Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 258 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
rādhike lomaśaścāśvapāṭalaṃ ca tataḥ param |
kuśalāyāḥ prativādaṃ prāha yathā'bhisaṃbhavam || 1 ||
[Analyze grammar]

śrīlomaśa uvāca |
aśvapāṭala kuśalā yogapāraṃ gatā satī |
tattvajñānānaladagdhakaṣāyovāca tacchrṛṇu || 2 ||
[Analyze grammar]

kuśalovāca |
śṛṇvānarta bhavānāste tulādvayakṛtāspadaḥ |
gārhasthyaṃ rakṣyase vākyairyogitvaṃ ca vitanyase || 3 ||
[Analyze grammar]

kuśalāyāścā'kauśalyaṃ bodhayase pradūṣaṇaiḥ |
kalmaṣaṃ cedṛśaṃ rājan mukte cāste kathaṃ tvayi || 4 ||
[Analyze grammar]

āptaṃ vākyaṃ pramāṇaṃ vai yogyatādisamanvitam |
śaktyopabṛṃhitaṃ jātisārūpyādisabhājitam || 5 ||
[Analyze grammar]

jalpādidoṣaśūnyaṃ ca bhrāntikṣetrānna codgatam |
lakṣaṇāśleṣabhāvādyaiḥ spaṣṭaṃ spaṣṭārthasaṃbhṛtam || 6 ||
[Analyze grammar]

vākyaṃ tādṛkpramāṇaṃ me cānartaikamanāḥ śṛṇu |
yathā piṣṭaṃ ca pāṣāṇo meghaśca dhūmramaṇḍalam || 7 ||
[Analyze grammar]

saṃśliṣṭāni tathā''narta saṃśliṣṭāḥ prāṇadhāriṇaḥ |
śabdaḥ sparśo raso gandho rūpaṃ khavā''bbhūvahnayaḥ || 8 ||
[Analyze grammar]

saṃśliṣṭāḥ piṣṭavad rājan śilāvatte tathā''tmani |
vilīyante meghavacca viśīryante ca dhūmravat || 9 ||
[Analyze grammar]

na svatvaṃ te vijānanti kathaṃ parapravedanam |
manastaiḥ saha saṃyuktaṃ tadā bāhye'nuyanti ca || 10 ||
[Analyze grammar]

codbhūtatvaṃ ca tatrāpi mahattvaṃ bāhyayogitā |
ātmano yogitā cāpi grāhye bhavanti hetavaḥ || 11 ||
[Analyze grammar]

evaṃ sarvatra bāhyānāṃ grahaṇe hetavaḥ khalu |
manaḥ saṃkalpya madbhāvaṃ tato buddhirviniścayam || 12 ||
[Analyze grammar]

karotyevābhimānena mataṃ cātmani darpaṇe |
nikṣipati tadātmā'yaṃ mamedamiti manyate || 13 ||
[Analyze grammar]

vāsanā jāyate taiśca dṛṣṭamuktaiḥ smṛtipradā |
avidyā ca tamo vāpi sauṣuptā'jñānamuttaram || 14 ||
[Analyze grammar]

bhramātmakaṃ ca vā tatra smaraṇaṃ jāyate muhuḥ |
tataḥ sukhāsukhe lābhālābhau priyā'priye'pi ca || 15 ||
[Analyze grammar]

tatra kālo bhaveddhetuḥ prakṛtiśca prapūrikā |
adṛṣṭaṃ yādṛśaṃ tādṛk phalaṃ sampadyate tataḥ || 16 ||
[Analyze grammar]

caturviṃśatisaṃghātaścaiva vedanakāraṇam |
avyaktāṃ na vijānāti jānāti vyaktarūpiṇīm || 17 ||
[Analyze grammar]

sthūladarśī sa evokto mamāhaṃmiśritaḥ sa ca |
avyaktāṃ yo vijānāti sa tvātmānaṃ prapaśyati || 18 ||
[Analyze grammar]

adhyātmacintakaḥ so'yaṃ paraṃ pāraṃ prayāsyati |
vyaktāḥ kalāḥ prākṛtā yāḥ sarve vayaṃ narāḥ striyaḥ || 19 ||
[Analyze grammar]

bindugarbhāsanāḥ pūrve śukraśoṇitapiṇḍikāḥ |
kalalāṃ daśarātreṇa budbudṃ peśikā tataḥ || 20 ||
[Analyze grammar]

tataścāṃgāni jāyante nakharomāntakāni ca |
navame māsi bālaśca strī vā purmoṃśca vetarat || 21 ||
[Analyze grammar]

liṃgādhīnāni nāmāni tataḥ kumāratādikam |
sukumārāvayavānāṃ nāma kumārasaṃjñakam || 22 ||
[Analyze grammar]

abuddhasyeva tasyaiva bāliśasya tu bālatā |
yuvabhāvena kāmena yunaktīti yuvā mataḥ || 23 ||
[Analyze grammar]

tiṣṭhaṃstiṣṭhan prayātyeva vīro bhūtvā sthavīrakaḥ |
evaṃ kṣaṇekṣaṇe'nyeṣāṃ kalānāṃ ca vivartanāt || 24 ||
[Analyze grammar]

nāmarūpādibhedaśca sūkṣmo'yaṃ na vibhāvyate |
nātyayo na prabhavaścaiteṣāṃ saṃlakṣyate nṛpa || 25 ||
[Analyze grammar]

dīpārcivad dhāvato'sya sarvalokasya sarvadā |
kaḥ ko'yaṃ vā kutaśceti kimarthaṃ kasya kena vā || 26 ||
[Analyze grammar]

kuto no vā kathaṃ kasya kena vā neti kaḥ kimu |
ityete khalu sambandhā bhūtānāṃ svāṃgakairapi || 27 ||
[Analyze grammar]

naivaṃ parasparaṃ śaktyā jñātuṃ gatvaraśālinām |
ādityāt kiraṇānyeva samidbhyo vahnayo yathā || 28 ||
[Analyze grammar]

jāyante kṣaṇikā ye vai śakyante naiva niścitum |
tathā sarve prākṛtā vai jantavaḥ saṃhatātmanaḥ || 29 ||
[Analyze grammar]

saṃghātarūpā jāyante mriyante ca kṣaṇe kṣaṇe |
ātmā nityaḥ śāśvato'sti svastho'saṃghāta eva saḥ || 30 ||
[Analyze grammar]

sa ced yogaṃ samāpanno vivekī muktavatsthitaḥ |
paśyatyeva ca saṃghātaṃ gatvaraṃ śāśvataṃ nijam || 31 ||
[Analyze grammar]

ātmanyevātmanā''tmānaṃ yadi tvaṃ svaṃ prapaśyasi |
anātmānaṃ pṛthagbhāvaṃ kṣaṇikaṃ cet prapaśyasi || 32 ||
[Analyze grammar]

evamevā''tmanā''tmānaṃ parātmānaṃ samastagam |
yuktayogābhilābhena śāśvataṃ cet prapaśyasi || 33 ||
[Analyze grammar]

tathaivātmani cānyasmin samatāṃ ced vyavasyasi |
atha māṃ kā'si kasyeti kimarthamanupṛcchasi || 34 ||
[Analyze grammar]

idaṃ me syādidaṃ neti dvandvairmuktasya te nṛpa |
kā'si kasmāt kimarthaṃ vā vacanaiḥ kiṃ prayojanam || 35 ||
[Analyze grammar]

tathāpyanabhisandhāya pṛthagbhāvaṃ ca gatvaram |
aikyaṃ dehena sandhāya praśne kā tvayi muktatā || 36 ||
[Analyze grammar]

rājye śatrau ca mitre ca madhyasthe cājaye jaye |
mamāhaṃvedini kṣatre tvayi kā nāma muktatā || 37 ||
[Analyze grammar]

dharmārthakāmanāsakte phalasaṃgānuyāyinī |
rājabhāvena garviṣṭhe kā nāma tvayi muktatā || 38 ||
[Analyze grammar]

nare nāryāṃ surūpe ca kurūpe bhedalokini |
dehabhāvena saṃvyāpte kā nāma tvayi muktatā || 39 ||
[Analyze grammar]

dehadharmān puraskṛtya saṃgadoṣābhidhāyinī |
prākṛtaṃ bhāvamāpanne kā nāma tvayi muktatā || 40 ||
[Analyze grammar]

yogena vartamāne'pi cāyogena viḍambine |
prākṛtaṃ sparśamāpanne kā nāma tvayi muktatā || 41 ||
[Analyze grammar]

jñānasya śevadhistvaṃ vai bhāṣase māṃ striyaṃ kṛtim |
matvā vīkṣya ca rājendra kā nāma tvayi muktatā || 42 ||
[Analyze grammar]

prākṛte prākṛto bhāvaścetane cetano hi saḥ |
yasya nāsti samaṃ cakṣuḥ kā tasmin muktatā tvayi || 43 ||
[Analyze grammar]

kuśalo'yaṃ cetano'sti saṃghāte parivartite |
rājan viddhi ca māṃ divyaṃ cetanaṃ saṃgavarjitam || 44 ||
[Analyze grammar]

kā kasya ca kutaḥ kena kimarthaṃ dehasaṃgatam |
tadbhinno'haṃ bhavāmyeṣa paśyātmānaṃ narīsthitam || 45 ||
[Analyze grammar]

draṣṭuṃ cecchakyase naivaṃ saṃghātā''vṛttimān bhavān |
tadayuktasya te mokṣe'bhimatirniṣphalā nṛpa || 46 ||
[Analyze grammar]

sādhubhiḥ sannivāryā sā hyapathyabhojinastava |
yajjñātvā vartane nāsti jñāne nāsti tatastaram || 47 ||
[Analyze grammar]

vyavahāre sutarāṃ nāstīti kiṃ yogajaṃ phalam |
vṛthā śramo vṛthā mānaṃ vṛthā vāgdūṣaṇaṃ tathā || 48 ||
[Analyze grammar]

vṛthā satsaṃgayatnaśca yadi dehaṃ prapaśyasi |
ātmā nārī naro nāpi napuṃsako na cāsti ca || 49 ||
[Analyze grammar]

tvaṃ tathā''sse ca ced rājan cekṣase na kathaṃ pare |
prākṛtāni prasaṃvīkṣya pṛthakkṛtvā''tmatattvataḥ || 50 ||
[Analyze grammar]

sarvatrā''tmānamāpaśyet kimanyanmuktalakṣaṇam |
saṃgasthānāni sarvāṇi paśyet parātmani prabhau || 51 ||
[Analyze grammar]

ātmakrīḍa ātmaratirmuktasyaiva hi lakṣaṇam |
mokṣe sthitasya saṃgāḍhyasthānānyapi ca me śṛṇu || 52 ||
[Analyze grammar]

rājyād rāṣṭrasya sāmānyād rājadhānī hi bandhanam |
tato'pi rājasaudhaśca sāmānyaṃ bandhanaṃ hi tat || 53 ||
[Analyze grammar]

tato'pi svagṛhaṃ tatra śayyā svīyā hi bandhanam |
sā'pi cā'rdhā strīsahitā vinā striyaṃ na bandhanam || 54 ||
[Analyze grammar]

tryapi kāmakriyāmātraṃ bandhanaṃ na tataḥ param |
tatrāpi vāsanā cet syād bandhanaṃ saṃgamūlakam || 55 ||
[Analyze grammar]

dhātulābhe kāraṇaṃ ca bhojanaṃ cauṣadhādikam |
bandhanaṃ vai tato rājñaḥ sevakādi ca bandhanam || 56 ||
[Analyze grammar]

evaṃ stryādiprasaṃgena phalenāpīha yujyate |
bhojanācchādanavastrābhūṣaṇeṣu ca bandhanam || 57 ||
[Analyze grammar]

nigrahānugrahau cāpi rājño bhavato bandhane |
pāratantryaṃ sadā rājñaḥ svalpakārye'pi mānataḥ || 58 ||
[Analyze grammar]

bhṛtyavaśyatvamevāpi yuddhasandhiṣu sarvathā |
strīṣu krīḍāvihāreṣu mantre cāmātyamaṇḍale || 59 ||
[Analyze grammar]

paroktādyanugāmitvaṃ kuto rājñaḥ svatantratā |
mantrivaśe sthitaścāste neṣṭaṃ cāpyavaśaścaret || 60 ||
[Analyze grammar]

nidrāṃ kāle na labhate vyāpṛtaḥ svārthibhirjanaiḥ |
śayane'pi kvacit suptaścotthāpyate'ridūtakaiḥ || 61 ||
[Analyze grammar]

dāsībhiśca kvacinnityaṃ cājñāyāṃ kriyate vaśaḥ |
uttiṣṭha snāhi saṃgṛhṇa piba prāśa bravīhi ca || 62 ||
[Analyze grammar]

śṛṇu cāgaccha ca paśya viramasva ramasva ca |
ityevaṃ paratantro'yaṃ rājā saṃgavaśaḥ sadā || 63 ||
[Analyze grammar]

yācakāśca samāyānti dātuṃ notsahate'pi ca |
dāne koṣakṣaye cintā vairaṃ cādānake bhavet || 64 ||
[Analyze grammar]

rakṣaṇe satataṃ cintā cintāsaṃgī nṛpaḥ sadā |
rājā sarvān śaṃkate vai mṛtyubhayena noditaḥ || 65 ||
[Analyze grammar]

parasparaṃ bhayavanto bhavanti nṛpatajjanāḥ |
sarvaḥ sve sve gṛhe rājā sarvaḥ sve sve gṛhe gṛhī || 66 ||
[Analyze grammar]

nigrahānugrahavantaḥ sarve tulyā gṛhe gṛhe |
putrā dārā gṛhaṃ cātmā kośo mitrāṇi saṃcayāḥ || 67 ||
[Analyze grammar]

sarveṣāṃ tulyabhāvāste saṃgadā bandhanāni vai |
hato deśaśca grāmaśca dagdho vāho hato mama || 68 ||
[Analyze grammar]

dhanaṃ naṣṭaṃ ca sasyāni dagdhāni ca himāgninā |
pakṣibhirbhakṣitaṃ kṣetraṃ caurairhṛtāśca dhenavaḥ || 69 ||
[Analyze grammar]

rogairhataṃ bhojanaṃ me svatantratā hatā'ribhiḥ |
vāgbāṇādyairdharṣito'haṃ copthāpito nṛpāsanāt || 70 ||
[Analyze grammar]

ityevaṃ saṃgabhāvaiśca mithyājñānairhi tapyate |
niyantṛjanyaduḥkhaiśca mānasai rāgaroṣajaiḥ || 71 ||
[Analyze grammar]

rogā'vamānajanyaiśca duḥkhairvai paritapyate |
amuktasaṃgaḥ satataṃ prasahya duḥkhabhogavān || 72 ||
[Analyze grammar]

tadalpasukhamatyarthaṃ bahuduḥkhamasāravat |
taptāṃgārāsanaṃ rājyaṃ ko'bhipadyeta yogavit || 73 ||
[Analyze grammar]

mamedaṃ nagaraṃ rājyaṃ manyase dhanamuttamam |
kastvaṃ kasya dhanaṃ rājyaṃ nagaraṃ vada cātmavit || 74 ||
[Analyze grammar]

pāñcabhautikadeho'yaṃ tava vahnau pravekṣyati |
mamāpi ca tathā tatra tulyatā na viśeṣatā || 75 ||
[Analyze grammar]

dehasya saṃgadharmasyā'saṃgo nāsti kutaścana |
ādhārādheyabhāvasya prākṛtasya kṣayārthinaḥ || 76 ||
[Analyze grammar]

cetanasya tvasaṃgasya nāsti saṃgaḥ kutaścana |
ādhārādheyaśūnyasyā'prākṛtasya sadā sataḥ || 77 ||
[Analyze grammar]

vada rājan samarthā'haṃ jñāne vaktuṃ sahasradhā |
strīdehe nābhiṣaṃgo me kutastava parigrahe || 78 ||
[Analyze grammar]

na strīṃ matvā saṃgabhāvaṃ vyaktaṃ vaktuṃ tvamarhasi |
nanu nāma tvayā mokṣaḥ kṛtsnaḥ patnīvratācchrataḥ || 79 ||
[Analyze grammar]

asaṃgaścāpyapāśastvaṃ kathaṃ sakto'si rājyake |
śrutaṃ te niṣphalaṃ sarvaṃ dehabhāvena saṃjuṣaḥ || 80 ||
[Analyze grammar]

śrutaṃ vā nirgataṃ karṇāt śāṭhyamātreṇa vartase |
yadvā naiva dhṛtaṃ vā pācitaṃ naiva tvayā''tmanā || 81 ||
[Analyze grammar]

yena tvaṃ tiṣṭhase saṃge laukike daihike'dhunā |
baddhastvaṃ dṛśyase cātman prākṛto bhikṣuko yathā || 82 ||
[Analyze grammar]

mayā''tmanā praveśaśca kṛtastvayyātmani prabhau |
kiṃ tavā'pakṛtaṃ tatra nityamuktasya me vada || 83 ||
[Analyze grammar]

sādhūnāṃ śūnyavāsitvaṃ niyamo'sti sadā nṛpa |
śūnye praveśamāsādya mayā kiṃ te'tra dūṣitam || 84 ||
[Analyze grammar]

na bāhubhyāṃ na corubhyāṃ nāṃgaiḥ spṛśāmi sarvathā |
mā vaktatyaṃ sabhāyāṃ vai tvayā mayā śubhāśubham || 85 ||
[Analyze grammar]

strīpuṃsoḥ samavāyākhyaṃ sadasadvā kṛtaṃ mithaḥ |
sādhavo guravaścaite tvaṃ ca rājā gurūttamaḥ || 86 ||
[Analyze grammar]

yogiṣu yogivādā vai na vaktavyāḥ kadācana |
padmapatre jalaṃ tiṣṭhadasaṃgaṃ tiṣṭhate yathā || 87 ||
[Analyze grammar]

tathā tvayi nivatsyāmi niḥsaṃgena nijātmanā |
yogivṛttyā nivatsyāmi cātmalābhādhisiddhaye || 88 ||
[Analyze grammar]

yatra vai sādhavo dhīrā yatayo yogapāragāḥ |
parameśapadārūḍhāḥ samūrtā nivasanti vai || 89 ||
[Analyze grammar]

tatra vāsaṃ yogavṛttyā ka ātmā nā'bhivāñcchati |
yadi tvayi mama vāse sparśaṃ jānāsi cennṛpa || 90 ||
[Analyze grammar]

jñānaṃ kṛtamabījaṃ te sarvaṃ vai vāgvibhūṣaṇam |
sa gārhasthyāccyutastvaṃ vai muktisthitiṃ na vindasi || 91 ||
[Analyze grammar]

ubhayorantarālastho bhavasīha viḍambakaḥ |
nahi muktasya muktena jñasya jñena samāgame || 92 ||
[Analyze grammar]

jāyate dharmasāṃkaryaṃ sadharmayorhi yojanam |
sattvena sattvayogaścātmanā yogastathātmanaḥ || 93 ||
[Analyze grammar]

yoginā yogino yogastatra saṃkaratā na vai |
brahmajñastvaṃ tathā rājan brahmajñā'haṃ savarṇikā || 94 ||
[Analyze grammar]

āvayormelane naiva varṇasaṃkaratā matā |
brahmaputrīdehavāṃśca brahmā vai somanāthake || 95 ||
[Analyze grammar]

somanāthapratiṣṭhārthaṃ cāhūtaḥ śaśinā purā |
tadā yajñe samutpannā mānasī kuśalā kriyā || 96 ||
[Analyze grammar]

satīrūpā'hamevāsmi kriyākhyā kuśalābhidhā |
kraturyajñastasya patnī dehabhāvena cedṛśī || 97 ||
[Analyze grammar]

ātmabhāvena sādhvī ca yogapāraṃgatā'smi ca |
tasmād rājan bhavāmyatra cātmā nāsmi narī vidhā || 98 ||
[Analyze grammar]

nātrā'sti saṃkaraḥ kaścit samabhāvāgame punaḥ |
mokṣe te bhāvitāṃ buddhiṃ śrutvā ca kuśalaiṣiṇī || 99 ||
[Analyze grammar]

kuśalā tava mokṣasya jijñāsārthamihā''gatā |
saurāṣṭre'trā'kṣare kṣetre cāśvapaṭṭasarovare || 100 ||
[Analyze grammar]

kṛtasthānā kuṃkumākhyavāpyāstīre vasāmi ca |
ekarātriṃ śarīre te sthitvā yāsyāmi matsthalīm || 101 ||
[Analyze grammar]

nā'haṃ lubdhe ciraṃ rājan tiṣṭhāmi brahmayoginī |
ātithyenā''tmabhāvena mānitā jñānabhojanaiḥ || 100 ||
[Analyze grammar]

aprāpya tulyayogasthaṃ śvo gamiṣyāmi matsthalīm |
yatra tulyagatiścāste lomaśo yogavittamaḥ || 102 ||
[Analyze grammar]

svīyaprakāśo bhagavānātmavittama ityapi |
tatraikībhūya kuśalā brahmānandaṃ vahāmi vai || 104 ||
[Analyze grammar]

rājan dhṛtaṃ mayā rūpaṃ kiyadyogabalāṃ sabhām |
vīkṣituṃ vīkṣitaṃ sarvaṃ yatrā'gryo dehadarśanaḥ || 105 ||
[Analyze grammar]

ime stabdhā hi munayo dehadarśanayoginaḥ |
kimahaṃ te pravakṣyāmi mā stabdho bhava bhūpate || 106 ||
[Analyze grammar]

naivaṃ cātmabalaṃ rājan vardhate dehadarśinām |
nātmalābho bhaveccāpi sadṛśānāṃ vihāriṇām || 107 ||
[Analyze grammar]

na gārhasthyād bhavenmuktiścātmarūpo na yāvatā |
vartate muktasaṃgo vai tāvatsaṃsāralagnatā || 108 ||
[Analyze grammar]

ānarta mā ruṣaṃ dhehi tathyaṃ bhakṣaya pācaya |
yogeśvaratāsiddhyarthaṃ cāśvapaṭṭasaro vraja || 109 ||
[Analyze grammar]

svīyaprakāśaṃ yogīndraṃ lomaśaṃ yogisadgurum |
santuṣṭāṃ yoginīṃ devīṃ saṃbhajasvā'cyuto bhava || 110 ||
[Analyze grammar]

śrīlomaśa uvāca |
ityevaṃ vadamānāṃ tāṃ tvānarto bhūpatistadā |
neme vāsārhahṛdayaṃ dadau tatra samādhinā || 111 ||
[Analyze grammar]

saṃvādaṃ cātmanostatra cāprātaścakraturhyubhau |
ṛṣayo jñātabhāvāśca svasvasthānaṃ yayustataḥ || 112 ||
[Analyze grammar]

aśvapāṭala cānarto jñātvā naijāṃ hi nimnatām |
kuśalātaḥ parāṃ kāṣṭhāṃ viveda sahayoginaḥ || 113 ||
[Analyze grammar]

tatastayā samaṃ prāyādaśvapaṭṭasarovaram |
yatra pūrṇaṃ yogabalaṃ hyavāpya lomaśānmuneḥ || 114 ||
[Analyze grammar]

svasya prakāśādātmīyaṃ bodhaṃ prāpya mahottamam |
santuṣṭāyoginītaśca brāhmīṃ sthitiṃ praśikṣya ca || 115 ||
[Analyze grammar]

ānartaḥ prayayau naijaṃ camatkārapuraṃ prati |
tasmād rājan gṛhasthānāṃ tyāgitvaṃ samapekṣate || 116 ||
[Analyze grammar]

yadvā tyāgavatāṃ yogānmokṣo hastagato bhavet |
sādhūnāṃ saṃgamāt kṛṣṇanārāyaṇo miled dhruvam || 117 ||
[Analyze grammar]

apūrṇasyāpi pūrṇatvaṃ sarvayatne samāpyate |
asannyastā gṛhasthā vai sannyastā guruyogataḥ || 118 ||
[Analyze grammar]

prajāyanta kuśalāyā yogenā''nartako yathā |
tādṛśānāṃ satāṃ yogād gṛhasthāḥ paramāṃ gatim || 119 ||
[Analyze grammar]

prayāntyeva na sandeho māyālubdhā api dhruvam |
ityuktvā rādhike śrīmān lomaśo maunamāvahat || 120 ||
[Analyze grammar]

aśvapāṭalarājā'pi śrutvā tṛptiṃ jagāma ha |
tattīrthaṃ kuśalātīrthaṃ cānartatīrthamityapi || 121 ||
[Analyze grammar]

yogitīrthaṃ cāśvapaṭṭasarojale pravidyate |
yatsnānād yadvāripānādātmadarśanamṛcchati || 122 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne lomaśagītāyām ānartarājena saha brahmaputrīkuśalāsādhvyā vivādo gārhasthye'pi tyāgāt sādhusamāgamādvā mukti |
rityādinirūpaṇanāmā'ṣṭapañcāśadadhikadviśatatamo'dhyāyaḥ || 258 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 258

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: