Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 271 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
śṛṇu tvaṃ rādhike paścāt nṛpo'śvapāṭalastataḥ |
tīrthaṃ prayayau kuṃkumeśvaraṃ sadāśivāśrayam || 1 ||
[Analyze grammar]

aśvapāṭala uvāca |
guro tīrthamidaṃ kasmāt kathaṃ jātaṃ vadasva me |
yathāvidhi phalaṃ tasya niyamādi ca sarvaṃthā || 2 ||
[Analyze grammar]

śrīlomaśa uvāca |
śṛṇu rājandūradeśāt purā kaścana ghātakaḥ |
svajñātikleśaduḥkhaśca saurāṣṭre prasamāyayau || 3 ||
[Analyze grammar]

jñātvā tīrthaṃ tvaśvapaṭṭasarastatra nyuvāsa ha |
hiṃsākarma parityajya bhikṣā'dano'bhavattataḥ || 4 ||
[Analyze grammar]

sādhūnāṃ yogato nāma harekṛṣṇanarāyaṇa |
bālakṛṣṇa parabrahma śrīpate parameśvara || 5 ||
[Analyze grammar]

jajāpa bhajanaṃ cakre tīrthasnānādikaṃ tathā |
evaṃ puṇyaṃ kṛtavauṃśca sevāṃ satāmaharniśam || 6 ||
[Analyze grammar]

prārabdhānte mṛtastatra kṣetre cā'kṣarasaṃjñake |
tīrthayogena vai svargaṃ yayau devatvamāpa ha || 7 ||
[Analyze grammar]

tataḥ punaśca mānuṣye kuṃkumo brāhmaṇo'bhavat |
dharmakarmarato daivakārye ca sāvadhānakaḥ || 8 ||
[Analyze grammar]

jātismaro'bhavaccāpi pupūja śaṃkaraṃ tathā |
pārthivaṃ śaṃkaraṃ kṛtvā'tiṣṭhipaccā'tra bhūsuraḥ || 9 ||
[Analyze grammar]

varṣānte pañcavarṣānte daśavarṣāntake tathā |
mahotsavaṃ karotyeva viprāṇāṃ bhojanādikam || 10 ||
[Analyze grammar]

śivarātryāṃ śaṃkarasyotsavaṃ karoti vārṣikam |
evaṃ viṃśativarṣānte sākṣād babhūva śaṃkaraḥ || 11 ||
[Analyze grammar]

prasanno'smi ca te bhaktyā vipra vṛṇu yathepsitam |
vipraḥ prāha mahāmokṣaṃ dehi me pārvatīpate || 12 ||
[Analyze grammar]

śaṃbhuḥ prāha śṛṇu bhakta devo'haṃ pārameśvaraḥ |
kailāso mama dhāmā'sti tataḥ paraṃ gavāyanam || 13 ||
[Analyze grammar]

golokaḥ śrīkṛṣṇadhāma tasmāt paraṃ tathākṣaram |
goloke yadi gantuṃ tvaṃ precchasi bhaja gopatim || 14 ||
[Analyze grammar]

gopālaṃ śrīrādhikeśaṃ muralīhastakaṃ prabhum |
akṣare cet pragantuṃ tvaṃ samicchasi hariṃ bhaja || 15 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaṃ śrīpuruṣottamam |
kailāsaṃ mama dhāmā'sti sadāśivanivāsanam || 16 ||
[Analyze grammar]

vaikuṇṭhatulyaṃ yaścāste tatra ced gantumicchasi |
nayāmi gaṇamadhye tvāṃ sthāpaye vada cepsitam || 17 ||
[Analyze grammar]

kuṃkuma uvāca |
dhāmā'kṣaraṃ prayāsyāmi mokṣātmakaṃ parātparam |
nānyadhāmni tu me vāñcchā tatsādhanaṃ vadā'tra me || 18 ||
[Analyze grammar]

śaṃbhuruvāca |
gṛhāṇa mantraṃ divyaṃ śrībālakṛṣṇasya cā'nagha |
bhaja taṃ śrīkṛṣṇanārāyaṇaṃ yāsyasi cā'kṣaram || 19 ||
[Analyze grammar]

oṃ namaḥ śrīkṛṣṇanārāyaṇāya svāmine svāhā |
bhajainaṃ ca japainaṃ ca smarainaṃ ca pareśvaram || 20 ||
[Analyze grammar]

ityuktvā śaṃkarastūrṇaṃ tiro'bhavacca bhūsuraḥ |
kuṃkumeśvaranāmānaṃ mahādevaṃ śilāmayam || 21 ||
[Analyze grammar]

sthāpayitvā mandire cā'bhajat kṛṣṇanarāyaṇam |
tadidaṃ pāvanaṃ tīrthaṃ sadāśivanivāsanam || 22 ||
[Analyze grammar]

kuṃkumeśvaratīrthaṃ ca kṛtvā vai kuṃkumo dvijaḥ |
bhajitvā śrīkṛṣṇanārāyaṇaṃ dhāmā'kṣaraṃ yayau || 23 ||
[Analyze grammar]

atra snānāttathā dānānmahādevaḥ prasīdati |
vaiṣṇavaṃ ca manuṃ datvā prāpayatyakṣaraṃ padam || 24 ||
[Analyze grammar]

tasmād rājan snāhi śīghraṃ dānaṃ dehi ca kānakam |
ityuktaścāśvapaṭalo rādhike lomaśena ha || 25 ||
[Analyze grammar]

snānaṃ dānaṃ pūjanaṃ ca cakre'gratīrthakaṃ yayau |
satīśātīrthanāmnā vai prasiddhaṃ pāvanaṃ param || 26 ||
[Analyze grammar]

aśvapāṭala uvāca |
guro kathaṃ satīśākhyaṃ tīrthaṃ jātaṃ śubhaṃ tvidam |
saṃkṣepād vada me cā'sya vidhiṃ ca phalamityapi || 27 ||
[Analyze grammar]

śrīlomaśa uvāca |
śṛṇu rājan vadāmyetat satīśātīrthasaṃbhavam |
cāraṇānāṃ kulānyatra gopālānāṃ kulānyapi || 28 ||
[Analyze grammar]

vasanti sannidhau rājan derikākheṭasīmnyapi |
pālayanti śataśo gāḥ ajāḥ sahasraśastathā || 29 ||
[Analyze grammar]

vṛṣabhān vatsatarāṃśca pālayanti dhanaṃ yathā |
cārayanti sīmabhāge pāyayantīha vāryapi || 30 ||
[Analyze grammar]

aśvapaṭṭasarastīre rātrau viśrāmayanti ca |
prātaḥ punaḥ prayāntyeva paśucāramaraṇyakam || 31 ||
[Analyze grammar]

ityevaṃ paśupālāste cāraṇāḥ kuṃkumeśvaram |
paritaḥ sarasaḥ setau vṛkṣā'dho nivasanti vai || 32 ||
[Analyze grammar]

parṇapallyāṃ tvekadā vai suptā''sīccāraṇī satī |
śrīmahādevabhaktā sā satīśākhyā pativratā || 33 ||
[Analyze grammar]

mahādevasya dugdhena prātaḥsnānā'bhiṣecanam |
kārayatyeva bhāvena hārdena pārvatīpateḥ || 34 ||
[Analyze grammar]

tādṛśīṃ bhaktiyuktāṃ tāṃ caurāḥ praviśya tadgṛhe |
patiśūnye pradharṣitavantastvekākinīṃ satīm || 35 ||
[Analyze grammar]

patirgato'bhavadgrāmāntaraṃ sambandhino gṛhe |
evaṃ chidraṃ pralabdhvaiva caurāḥ prādharṣayan satīm || 36 ||
[Analyze grammar]

satīśā sā dharmavatī sasmāra pārvatīṃ satīm |
duṣṭasaṃhārakartrīṃ ca caṇḍīṃ śaṃkarayoginīm || 37 ||
[Analyze grammar]

mātaḥ śīghraṃ mama rakṣāṃ kuru caurebhya eva ha |
prātaḥ kṣīraṃ prapācyaiva kariṣye te nivedanam || 38 ||
[Analyze grammar]

evaṃ smṛtā satī durgā tūrṇaṃ khaṅgakarā tadā |
kuṃkumeśvarapārśvād vai satīśā'ṅganamāyayau || 39 ||
[Analyze grammar]

sakhaḍgā sakṛpāṇā ca muśalāḍhyā sasiṃhikā |
aṣṭahastā garjanāṃ ca kṛtvā jagrāha caurakān || 40 ||
[Analyze grammar]

jaghāna caurān sahasā satīśāṃ sā rarakṣa ha |
caurā hatāstu khaḍgena mṛtāḥ pañca narāstadā || 41 ||
[Analyze grammar]

satīśā durgayā sākaṃ sarovāri samāyayau |
ubhe pānīyakaṃ pītvā yayatuḥ kuṃkumeśvaram || 42 ||
[Analyze grammar]

tatra līnā'bhavada durgā satīśā mandire'vasat |
prātargatā gṛhaṃ naijaṃ gaṇā ninyurhatāñjanān || 43 ||
[Analyze grammar]

satīśā sā satī yatra durgayā sahitā papau |
jalaṃ tatra taṭe devīṃ durgāmasthāpayat satīm || 44 ||
[Analyze grammar]

durgātīrthaṃ satītīrthaṃ satīśātīrthamityapi |
pārvatītīrthamevāpi dharmarakṣākaraṃ hyabhūt || 45 ||
[Analyze grammar]

atra snānena dānena satīśādarśanena ca |
caurādīnāṃ bhayanāśo dharmarakṣā bhaved dhruvam || 46 ||
[Analyze grammar]

rājan snānaṃ tathā dānaṃ satīśādarśanaṃ kuru |
durgāpūjanamevāpi durgātīrthe samācara || 47 ||
[Analyze grammar]

ityukto rādhike rājā sasnau dadau pupūja ca |
tato yayāvagrabhūmau setau tīrthāntaraṃ nṛpaḥ || 48 ||
[Analyze grammar]

aśvapāṭala uvāca |
kimidaṃ tīrthavaryaṃ me samādiśa guro prabho |
kathaṃ kasmāt kadā jātaṃ kiṃphalaṃ pāvane'tra vai || 49 ||
[Analyze grammar]

śrīlomaśa uvāca |
dhanyeśvarī vaṇikpatnī sevābhaktiparāyaṇā |
āsīt kuṃkumavāpyāṃ sa subhaktā vaiṣṇavī hyapi || 50 ||
[Analyze grammar]

lobhavaśā kvacit kvāpi parasvaṃ tvādadātyapi |
ekadā sā kambharāyā mahālakṣmyā gṛhaṃ yayau || 51 ||
[Analyze grammar]

bālakṛṣṇaṃ rāmayitvā natvā śrīkaṃbharāṃ satīm |
ratnānāṃ daśakaṃ nītvā cauryeṇa svagṛhaṃ gatā || 52 ||
[Analyze grammar]

gṛhasthe ca ghaṭe yatra ratnāni ca dhanāni ca |
rakṣatyeva ghaṭe tatra nyadhāccauryā''hṛtānyapi || 53 ||
[Analyze grammar]

tataḥ kāle gate svalpe saṃkrāntau śubhaparvaṇi |
snātuṃ dānaṃ prakartuṃ ca ghaṭamādāya vai taṭe || 54 ||
[Analyze grammar]

aeśvapaṭṭasaraso'tra samāyātā kuṭumbinī |
snātvā dānāni dātuṃ ca yāvaddhaṭe karaṃ nijam || 55 ||
[Analyze grammar]

prāveśayitvā ratnāni gṛhṇāti tāvadeva tu |
hastau ratnāni sarvāṇi ghaṭe lagnāni cā'bhavan || 56 ||
[Analyze grammar]

piṇḍavad ghaṭamadhye tatsarvaṃ tadā vyajāyata |
hasto lagnaḥ piṇḍamadhye piṇḍaśca ghaṭamadhyagaḥ || 57 ||
[Analyze grammar]

ghaṭo lagnaḥ pṛthivyāṃ ca sarvaṃ tvekīmayaṃ hyabhūt |
dhanyeśvarī bhayaṃ prāptā kimidaṃ me kare'bhavat || 58 ||
[Analyze grammar]

hastaṃ viyojayituṃ sā yatnaṃ cakāra sundarī |
khinnā śramayutā jātā bahulokairvilokitā || 59 ||
[Analyze grammar]

tadā ghaṭasya garbhādvai śabdaḥ samabhavacchubhaḥ |
tvayā cauryeṇa ratnāni ghaṭe'tra nihitāni vai || 60 ||
[Analyze grammar]

tatphalaṃ te samutpannaṃ piṇḍabhāvo na naśyati |
yadi viyojayituṃ te vāñcchā cedvartate sakhi || 61 ||
[Analyze grammar]

ahaṃ lakṣmīḥ svayaṃ cā'smi manmandiraṃ prakāraya |
lomaśāya dhanaṃ sarvaṃ samāhūya pradehi ca || 62 ||
[Analyze grammar]

tadā hasto mokṣyate te nānyathā tu kadācana |
ityuktā sā lomaśaṃ māmatrā''hūtavatī tataḥ || 63 ||
[Analyze grammar]

cakre ghaṭapradānasya saṃkalpaṃ mandirārthakam |
etatsthale tatastasya hasto'bhavat pṛthagghaṭāt || 64 ||
[Analyze grammar]

tadā lakṣmīḥ svayaṃ caturbhujā ghaṭāt prakāśitā |
kṣaṇaṃ rūpaṃ pradarśyaiva sthale'traiva tirogatā || 65 ||
[Analyze grammar]

mandiraṃ tu tato lakṣmyā mayā cā'tra prakāritam |
lakṣmīścātra vasatyeva dhanyeśvarī prapūjitā || 66 ||
[Analyze grammar]

lakṣmītīrthaṃ tathā dhanyeśvarītīrthaṃ ghaṭasthalī |
prasiddhaṃ samabhūttvetaccauryadoṣanivārakam || 67 ||
[Analyze grammar]

pāpapiṇḍādihāraṃ ca bhuktimuktipradaṃ tathā |
snānadānāditaścātra kalmaṣāṇāṃ vināśanam || 68 ||
[Analyze grammar]

lakṣmīpūjanataścātra lakṣmīvān dhanavān bhavet |
lakṣmīlokaṃ prāpnuyācca lakṣmīsevāparo bhavet || 69 ||
[Analyze grammar]

snāhi dehi samarhāṃ ca prakāraya śriyā nṛpa |
ityuktastvaśvapaṭalaḥ sasnau dadau pupūja tām || 70 ||
[Analyze grammar]

rādhike sa tato yāto lomaśena samaṃ puraḥ |
śālagrāmamahātīrthaṃ mandireṇa virājitam || 71 ||
[Analyze grammar]

aśvapāṭala uvāca |
guro tīrthamidaṃ śreṣṭhaṃ śālagrāmakṛtasthitim |
kadā kathaṃ prajātaṃ tadvidhiṃ phalaṃ ca śādhi me || 72 ||
[Analyze grammar]

śrīlomaśa uvāca |
caityabrahmā'bhavannāmnā dvijo nikṛṣṭavartanaḥ |
nikṛṣṭeṣu kṛtāvāso nikṛṣṭabhojano'bhavat || 73 ||
[Analyze grammar]

pāpinā saṃgamāsādya sadā pāpaparo'bhavat |
madirāṃ sa papau cauryaṃ cakre prasaṃgataśca saḥ || 74 ||
[Analyze grammar]

pāradāryaṃ tathā cakre hyevaṃ cāṇḍālavartanaḥ |
samajāyata vipro'pi bhraṣṭo jātikulāditaḥ || 75 ||
[Analyze grammar]

athaikadā niśāyāṃ tadgṛhe sādhuḥ samāyayau |
taṃ tiraskṛtavān vipro'tithiṃ kṣudraṃ janaṃ yathā || 76 ||
[Analyze grammar]

sādhurjñātvā durācāraṃ sasmāra yamadūtakam |
yamadūtastadā śīghraṃ cāyayau nṛpa tadgṛhe || 77 ||
[Analyze grammar]

mārayāmāsa bahudhā paśumāraṃ tataśca saḥ |
kṣamāmayācata yadā tadā sādhurdayāparaḥ || 78 ||
[Analyze grammar]

mocayāmāsa duṣṭaṃ taṃ yamadūtabhayāttataḥ |
sādhuryayau yathāmārgaṃ duṣṭaviprastu lomaśam || 79 ||
[Analyze grammar]

uddhāravāñcchayā tadāśramaṃ yayau guruṃ hi mām |
prārthayāmāsa bahudhā svoddhāraṃ pratimāṃ tadā || 80 ||
[Analyze grammar]

lomaśo'haṃ dattavāṃśca prāyaścittaṃ hi vatsaram |
cāndrāyaṇadvādaśakavrataṃ so'pi tathā'karot || 81 ||
[Analyze grammar]

śuddhāya tasmai viprāya śālagrāmaṃ pradattavān |
pūjanārthaṃ sa ca vipro'pūjayattaṃ yathocitam || 82 ||
[Analyze grammar]

tato mantro mayā tasmai datto vaiṣṇavabhāvataḥ |
oṃ namaḥ śrīkṛṣṇanārāyaṇāya svāmine svāhā || 83 ||
[Analyze grammar]

karoti mantrajāpaṃ sa śālagrāmaprapūjanam |
karotyapi divārātrau dhyānaṃ ca bhajanaṃ hareḥ || 84 ||
[Analyze grammar]

prātarbrāhmamuhūrte sa śālagrāmayuto'tra vai |
taṭe tvāgatya ca pūjāmāsūryodayameva ha || 85 ||
[Analyze grammar]

karoti sa sadā setau tulasīdrumasannidhau |
evaṃ bahutithe kāle yāte bhaktiṃ vilokya ca || 86 ||
[Analyze grammar]

śālagrāmaḥ prasanno'bhūd divyaviṣṇurbabhūva ha |
śālagrāmaśilā tatra layaṃ prāptā tadā dvijaḥ || 87 ||
[Analyze grammar]

rakṣa rakṣa kṛpāsindho samuddhāraṃ kuru prabho |
ityuktvā patitastasya viṣṇoścaraṇayostadā || 88 ||
[Analyze grammar]

tāvadvai tulasīvṛkṣāllakṣmīrdevī vyajāyata |
uvāca śrīrbrāhmaṇaṃ vai tulasīmandiraṃ tviha || 89 ||
[Analyze grammar]

śālagrāmālayaṃ cāpi prakāraya sarastaṭe |
tena bhuktiṃ tathā muktiṃ prayāsyasi na saṃśayaḥ || 90 ||
[Analyze grammar]

ityuktvā sā tirobhūtā vṛkṣarūpā babhūva ha |
viṣṇuścāpi tirobhūya śālagrāmaśilā'bhavat || 91 ||
[Analyze grammar]

tadidaṃ mandiraṃ rājaṃstena vipreṇa kāritam |
tanmadhye tulasī divyā drumarūpā virājate || 92 ||
[Analyze grammar]

tanmūle bhagavānnāste viṣṇuḥ śālaśilātmakaḥ |
atra snānāttathā dānātpūjanāttulasīprabhoḥ || 93 ||
[Analyze grammar]

tulasīlagnakaraṇād bhuktirmuktirbhavedapi |
sarvapāpapraṇāśaśca svargātisvargamāpnuyāt || 94 ||
[Analyze grammar]

śālagrāmaṃ śubhaṃ tīrthaṃ tulasītīrthamityapi |
caityabrahmākhyatīrthaṃ ca vidyate pāvanaṃ tvidam || 95 ||
[Analyze grammar]

snāhi dehi samarhāṃ ca kurumandiravartinoḥ |
tulasīkṛṣṇayoḥ rājan kṛṣṇaprasannatāṃ vraja || 96 ||
[Analyze grammar]

ityukto rādhike rājā sasnau dadau pupūja ca |
jalāmṛtaṃ tathā prasādāmṛtaṃ parigṛhya ca || 97 ||
[Analyze grammar]

pradakṣiṇaṃ daṇḍavacca kṛtvā'gre'paratīrthakam |
yayau lomaśayukto vai prasanno mānase hyati || 98 ||
[Analyze grammar]

aho tīrthāni sarvāṇi śrībhagavanmayāni hi |
mayā kṛtāni kṛtinā kṛpāpātreṇa vai hareḥ || 99 ||
[Analyze grammar]

ityāścaryaparo rājā mahāśāntiṃ yayau hṛdi |
kṣaṇaṃ dadhyo hṛdaye sve lomaśaṃ jñānadaṃ gurum || 100 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaṃ ca puruṣottamam |
vāyukoṇagato rājā smṛtvā neme sarovaram || 101 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne kuṃkumaviprakṛtaṃ kuṃkumeśvaratīrthaṃ satīśācāraṇīkṛtaṃ durgāsatītīrthaṃ vaṇikpatnīdhanyeśvarīkṛtaṃ lakṣmītīrthaṃ caitya |
brahmadvijakṛtaṃ śālagrāmatīrthaṃ cetyādinirūpaṇanāmā ekasaptatyadhikadviśatatamo'dhyāyaḥ || 271 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 271

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: