Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 259 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
samākarṇaya rādhe tvaṃ tataścāśvanṛpaḥ punaḥ |
papraccha lomaśaṃ yat tat pravadāmi satāṃ hitam || 1 ||
[Analyze grammar]

aśvapāṭala uvāca |
guro svīyaprakāśasya nirvedaḥ śāśvatāśrayaḥ |
kathaṃ vyajāyata tattvaniścayaścākṛterhareḥ || 2 ||
[Analyze grammar]

śrīlomaśa uvāca |
brahmakallolasaṃjñasya pūrvakalpatapasvinaḥ |
bhaktaviprasya putro'bhūnnāmnā trivikramaḥ prabhuḥ || 3 ||
[Analyze grammar]

śrīhareravatāraḥ sa punaḥ kalpāntare hariḥ |
trivikramo babhūvā'yaṃ prabaleḥ rājyahṛt tadā || 4 ||
[Analyze grammar]

so'yaṃ svarṇanadītīre dadarśā'mānavaṃ naram |
akasmād hṛdaye yoge nārāyaṇahradasthale || 5 ||
[Analyze grammar]

śaṃkhacakragadāpadmadhanuḥśūlaśarānvitam |
dhvajasvastikavajrādicihnadakṣakarānvitam || 6 ||
[Analyze grammar]

hasantaṃ tejasā vyāptaṃ prasannaṃ dīrghanetrakam |
ājānubhujamatyarthaṃ cojjvalaṃ śrīsamanvitam || 7 ||
[Analyze grammar]

svīyaprakāśo bhagavān svaṃ dadarśa tadantare |
brahmarūpaṃ vāmanaṃ trivikramaṃ prabalergurum || 8 ||
[Analyze grammar]

nijāṃ mūrtiṃ vilokyaiva śrīmannārāyaṇe tadā |
kṣaṇaṃ mumoha sahasā ko'yaṃ pṛthaṅ vyacintayam || 9 ||
[Analyze grammar]

tato divyadṛśā naijaṃ mūlaṃ rūpaṃ bubodha saḥ |
tuṣṭāva śrīkṛṣṇadevaṃ svāminaṃ parameśvaram || 5910 ||
[Analyze grammar]

antarātman parātmaṃstvaṃ sarvāvatāradhāraka |
sarvāvirbhāvahetustvaṃ sarveṣāṃ hṛdaye sthitaḥ || 11 ||
[Analyze grammar]

sarvaṃ te hṛdaye cāste brahmā'brahmamayaṃ vapuḥ |
ahaṃ pṛthaṅnivāso'smi cā'pṛthaṅavāsavāṃstvayi || 12 ||
[Analyze grammar]

tvameva paramaṃ tattvaṃ kṛpayā me'kṣi gocaraḥ |
gocare mama rūpaṃ cā'parokṣānubhavāñcitam || 13 ||
[Analyze grammar]

ātmadarśanamāsādya paramātmapradarśanam |
ubhadarśanamāsādya kṛtakṛtyo'dya saṃvṛtaḥ || 14 ||
[Analyze grammar]

ājñāṃ dehi kṛpāsindho jagadbandho janārdana |
prāpya tvāṃ paramātmānaṃ prāptavyaṃ nā'vaśiṣyate || 15 ||
[Analyze grammar]

kṛtvā tvadyogamudyānaṃ kartavyaṃ nāvaśiṣyate |
iti stutaḥ prabhuḥ śrīśo'nādikṛṣṇanarāyaṇaḥ || 16 ||
[Analyze grammar]

svīyaprakāśamūrtau taṃ nijasthāyāṃ tato'dhikam |
sarvaṃ saṃsāracakraṃ ca darśayāmāsa caikyataḥ || 17 ||
[Analyze grammar]

īśvarān brahmapuruṣān muktān dhāmānyanekaśaḥ |
devānṛṣīn pitṛgaṇān deveśvarāṃśca mānavān || 18 ||
[Analyze grammar]

uragān rākṣasān daityān dānavānāsurānapi |
paśūn pakṣiṇa evāpi sthāvarān jaḍacetanān || 19 ||
[Analyze grammar]

mahābhūtāni sarvāṇi tattvāni prakṛtiṃ sthirām |
vikārān dehabhājaśca darśayāmāsa tallayān || 5920 ||
[Analyze grammar]

evaṃ pradarśayitvaiva tirobhāvaṃ cakāra ha |
tadidaṃ cā'parokṣaṃ ca jñānaṃ śāśvatamātmagam || 21 ||
[Analyze grammar]

prakāśayitvā tasmai vai hṛdaye'sthāpayad dhruvam |
varadānaṃ dadau tasmai nityaṃ te'stu prabhāmayam || 22 ||
[Analyze grammar]

jñānaṃ cedaṃ svataḥprakāśākhyaṃ māstu tirogatam |
tataḥ ārabhya devo'yaṃ trivikramaḥ svataḥprabhaḥ || 23 ||
[Analyze grammar]

svataḥprakāśayogī ca khyāto babhūva yogiṣu |
sa cārthayat vilokyaiva kṣetraṃ cākṣarasaṃjñakam || 24 ||
[Analyze grammar]

hṛdye harivāsāḍhyaṃ cāśvapaṭṭasaronvitam |
nijavāsārthamatyarthaṃ rūpaṃ divyaṃ tathāvidham || 25 ||
[Analyze grammar]

tathāstviti prāha kṛṣṇanārāyaṇaśca tatkṣaṇam |
divyadeho'bhavattatra caturbhujo narāyaṇaḥ || 26 ||
[Analyze grammar]

mānasaḥ śrīhareḥ śiṣyo nityajñānāśrayaḥ sutaḥ |
nārāyaṇahrade tatra kṛṣṇanārāyaṇena vai || 27 ||
[Analyze grammar]

sākaṃ snātvā tatastūrṇaṃ kuṃkumavāpikāsthalīm |
prāpa yogena vegena balena kṛpayā hareḥ || 28 ||
[Analyze grammar]

evaṃ janmāntaraṃ dehāntaraṃ vṛttyantaraṃ tathā |
kāyākalpaṃ hyavāpāsau putratvaṃ muktasaṃjñayā || 29 ||
[Analyze grammar]

avatārasvarūpeṇa viṣṇurūpeṇa sarvadā |
anādiśrīkṛṣṇanārāyaṇamānasajākṛtim || 5930 ||
[Analyze grammar]

divyāmavāpya satataṃ jātamātro narāyaṇaḥ |
dharmavairāgyasampanno bhaktaḥ ṣoḍaśahāyanaḥ || 31 ||
[Analyze grammar]

babhūva kuṃkume kṣetre prabhuḥ kuṃkumavarṇakaḥ |
naisargaśevadhiḥ sarvavidyānāṃ sa babhūva ha || 32 ||
[Analyze grammar]

sārvajñyāśraya evāpi sarvaiśvaryasamanvitaḥ |
sarvakalyāṇakartā'sau yogidharmaparāyaṇaḥ || 33 ||
[Analyze grammar]

sarvātirekakāryaśca sarvātirekavarṇanaḥ |
vicacārā'kṣare kṣetre tasmai kṛṣṇanarāyaṇaḥ || 34 ||
[Analyze grammar]

anvaśāt sakalān dharmān gurupūrvīprasiddhaye |
laukikān vaidikāṃścāpi mānasāṃśca taduttarān || 35 ||
[Analyze grammar]

śrīkṛṣṇanārāyaṇa uvāca |
putra tvaṃ sāttvatān dharmān niṣevasva hitāvahān |
prāṇaṃ jaya sahasvā'pi kṣutpipāse himātapau || 26 ||
[Analyze grammar]

jitvendriyāṇi tapasā satyaṃ damaṃ prapālaya |
adrohamanasūyāṃ cā''rjavaṃ śīlaṃ prapālaya || 37 ||
[Analyze grammar]

devapitratithiprāptaśeṣānnayātrikāṃ hava |
bhaja kṛṣṇaṃ pareśaṃ māṃ mā svapihi tamomaye || 38 ||
[Analyze grammar]

phenabudbudavatsthairye cetanāśritagatvare |
ākasmike'jñavatputra mā viśvāsaṃ vidhehi vai || 39 ||
[Analyze grammar]

apramattā vinidrāśca nityayatnā hi śatravaḥ |
chidraṃ paśyanti dehe'smin mā tvaṃ tairdharṣito bhava || 5940 ||
[Analyze grammar]

divasāḥ kramaśo yānti kṛntanti vai janāyuṣam |
jīvanaṃ kṣīyate nityaṃ guruṃ śaraṇamāvraja || 41 ||
[Analyze grammar]

ajñāścecchanti dehādyairmāṃsaśoṇitavardhanam |
yadante gatvaraṃ sarvaṃ prasuptā mokṣasādhane || 42 ||
[Analyze grammar]

mā tanmātreṇa putra tvaṃ prayāhi prākṛto yathā |
prāntaduḥkhaikamātreṇa yāmyabhavanavāhinā || 43 ||
[Analyze grammar]

yāhi satāṃ vṛṣasthānāṃ yogināṃ ca mahātmanām |
dharmyaṃ panthānamevāptaṃ mokṣadaṃ cākṣarāntagam || 44 ||
[Analyze grammar]

upāsasva tataḥ samyak pṛccha dhāraya tadvacaḥ |
manomanthaṃ sanniyaccha sthairyamāvaha satpatau || 45 ||
[Analyze grammar]

dharmaṃ niḥśreṇikāṃ dhṛtvā cāruhya bhaktibhūmikām |
ātmaniṣṭhāpravegeṇa yāhi dhāma sanātanam || 46 ||
[Analyze grammar]

vāmataḥ kuru viprendra nāstikān bhaktivarjitān |
āśāṃ tṛṣṇāṃ ruṣaṃ mohaṃ tyaja putra ca dūrataḥ || 47 ||
[Analyze grammar]

nāvaṃ yogaṃ samālambya tara saṃsāravāridhim |
loko'yaṃ mṛtyunā nīto jarayā mardito'bhitaḥ || 48 ||
[Analyze grammar]

vahatyeva vaitaraṇyāṃ jñānapotena taṃ tara |
tiṣṭhantaṃ vā vahantaṃ vā pibantaṃ śayane gatam || 49 ||
[Analyze grammar]

mṛtyuranvīkṣate martyaṃ mā tvaṃ tatkarago bhava |
sañcinvānaṃ sukhārthāṃścā'tṛptaṃ lubdhaṃ ca māninam || 5950 ||
[Analyze grammar]

anirvṛttaṃ vighnamardyaṃ garviṣṭhaṃ ca vimārgagam |
ākasmikagatirmṛtyuḥ suptamādāya gacchati || 51 ||
[Analyze grammar]

andhakāramayaḥ koṣṭho brahmāṇḍodaranāmakaḥ |
tadbahirgamanārthaṃ tvaṃ dīpaṃ jñānaṃ pradhāraya || 52 ||
[Analyze grammar]

anekadehacakreṣu gacchatsu niṣphaleṣu vai |
divyapūṇyena brāhmaṇyaṃ prāptaṃ brahmamayaṃ vaha || 53 ||
[Analyze grammar]

brahmadeho mahān śreyān kṣudrakāmāya nocitaḥ |
mokṣāya dharmalābhāya tapase śreyase mataḥ || 54 ||
[Analyze grammar]

amūlyastādṛśo maṇiścintitārthaphalapradaḥ |
helanīyo na nirmūlyaḥ kṣudrā kapardikā yathā || 55 ||
[Analyze grammar]

gūhate mukhamupariṣṭādantare kāmasaṃbhṛtā |
lajjāṃ pradarśayatyasmai bhoktre parajanāntike || 56 ||
[Analyze grammar]

antarviṣāmṛtavyāptā bandhayituṃ ca tatparā |
yatate nijalābhārthaṃ bhuktvā duḥkhākaroti ca || 57 ||
[Analyze grammar]

tyajantaṃ na tyajatyeṣā yāti sthānāntaraṃ saha |
tiraskṛtā'pi saṃlagnā vāsanāmūlabandhanā || 58 ||
[Analyze grammar]

nirayākhyā svasaudheṣu vāsayatyatithiṃ ciram |
pramattaṃ madapānena paśya māyāviceṣṭitam || 59 ||
[Analyze grammar]

ko nu tatra bhaved baddho rakto vā divyanetrakaḥ |
supātratāṃ dehasaṃlagnāṃ mā'nuprasara karhicit || 5960 ||
[Analyze grammar]

dehaḥ karmāvanaddhaśca punaḥ karmābhisarjakaḥ |
kāmanāśevadhiḥ kopo mā taṃ naijaṃ niśāmaya || 21 ||
[Analyze grammar]

yatra rājabhayaṃ cāste yatra caurabhayaṃ tathā |
tadvihāya dhanaṃ divyaṃ pātheyaṃ cārjayasva ha || 62 ||
[Analyze grammar]

paratra jīvyate yena na ca kāpi viyujyate |
dhruvaṃ tadakṣaraṃ dravyaṃ samarjayasva putraka || 63 ||
[Analyze grammar]

mātā pitā suhṛd bandhuḥ saṃkare nānuyānti hi |
karmaikaṃ kevalaṃ yāti naiṣkarmyaṃ tatsamācara || 64 ||
[Analyze grammar]

hiraṇyasañcayā rājyaṃ dāsā dāsyaḥ prajāḥ priyāḥ |
dehakṣaye nivartante prabhuṃ sahacaraṃ bhaja || 65 ||
[Analyze grammar]

sākṣiṇaṃ cāntarasthaṃ vai brahmānandapradaṃ prabhum |
uddhārakaṃ modanidhiṃ parameśaṃ sadā bhaja || 66 ||
[Analyze grammar]

gṛhasthadharmiṇo lokāḥ prajāpaterbṛhaspateḥ |
śatakratośca lokān saṃvrajanti tvāntanāśinaḥ || 67 ||
[Analyze grammar]

mā tvaṃ vṛttiṃ samādhatsva gārhasthye brahmaputraka |
nirbhayaṃ ca nirantaṃ ca nidhiṃ brahmavrataṃ vaha || 68 ||
[Analyze grammar]

asaṃgo divyadṛṣṭistvaṃ brahmaṇaḥ sannidhiṃ kuru |
samarpya parame kṛṣṇe mayi karma samastakam || 69 ||
[Analyze grammar]

nairguṇyaṃ paramaṃ bhuñjan bhava mukto'kṣare yathā |
grāmavāso bandhanaṃ vai tacchittvā vanamāviśa || 5970 ||
[Analyze grammar]

kiṃ te dhanena suhṛdā bandhunā ca sutena ca |
svataḥprakāśo bhūtvaiva svīyaṃ prakāśaṃ saṃbhaja || 71 ||
[Analyze grammar]

mriyamāṇān samānāṃśca vilokya jagati sthitān |
mariṣyataśca sañcintyā'nvicchā''tmānaṃ guhāgatam || 72 ||
[Analyze grammar]

śubhraṃ śīghraṃ prakurvīta śvaḥ kāryaṃ cādya vai drutam |
kṣaṇāntare na jāne yanmṛtyurādāya yāsyati || 73 ||
[Analyze grammar]

mṛtyuśikhe hi saṃsāre mahākālasya bhakṣaṇe |
gurvāśraye vivekī san mokṣaṃ sarvātmanā vraja || 74 ||
[Analyze grammar]

maraṇaṃ cātmano mokṣastameva sādhaya pradhe |
vidvān mokṣārjanaparastaddhīno jaḍavargagaḥ || 75 ||
[Analyze grammar]

svargasopānakaṃ varṣma mānuṣyaṃ durlabhaṃ tviha |
tena sādhaya mokṣoyaṃ cānantaṃ śāśvataṃ sukham || 76 ||
[Analyze grammar]

yasya matirmokṣamārgādanyatra naiva dhāvati |
sa eva puṇyakarmā'sti cāśocyaḥ sarvamānavaiḥ || 77 ||
[Analyze grammar]

mokṣārthaṃ yanmatiḥ śuddhā dṛḍhā cārabdhatatkṛtiḥ |
anyabhāvādiriktā ca na tasya kālato bhayam || 78 ||
[Analyze grammar]

hatasya puṇyapāpaiśca lubdhasya viṣayātmanaḥ |
snehasambandhamagnasya vidyate kālato bhayam || 79 ||
[Analyze grammar]

mātāpitṛsahasrāṇi putradārā'yutāni ca |
atītāni gate kāle kasya te kasya cā'pyayam || 5980 ||
[Analyze grammar]

eko'haṃ tvātmasaṃjño'smi tvaṃ cātmā caikalaḥ svayam |
anye'nyatra gatāḥ santi paśyantyete na vai mithaḥ || 81 ||
[Analyze grammar]

na teṣāṃ bhavatāṃ kāryaṃ na kāryaṃ tava tairiha |
svakarmabhirgatānyeva tvaṃ svakṛtyairgamiṣyasi || 82 ||
[Analyze grammar]

loko'yaṃ svārthabahulaḥ svārthasnigdhaḥ svayogakṛt |
svārthaṃ prasādhya sahasā tyajanti nirguṇaṃ janam || 83 ||
[Analyze grammar]

samṛddhānāṃ dhanināṃ hi vijanaḥ svajanāyate |
daridrāṇāṃ nirdhanānāṃ svajano vijanāyate || 84 ||
[Analyze grammar]

kalatrayogamāsādya jano'śubhaṃ cinoti ca |
tataḥ kleśabhṛtaṃ janma punarduḥkhaṃ punarjanim || 85 ||
[Analyze grammar]

evamāvartamagnasya vāsanāpreritasya ca |
madhyasāgarabhāgādvai tīrayānaṃ na jāyate || 86 ||
[Analyze grammar]

tatputra dharmamāsādya vairāgyasahacāravān |
jñānadīpātinetraśca bhaktyā yāhi paraṃ padam || 87 ||
[Analyze grammar]

kālaḥ pacati bhūtāni kaṭāhe mohasaṃjñite |
sūryāgninā divākāṣṭhairmāsartudarvikādibhiḥ || 88 ||
[Analyze grammar]

nātra trātāramīkṣe'hamīkṣase tvaṃ na netaraḥ |
na taṃ paśyāmi yasyā'haṃ na taṃ paśyāmi yo mama || 89 ||
[Analyze grammar]

tasmāt sadā pareśaṃ śrīpatiṃ śrīparameśvaram |
karmabhūmau bhajasvātra yena dhāmā'kṣaraṃ vrajeḥ || 5990 ||
[Analyze grammar]

kiṃ janmanā ca dehena jñānena ca vṛṣeṇa ca |
tapasā vanavāsena yena mokṣo bhavenna cet || 91 ||
[Analyze grammar]

aśvapāṭala ityuktaḥ svataḥprakāśa eva ha |
anādiśrīkṛṣṇanārāyaṇoktaṃ cāvadhārya ca || 92 ||
[Analyze grammar]

dadhau mokṣe mano nityaṃ brahmacarye vasan sadā |
kvacid dṛśyaḥ kvaciccā'pyadṛśyo'vartata vai kṣitau || 93 ||
[Analyze grammar]

kuṃkumavāpikākṣetre divyadeho'tibhāsuraḥ |
cirañjīvo mahāmuktaścātimānavavartanaḥ || 94 ||
[Analyze grammar]

sarvasaṃgaviyuktaśca brahmasaṃgamupāgataḥ |
dvedhā bhūtvaikadehena yayāvakṣaramuttamam || 95 ||
[Analyze grammar]

apareṇa sadā cāste kṣetre'trā'kṣarasaṃjñake |
anādiśrīkṛṣṇanārāyaṇe bhāvaparāyaṇaḥ || 96 ||
[Analyze grammar]

sarvavidyāśrayo bhaktyācāryo jñānanidhiḥ prabhuḥ |
caturbhujo dvibhujo vā yatheṣṭānandaśevadhiḥ || 97 ||
[Analyze grammar]

rājaṃstattvaṃ mama yogājjñānamāsādya satvaram |
bhajainaṃ paramātmānaṃ divyadeho bhavā'tra ca || 98 ||
[Analyze grammar]

tīrthaṃ svataḥprakāśākhyaṃ cāśvasarojale hi tat |
vartate divyatādātṛ snānapānādibhirnṛpa || 99 ||
[Analyze grammar]

etajjñānaṃ samāsādya muktatā syānna saṃśayaḥ |
sarvavidyāprakāśaśca bhavedātmaprakāśitā || 59100 ||
[Analyze grammar]

devaprakāśitā syācca ciccaitanyaprakāśitā |
putra jñānena yannaiva dharmeṇa tapasā'pi ca || 101 ||
[Analyze grammar]

prāpyate tallabhyate vai guroḥ prasādaleśataḥ |
ityuktvā rādhike śrīmān lomaśo virarāma ha || 102 ||
[Analyze grammar]

atha rājātisantṛpto hariṃ sve hṛdi saṃsmaran |
kṛtānāṃ phalaviṣaye papraccha svādakarṣitaḥ || 103 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne lomaśagītāyāṃ brahmakallolātmajasyā'nādiśrīkṛṣṇanārāyaṇopadeśajanyapāvanādhyayanaṃ mokṣasthitiśceti nava |
pañcāśadadhikadviśatatamo'dhyāyaḥ || 259 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 259

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: