 23 ||
[Analyze grammar]

tvatto jātā prasannā sā paridhāyā'mbarāṇi ca |
sadbhūṣā vividhāścāpi tadā sā'pi gurūditā || 24 ||
[Analyze grammar]

harṣaṃ gatā varārthāṃ svāṃ matvā sakhīṣu śobhanā |
haro bṛhaspatiṃ prāha kadā mahotsavo bhavet || 25 ||
[Analyze grammar]

bṛhaspatiścaturthyāṃ vai mārge śukle'vadattu tam |
śrutvā modaṃ gatāḥ sarve bṛhaspativacaḥsthitāḥ || 26 ||
[Analyze grammar]

nirṇīya ca mayā sākaṃ tato vācaspatirdrutam |
yogapatraṃ samādāya kanyāmano vilokya ca || 27 ||
[Analyze grammar]

pārvatyāśca mano vīkṣya pūjayitvā gaṇādhipam |
kuṃkumārdraṃ dravaṃ kṛtvā dṛṣṭvā muhūrtakaṃ śubham || 28 ||
[Analyze grammar]

alikhatpatramevā'pi nāradasyaiva sākṣikam |
vāditrāṇi janāstatrā'vādayan vai harājñayā || 29 ||
[Analyze grammar]

maṃgalāni tathā nāryaścāgāyan devatāstriyaḥ |
gūḍadhānādikaṃ śrīmān nāradaśca bṛhaspatiḥ || 30 ||
[Analyze grammar]

śaṃkarādyāstathā sarve samāśnan maṃgalāvaham |
tato'yaṃ suragururāṭ śivena yogapatrayuk || 31 ||
[Analyze grammar]

saṃpreṣito mayā sārdhaṃ kuṃkumavāpikā''layam |
so'yaṃ suragururdevaḥ samāyāto'sti niścitaḥ || 32 ||
[Analyze grammar]

vāgdattāṃ tāṃ nijīkṛtvā kṛṣṇā''naya priyāmiha |
pratīkṣamāṇā te mārgaṃ vartate vihvaleva sā || 33 ||
[Analyze grammar]

kadā kṛṣṇaḥ samāgacchet kadā māṃ ca nijāṃ kriyāt |
tyaktā pūrvaṃ kadā tvenaṃ prāpnuyāṃ prāṇajīvanam || 34 ||
[Analyze grammar]

kadā sā kambharālakṣmīḥ premṇā māṃ samalokayet |
dvivāraṃ yā samāgatya māṃ vilokya gatā gatā || 35 ||
[Analyze grammar]

vimānenā'dhvarebhyaśca yadā''yāto haristadā |
punaḥ pūjyā na sā''yāti kathaṃ māṃ na smaratyapi || 36 ||
[Analyze grammar]

pūrvaṃ dṛṣṭā tayā cā'haṃ bālikā tu tadā'bhavam |
mama putrasya yogyeyaṃ kṛtvā'ṅke māṃ nyaṣādayat || 37 ||
[Analyze grammar]

manye sā vartate devī sadā niścitanirṇayā |
tṛptā prasannā santuṣṭā yā māṃ naiva niṣedhati || 38 ||
[Analyze grammar]

nārada tvaṃ samāyātastadā sā kaṃbharā ramā |
kiṃ māṃ manmātaraṃ vā cā'kathayad vada tattvataḥ || 39 ||
[Analyze grammar]

ityevaṃ sā muhurmāṃ sampṛṣṭavatī rahasyakam |
vaktavyaṃ tanmayā sarvaṃ kambharāyai samāhvaya || 40 ||
[Analyze grammar]

śīghraṃ kuru kṛpāsindho sarvaṃ hṛdyaṃ phaliṣyati |
ityukto rādhike tatra bālakṛṣṇaḥ surarṣiṇā || 41 ||
[Analyze grammar]

samutthāya gataḥ śīghraṃ mātaraṃ kaṃbharāṃ prati |
praṇamya mātaraṃ prāha nārado mama mandiram || 42 ||
[Analyze grammar]

jñāpayituṃ rahasyaṃ tu samāhvayati sotsukaḥ |
santuṣṭāṃ matsvasāraṃ ca tathā bhrātṛvadhūṃ satīm || 43 ||
[Analyze grammar]

amṛtāṃ śrīṃ saha nītvā samāyāhi mamālayam |
ityuktā bālakṛṣṇena mātā svasṛsamāyutā || 44 ||
[Analyze grammar]

bhrātṛpatnīsuyuktā ca bālakṛṣṇena saṃyutā |
āyāt samutsukā rādhe bālakṛṣṇālayaṃ satī || 45 ||
[Analyze grammar]

nāradastāṃ vilokyaiva mandahāso'namat satīm |
utthāya svāgataṃ cakre vāṇyā vai namrakaṃdharaḥ || 46 ||
[Analyze grammar]

kṛtahastāñjaliścāpi tadā sa protthito'bhavat |
yāvanmātā svarṇasiṃhāsane tūpāviśat tataḥ || 47 ||
[Analyze grammar]

svasā bhrātṛgṛhiṇī ca yāvaccopāviśattataḥ |
sammānitaḥ pūjitaśca vandito nārado muniḥ || 48 ||
[Analyze grammar]

namaskṛtya yathātathyamagadat kṛṣṇasannidhau |
mātarnamāmi caraṇau rahasyaṃ pravadāmi ca |
yanmāmuktavatī śaivī raho'rthaṃ vai punaḥ punaḥ || 49 ||
[Analyze grammar]

śrīkaṃbharālakṣmīruvāca |
kiṃ maharṣe bālikā sā nārāyaṇī pareśvarī |
uktavatī madarthaṃ yat sarvaṃ tvatra nivedaya || 50 ||
[Analyze grammar]

kiṃ sā rūpavatī bālā hyavyaṃgā pūrṇalakṣaṇā |
kiṃsvidārogyamasyā vai kiṃ svit tannirmalaṃ manaḥ || 51 ||
[Analyze grammar]

kiṃsvidicchati matputraṃ kiṃ svidāste'tra hṛnmayī |
kaccit sā snehabhāvā māṃ kiṃsvinmatputramānasā || 52 ||
[Analyze grammar]

prasannahṛdayā kiṃsvidāste māṃ smṛtavatyapi |
yadā yajño'bhavaccāpi piṃgā'raṇye tadā satīm || 53 ||
[Analyze grammar]

samāgatāṃ tu tāṃ vīkṣya prasannā tvabhavaṃ hyati |
snuṣābhāvaṃ pradarśyaiva svāṃ'ke nītavatī ca mām || 54 ||
[Analyze grammar]

punaḥ sā'haṃ nijaṃ deśaṃ gatvā tato'dhvarāntare |
rāśiyānapradeśeṣu gatvā punaśca tāṃ gatā || 55 ||
[Analyze grammar]

nijaputreṇa sākaṃ vai tāṃ dṛṣṭvā harṣitābhavam |
tāṃ nijasya sutasyā'rthe vijñāpya rahasi sthitām || 56 ||
[Analyze grammar]

tanmātre'pi tadā sarvaṃ tatsambaddhaṃ prabhāṣya ca |
nirṇītamiva niścityā''gatā gatā na tāṃ punaḥ || 57 ||
[Analyze grammar]

sā kanyā matputrayogyā kiṃ niveditavatyapi |
vada me sarvamevā'tra kiṃguṇā kiṃpraśikṣaṇā || 58 ||
[Analyze grammar]

kīdṛśī sā buddhiyuktā kalāyuktā tato'sti sā |
vada me sarvamevā'tra yadbodhyaṃ vai snuṣākṛte || 59 ||
[Analyze grammar]

nārada uvāca |
mātaḥ sā kaṃbharālakṣmīrnāma śrutvā'tigauravāt |
premabhāvāddharṣitā sā'bhavattathā'śrusaṃyutā || 60 ||
[Analyze grammar]

kṣaṇaṃ bhūtvā dhairyayuktā māṃ vihasya samabravīt |
kaccit sukhaṃ mamā'rhāyāḥ kaccinmāṃ sā smaratyapi || 61 ||
[Analyze grammar]

kiṃvṛttāntā mama pūjyā kiyadbhāvā ca māṃ prati |
sā kiṃ mahyaṃ yatnavatī prasannā kiṃ ca māṃ prati || 62 ||
[Analyze grammar]

vada mahyaṃ maharṣe tvaṃ guṇasthānāṃ yathāsthitām |
yadvā jñātavyamevā'nyat kathitaṃ māṃ nivedaya || 63 ||
[Analyze grammar]

tato'haṃ cā'vad kanyāṃ śravaṇe dattamānasām |
lakṣmi tvāṃ kaṃbharādevī na vai vismarati kvacit || 64 ||
[Analyze grammar]

bhojane tvāṃ sadā smṛtvā kṛṣṇaṃ tvāṃ smārayatyapi |
kvacit kvacicca te vārtāmagnā tvadguṇavarṇanā || 65 ||
[Analyze grammar]

snehāśrubhṛtanetrā vai jāyate kiṃ vadāmi te |
sukhaṃ śvaśrvāḥ sadā cāste sukhinīṃ tvāṃ pratīkṣate || 66 ||
[Analyze grammar]

sarvaśobhanavṛttāntā dehagehasutānvitā |
sarvasampatsamṛddhā sā lakṣmi tvāṃ sampratīkṣate || 67 ||
[Analyze grammar]

yathā putrīṃ ca santuṣṭāṃ prati sā kambharā sadā |
tathā tvāṃ prati cādhikyabhāvā''ste kambharā satī || 68 ||
[Analyze grammar]

tvadarthaṃ sā yatnavatī kadā''yānme sutapriyā |
sadā prasannā cāste tvāṃ pratīśvarī hi kaṃbharā || 69 ||
[Analyze grammar]

kvacid vadati kalyāṇī snuṣā me kiṃvratā bhavet |
kṛṣṇo me tāṃ vinā naiva śobhate sadṛśīṃ priyām || 70 ||
[Analyze grammar]

ityevaṃ vai mayā mātaḥ sarvaṃ tasyai niveditam |
āśīrvādāḥ pradattāśca tvaduktāśca tadā'vadam || 71 ||
[Analyze grammar]

prasannā sā snehavatī cāste sadguṇaśālinī |
ityevaṃ cā'vadaṃ tasyai sā punaḥ prāha māṃ namaḥ || 72 ||
[Analyze grammar]

namaskārāśca me tasyāḥ pādayoḥ sannivedaya |
prāṇāstvāste tava putre tathā''ryāyai nivedaya || 73 ||
[Analyze grammar]

ātmā tatrā''gato'styeva pūjyāyai sannivedaya |
kṣantavyā bālyabhāvā me'nāryāyāśceti vedaya || 74 ||
[Analyze grammar]

yādṛśī tādṛśī cāsmi parvatāraṇyavāsinoḥ |
putrī jāḍyamayī cā'haṃ kṣantavyā ceti vedaya || 75 ||
[Analyze grammar]

nā'haṃ vidyāvatī cārye nā'haṃ kalānidhānikā |
nā'haṃ vijñānasampannā nā'haṃ cāturyaśobhanā || 76 ||
[Analyze grammar]

nā'haṃ māyākarī cāpi nā'haṃ tīkṣṇaprayogiṇī |
nā'haṃ kṛṣṇā kṛṣṇayogyā tathāpi māṃ na vismareḥ || 77 ||
[Analyze grammar]

pūjyāyāḥ putrikā cā'haṃ pūjyāputrasya patnikā |
kanyakā'smi drutaṃ snuṣāṃ vidhehi cā'lamīdṛśam || 78 ||
[Analyze grammar]

vacanaṃ kanyakāproktaṃ dānakālo hi vidyate |
ityuktvā pradadau mahyaṃ miṣṭā'mṛtaphalāni hi || 79 ||
[Analyze grammar]

deyāni kambharālakṣmyai tatputrāya ca viṣṇave |
ityuktvā prāṇaman mahyaṃ rahasyaṃ kathitaṃ tava || 80 ||
[Analyze grammar]

kṛṣṇaṃ vinā kṣaṇaṃ naiva yāpayatyeva sā satī |
lakṣmītulyā tu sā lakṣmīrnānyatulyā kadācana || 81 ||
[Analyze grammar]

sarvatejāṃsi piṇḍāni tatsvarūpe vasanti hi |
ujjvalā tādṛśī cāste yauvanodbhedanāṃkurā || 82 ||
[Analyze grammar]

sādhvyavasthā sadā cāste cidambarā'mbarottamā |
śāśvatikanisargā ca saccidānandapiṇḍikā || 83 ||
[Analyze grammar]

brahmasaṃsthānikā cāste muktākṛtirhariprabhā |
dvādaśottamavarṣā ca puruṣottamamāninī || 84 ||
[Analyze grammar]

snehavegā harau pātivratyabhāvā virājate |
hṛdo madhye hariścāste kṛṣṇalakṣaṇalakṣitā || 85 ||
[Analyze grammar]

sarvakalā'bhisampannā kimu mātaḥ pravarṇaye |
jānāti pākaśāstraṃ sā jānāti grathanakriyāḥ || 86 ||
[Analyze grammar]

jānāti gṛhakāryāṇi gaṇakāryāṇi yāni ca |
bālaśāstraṃ prajānāti kalāḥ śṛṃgārajā api || 87 ||
[Analyze grammar]

nepathyaracanāṃ sarvāṃ jānāti sundarīkriyāḥ |
bhṛtyakāryāṇi sarvāṇi dāsyakāryāṇi yānyapi || 88 ||
[Analyze grammar]

sevākāryāṇi sarvāṇi manorañjanakāni ca |
nāṭyakāryāṇi sarvāṇi nṛtyakāryāṇi yāni ca || 89 ||
[Analyze grammar]

vādyakāryāṇi sarvāṇi gītikāryāṇi sarvaśaḥ |
utsavādīni yāvanti sabhākāryāṇi sarvathā || 90 ||
[Analyze grammar]

vyākhyānāni samastāni nyāyavākyāni vai tathā |
ātmabodhān samagrāṃśca kalā yogodbhavāṃstathā || 91 ||
[Analyze grammar]

jānāti sarvasiddhīśca tattvajñānaṃ ca vaidyakam |
āyurvedaṃ vijānāti yajñakarmāṇi sarvaśaḥ || 92 ||
[Analyze grammar]

sarvān vedān vijānāti sarvān vinimayāṃstathā |
sarvān hetūnṛtūn sarvān vivṛttiṃ pariṇāmakān || 93 ||
[Analyze grammar]

sarvaṃ śailpyaṃ vijānāti vakti sarvāśca nītikāḥ |
sarvacchandāṃsi jānāti vaṃśodbhavaṃ gṛhikriyāḥ || 94 ||
[Analyze grammar]

ātitheyaṃ vijānāti paitryaṃ daivaṃ samarhaṇam |
satkāraṃ svāgataṃ cāpi vijānāti ca mānanām || 95 ||
[Analyze grammar]

paropakāraṃ dānaṃ ca vijānāti samudbhavam |
snehaṃ prītiṃ svāmibhaktiṃ pātivratyaṃ vṛṣaṃ nijam || 96 ||
[Analyze grammar]

prajānāti rasān miśrān miṣṭānnāni samastataḥ |
takrasaṃskārakaraṇaṃ payaḥpākādikaṃ tathā || 97 ||
[Analyze grammar]

vijānāti ca vayanaṃ śuddhiṃ vratāni cāṃjasā |
paṇḍāvatī samāste sā dṛśyate ca bahuśrutā || 98 ||
[Analyze grammar]

śāradā vā kimāste sā kiṃ vā rādhā hi rañjanī |
raṃgakalāṃ vijānāti dhenusevādi vetti ca || 99 ||
[Analyze grammar]

kṛṣikāryaṃ sasyapuṣṭiṃ jānātyapi vanāni ca |
sarvauṣadhāni samidho jānātyārogyamityapi || 100 ||
[Analyze grammar]

jalakalāṃ vijānāti vahnikalāṃ pravetti ca |
mantrakalāḥ samagrāśca pravāsān saṃpravetti ca || 101 ||
[Analyze grammar]

lābhā'lābhau sujānāti puruṣārthacatuṣṭayam |
sāmadānādikaṃ cāpi vijānāti vivecanām || 102 ||
[Analyze grammar]

kathāḥ sarvā vijānāti mahodyānakalāstathā |
miṣṭamādhuryakaṇṭhī sā miṣṭasvarā'tividyate || 103 ||
[Analyze grammar]

svarṇavarṇā brahmavarṇā raktapatkarapallavā |
ujjvalā śāradī jyotsnā yaddehe vasati dhruvā || 104 ||
[Analyze grammar]

viśālonnatacandrābhabhālā candrādiśobhanā |
kṛṣṇakeśī ca kṛṣṇātmā kṛṣṇaiśvaryādisiddhikā || 105 ||
[Analyze grammar]

sarvasampatprabhāvā ca brahmasaukhyasamanvitā |
parabrahmaprabhānā ca parabrahmaprabodhinī || 106 ||
[Analyze grammar]

smṛddhikāryā harau bhaktimatī muktānikā sadā |
bālakṛṣṇo'ntare tvasyā rājate mokṣakṛtprabhuḥ || 107 ||
[Analyze grammar]

sā cāste kaṃbhare caturdaśavidyāsamāśritā |
śaṃkhacakragadāpadmadhanuḥśūlasamanvitā || 108 ||
[Analyze grammar]

pūrvoktacihnayuktā ca kamalācihnaśobhitā |
lakṣmīcihnasahasraiḥ śobhitā varṣmaṇi sarvataḥ || 109 ||
[Analyze grammar]

dvāsaptatipramukhyāni mukhyāni santi tatra ha |
bālakṛṣṇasya cā''kaṇṭhaṃ samucchrayā virājate || 110 ||
[Analyze grammar]

gajahaṃsagatiścāste parahaṃsagatiḥ sadā |
svarṇavāsā sugandhā ca koṭyabjasakhikā tathā || 111 ||
[Analyze grammar]

rādhāramāsatīpadmāmāṇikīpadmajāśriyaḥ |
śāradādyāśca sakhyo'syā vartante kṛṣṇapatnikāḥ || 112 ||
[Analyze grammar]

sarvābharaṇasaṃyuktā sarvasaṃghaṭanāśritā |
camatkārachaṭāyuktā śīlakṛṣṇabalā'sti ca || 113 ||
[Analyze grammar]

śuddhasattvamayī brāhmī brahmānandā'danā sadā |
pāyasādyadanā sādhvī satī kṛṣṇārthanigrahā || 114 ||
[Analyze grammar]

kṛṣṇadhyānatapoyuktā bālakṛṣṇārthatoṣiṇī |
sarvatṛṣṇākṣayatoṣā amāyā śuddhiśobhanā || 115 ||
[Analyze grammar]

vedavidyāsamadhyāyā mahāsāttvatasadvṛṣā |
mokṣahārḍhā cātmanivednahārdā samarpaṇe || 116 ||
[Analyze grammar]

nirvāṇapremapātrā śrīkṛṣṇapremaparāyaṇā |
kṛṣāsādhanakuśalā cāgāmibodhasanmatiḥ || 117 ||
[Analyze grammar]

kṛṣṇāṃgā cācyutadhanā hyabhakte cañcalā sadā |
kṛṣṇacāñcalyayuktā ca tathā kṛṣṇārthakhelanā || 118 ||
[Analyze grammar]

muktiruciḥ kṛṣṇakathāpravādā sthiravṛttikā |
parabrahmapravṛttiśca puruṣārthatrayānvitā || 119 ||
[Analyze grammar]

sṛṣṭitrayavidhātrī ca yatnabhogaprahāphalā |
yajñasvargamokṣaphalā cā''pūrakakriyāvatī || 120 ||
[Analyze grammar]

brahmalābhaviśeṣā ca sṛṣṭisaukhyasamānikā |
sūkṣmā''tmānandamadhyā ca mādhavaśvāsayoginī || 121 ||
[Analyze grammar]

kṛṣṇayogā sarvabodhā sarvajñopāsanāvatī |
vṛddhārādhanikā nityaṃ kṛṣṇaśṛṃgāraśobhanā || 122 ||
[Analyze grammar]

kṛṣṇetare viraktā ca nārāyaṇe sutoṣiṇī |
muktā satsaṃgagṛdhnā ca kṛṣṇā''śā kambharecchukī || 123 ||
[Analyze grammar]

kadā vai kambharālakṣmyā gṛhaṃ paśyāmi cecchati |
yadi nā'haṃ ca kṛṣṇārthāṃ tadā me jīvanaṃ kutaḥ || 124 ||
[Analyze grammar]

yato me jīvanaṃ cāste kṛṣṇā'rthā'smīti tarkagā |
parabrahmoruyugalaṃ gṛhaṃ me cetiniścayā || 125 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇavādā pade pade |
pratyakṣaḥ śrībālakṛṣṇaḥ pramāṇaṃ divyaśāśvatam || 126 ||
[Analyze grammar]

tasyā vai vartate mātastanmūlānyaparāṇyapi |
viśiṣṭaṃ sarvamevāste prameyaṃ tatkṛte sadā || 127 ||
[Analyze grammar]

parabrahma mahātattvaॆ yatsamaṃ nādhikaṃ param |
tadyogaḥ suprayogo'syā kṛṣṇasiddhāntasiddhikā || 128 ||
[Analyze grammar]

kṛṣṇatantrasusiddhāntā sarvasvaprativarjitā |
bālakṛṣṇagrahabandhā kṛṣayājñāvedasaṃbhṛtā || 129 ||
[Analyze grammar]

sādhyo nārāyaṇaścā'syāḥ sādhanaṃ na śamādikam |
bālakṛṣṇapriyā kāntā kāntetaravitarjinī || 130 ||
[Analyze grammar]

mahābhāgavatadharmayamā kṛṣṇayamānvitā |
kṛṣṇārthaṃ niyatā kṛṣṇaniyamā nā'parā''śritā || 131 ||
[Analyze grammar]

bālakṛṣṇānanadhyānā kuṃkumavāpikāsanā |
tava putre prāṇavatī kṛṣṇe ratikriyāvatī || 132 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇakāmāvasāyinī |
śrīkṛṣṇasyavallabhātipriyā sā kṛṣṇavatpriyā || 133 ||
[Analyze grammar]

vartate sā mahālakṣmi kambhare guṇasaṃbhṛtā |
kṛṣṇaviyogo rogo'syā mānasaṃ tena kalmaṣam || 134 ||
[Analyze grammar]

tvatputrecchā'rbudayuktā hṛdayenā'tra rājate |
sarvasnehā kaṃbharāyāṃ premasnehā sute tava |
vivāhamānasā nityaṃ prasannahṛdayā'pi ca || 135 ||
[Analyze grammar]

sadā smarati tvāṃ mātaḥ putraṃ nityaṃ punaḥ punaḥ |
māṃ jagāda sā sadvegā śṛṇu tvaṃ kaṃbhare punaḥ || 136 ||
[Analyze grammar]

yadā yajño'bhavat piṃgā'raṇye śvaśrūstadā''gatā |
snuṣābhāvaṃ pradarśyaiva svāṃke nītavatī ca mām || 137 ||
[Analyze grammar]

rāśiyānapradeśeṣu gatvā punaḥ samāgatā |
māṃ nijasya sutasyā'rthe vijñāpya rahasi sthitām || 138 ||
[Analyze grammar]

sā'kṣataṃ candrakaṃ guptaṃ kṛtvā gatā gataiva sā |
nādyā'pi tvāgatā mātā pūjyā''ryā pārameśvarī || 139 ||
[Analyze grammar]

kadā cāyāsyati śrīśā vada me nārada drutam |
kathanīyāḥ praṇāmā me cetyavadat punaḥ punaḥ || 140 ||
[Analyze grammar]

mātaḥ sarvaguṇopetā sarvakāryeṣu śikṣitā |
gṛhakāryanipūṇā sā dānayogyā prakāśate || 141 ||
[Analyze grammar]

tasmācchīghraṃ pragatvaivotsavapatrānubodhitam |
caturthīdivasaṃ matvā kuru tayorhi maṃgalam || 142 ||
[Analyze grammar]

ityuktvā rādhike vipro nāradastāṃ praṇamya ca |
svāsane samprayātaśca viśrāntiṃ cāptavān punaḥ || 143 ||
[Analyze grammar]

kaṃbharā śāntimāpannā santuṣṭā mumude tadā |
amṛtā'pi pramodaṃ cānumodaṃ pradadau tadā || 144 ||
[Analyze grammar]

bālakṛṣṇaḥ prasannaścā'bhavat śrutvā hyudantakam |
suṣvupuśca tataḥ sarve sukhaṃ caturdaśīniśi || 145 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne sarahasyalakṣmyuktodantaṃ nārado bālakṛṣṇāya prāha tataḥ kaṃbharādevyai prāhetyādinirūpaṇanāmā ṣaṭsaptatyadhikadviśata |
tamo'dhyāyaḥ || 276 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 276

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: