Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 256 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
rādhike ca tato rājā papraccha lomaśaṃ tu yat |
kathayāmi samāsena hṛdayena nibodha me || 1 ||
[Analyze grammar]

aśvapāṭala uvāca |
kṣaraścāyaṃ hi saṃsārastatrā'kṣaro hi cetanaḥ |
kathaṃ na muñcati tvetat kṣaraṃ yātyakṣaraṃ na saḥ || 2 ||
[Analyze grammar]

lomaśa uvāca |
garbhe karmavaśāt suptaḥ pacyate pakvamannavat |
bhūtasaṃskāratādātmyam āpanna iva bharjitaḥ || 3 ||
[Analyze grammar]

kṣaradharmān samāsādyā'jñānadaśā'bhibhāvitaḥ |
kṣarātmā sva iti bhrāntiṃ prāptaḥ prasūyate tataḥ || 4 ||
[Analyze grammar]

ahaṃ bālo naro nārī bāhyaśabdairvibṛṃhitaḥ |
śuklalohitakṛṣṇārthabhānabhrāntipramīlitaḥ || 5 ||
[Analyze grammar]

saṃkīrṇakalpanāṃ prāptaḥ sārthasaṃgairjaḍīkṛtaḥ |
kṛśaḥ sthūlo duḥkhī sukhī mamā'haṃtvaṃprabodhitaḥ || 6 ||
[Analyze grammar]

karmapāśāyuṣyarajjubandhitaścā'vaśīkṛtaḥ |
prāṇakoṣṭhalikāgranthigrathitaścā'vināśitaḥ || 7 ||
[Analyze grammar]

māyātāpapariṣekaśokitaśca dṛḍhīkṛtaḥ |
ṣāṭkauśikarasairliptastatraiva ca kṛtāsanaḥ || 8 ||
[Analyze grammar]

mahālepairlepitaśca neṣṭe nirgantumaprabhuḥ |
tatraiva tāmasaṃ vāpi rājasaṃ sāttvikaṃ ca vā || 9 ||
[Analyze grammar]

pravāhaṃ ca rasaṃ pakvaṃ svādaṃ cābhyastametyayam |
puṣṭimeti tatastaistairindriyāhṛtasadrasaiḥ || 10 ||
[Analyze grammar]

sukhānandaiśca puṣṇāti dhāvatyeva tadarthakaḥ |
tadarthaṃ yatate cāpi jñātuṃ prāptuṃ punaḥ punaḥ || 11 ||
[Analyze grammar]

bhoktuṃ tyaktuṃ navīkartuṃ sañcayituṃ navaṃ punaḥ |
tadvegavāsanākṣipto mūḍhaḥ kṣare kṣarātmakaḥ || 12 ||
[Analyze grammar]

abhinnaścā'pṛthagbhūtvā vartate keśakarṣitaḥ |
dehadharmaparo bhūtvā dehānandena nanditaḥ || 13 ||
[Analyze grammar]

punaḥ puṇyaṃ karotyeva divyadehādilabdhaye |
evaṃ cakreṇa vai gacchan dehāt karma tato vapuḥ || 14 ||
[Analyze grammar]

punaḥ karma punardehaścetyevaṃ kṣaragartake |
muhuḥ patati cā'jñātmā muhurmodaṃ ca vāñchati || 15 ||
[Analyze grammar]

nā'syaivaṃ vartamānasya kṣarānmuktiḥ kvacid bhavet |
pratyuta vardhate moho bandhanaṃ saṃsṛtistathā || 16 ||
[Analyze grammar]

mohānmohaṃ cānuvrajya dṛṣṭvā dṛṣṭvā navaṃ navam |
prāptuṃ bhoktuṃ ca yatate karma badhnāti tanmayam || 17 ||
[Analyze grammar]

dehād dehasahasrāṇi karmabhiścābhipadyate |
tiryakṣu devavargeṣu mānuṣeṣu ca pakṣiṣu || 18 ||
[Analyze grammar]

daityadānavarakṣassu jāyate ca punaḥ punaḥ |
dvandvāneti ca nirdvandvastāsu tāsveva yoniṣu || 19 ||
[Analyze grammar]

devabhogān sādhyabhogān siddhabhogānanuttamān |
īśvarāṇāṃ tathā bhogānāptuṃ mathnāti sarvaśaḥ || 20 ||
[Analyze grammar]

roge bhoge vihāre codvege kṣaye kṣatau kṣate |
śarīrātmā bhramabhinno mameti cābhimanyate || 21 ||
[Analyze grammar]

bhinnadeheṣu kurvan vai rājyaṃ śete vibhinnake |
śayane genduke kvāpi bile dvaidhe ca kardame || 22 ||
[Analyze grammar]

iṣṭikāyāṃ ca gagane garte ca gahvare kṣitau |
kaṇṭake bhasmani kṣīṇe jale phale'nile nale || 23 ||
[Analyze grammar]

dadhan vastrāṇi ramyāṇi aurṇāni kambalāni ca |
tārṇāni rājasānyeva kārdameyāni carma ca || 24 ||
[Analyze grammar]

yadyadyonau prajāyeta tattadvastraparigraham |
bhojanāni vicitrāṇi gandhānyagandhakāni ca || 25 ||
[Analyze grammar]

kledaśaivālabhakṣyāṇi manyate svāni vaibhramāt |
vividhāni ca kṛcchrāṇi bhuṃkte vratāni siddhaye || 26 ||
[Analyze grammar]

kurute cā'pyabhīṣṭāni tānyanudravati pragaḥ |
ātmarūpaguṇān lābhān vividhān hṛdayapriyān || 27 ||
[Analyze grammar]

dhāvate cānubhogārthaṃ bhoktavyāni mayeti ca |
mamatvenāvṛto nityaṃ tatraiva parivartate || 28 ||
[Analyze grammar]

sargakoṭisahasreṣu triṣu lokeṣu tatphalam |
yathākarma samaśnāti maraṇāntāsu mūrtiṣu || 29 ||
[Analyze grammar]

aśanārahitaścāpi sāśanaḥ samajāyate |
nirindriyo'pi manute sendriyaṃ svaṃ vraṇānvitam || 30 ||
[Analyze grammar]

aliṃgo liṃgavantaṃ cā'mṛtyurmṛtyubhayānvitam |
aduḥkho duḥkhinaṃ cāpyakṣaro'pi manyate kṣaram || 31 ||
[Analyze grammar]

evaṃ kṣarābhimānena kṣarānniryāti naiva saḥ |
rājannajñānabhāvasya nā'syānte vidyate kvacit || 32 ||
[Analyze grammar]

ṛte gurūpaniṣadṃ śāstrāṇāṃ pariśīlanam |
satsaṃgaṃ satkathālābhaṃ hareḥ satāṃ prasevanam || 33 ||
[Analyze grammar]

anugrahaṃ hṛtsthaharermuktānāmanuvartanam |
ārādhanaṃ hareścāpi dhyānaṃ tasya parātmanaḥ || 34 ||
[Analyze grammar]

etāni sādhanānyeva divyāni divyadāni hi |
ātmanā yujyate cātmā parātmā tatra yujyate || 35 ||
[Analyze grammar]

tadā pāraṃ paraṃ yātyakṣarātparasthitaṃ prabhum |
yāvaddhariṃ śrayennaiva satsaṃgaṃ nācaredapi || 36 ||
[Analyze grammar]

bhaktiṃ vidhāpayennaivopāsanāṃ na samācaret |
pratyakṣasya hareḥ sevāṃ guroḥ sevāṃ satāṃ tathā || 37 ||
[Analyze grammar]

yāvatkuryānna vai tāvatsaṃsāro'sya na līyate |
sargakoṭisahasrāṇi patanāntāni gacchati || 38 ||
[Analyze grammar]

dhāmnā dhāmasahasrāṇi maraṇāntāni yāti ca |
māyāmāyikasevābhimāyikastriguṇo bhavet || 39 ||
[Analyze grammar]

māyāsambandhayogena māyāguṇamayo bhavet |
ratyarthamabhisambandhādanyonyaguṇasaṃśrayāt || 40 ||
[Analyze grammar]

ṛtau garbhāśrayād rūpaṃ māyikaṃ labhate muhuḥ |
evaṃ vai jāyamānasya mokṣadharmaḥ kuto bhavet || 41 ||
[Analyze grammar]

tasmād granthiṃ vāsanākhyāṃ chitvā bhitvā ca saṃvrajet |
tṛṣṇākṣayaṃ tapasaiva kṛtvā jñānena vāpi ca || 42 ||
[Analyze grammar]

vivekena pṛthakkṛtvā matvā''tmānaṃ hyamāyikam |
jñānaprakāśamārgeṇa gantavyaṃ satpathena ca || 43 ||
[Analyze grammar]

tadā guṇā viyujyante nirguṇādvai cidātmanaḥ |
āgarbhādeva puṇyena guṇabhinnaṃ samīkṣate || 44 ||
[Analyze grammar]

prahlādavattathā madālasābālā ivāpi ca |
śrīhareḥ kṛpayā yadvā divyacakṣuḥ prakāśate || 45 ||
[Analyze grammar]

ātmā'nātmavivekena guṇahānyā nijaṃ nijaḥ |
paraṃ paśyati yuktātmā parātparaṃ hariṃ tathā || 46 ||
[Analyze grammar]

ekāgratā balaṃ tatra dhyānabalaṃ ca kāraṇam |
vimuktaḥ sarvasaṃgebhyo brāhme muhūrtake sthiraḥ || 47 ||
[Analyze grammar]

dhārayettu manaḥ kṛṣṇe'pararātre hṛdantare |
buddhyā vṛttiṃ sthirīkṛtyā'pyakaṃpo niścalo bhavan || 48 ||
[Analyze grammar]

hariṃ paśyati cāntaḥsthaṃ tadā yukto bhavatyayam |
yuktasya sarvadā bhānaṃ parameśaparāyaṇam || 49 ||
[Analyze grammar]

nānyacchṛṇoti cāghrāti na rasyati na paśyati |
naiva spṛśati gṛhṇāti yāti vakti ca mehati || 50 ||
[Analyze grammar]

na manute na ca saṃkalpayate manyate na ca |
na buddhyati tadā cātmā parātmani pramodate || 51 ||
[Analyze grammar]

prakāśate'mbare sūryo nirvāte dīpako yathā |
taṃ prapaśyanti munayo brahmayonaya īśvarāḥ || 52 ||
[Analyze grammar]

taṃ paraṃ paramātmānaṃ dṛśyetātmadṛśā tadā |
ātmadṛṣṭirmatā vidyā avidyā mānasī dṛśiḥ || 53 ||
[Analyze grammar]

avidyā sarganāśāḍhyā vidyā muktirhi śāśvatī |
avyaktaṃ sṛjate'vidyāṃ vidyā cātmā'bhipadyate || 54 ||
[Analyze grammar]

avidyayā mṛtiṃ yāyād vidyayā'mṛtamṛcchati |
vidyālābhe tvātmano vai viveko bahuśākhavān || 55 ||
[Analyze grammar]

kṛtātmanaḥ prajāyeta śṛṇu rājan vadāmi te |
kiṃ mayā kṛtametāvatkālena māyikena vai || 56 ||
[Analyze grammar]

ajñeneva jhaṣeṇātra jālaṃ samanuvartitam |
jalādanyanna jānāti matsyo jalāptajīvanaḥ || 57 ||
[Analyze grammar]

tathā nā'haṃ paraṃ kaṃcijjñātavān bhramachāditaḥ |
mamācāre bhrame dhigdhigastu mohānuvartane || 58 ||
[Analyze grammar]

mohānuvartanaṃ prāpya nā'vediṣaṃ pareśvaram |
māyayā'haṃ sthitaśchanno vañcitaḥ paramātmani || 59 ||
[Analyze grammar]

māyayā'haṃ vaśīkṛtaḥ kālametaṃ na buddhavān |
vañcito'smyanayā yaddhi mokṣamārgaṃ na labdhavān || 60 ||
[Analyze grammar]

na cā'yamaparādho'syā aparādho mamāpi ca |
yo'hamatrā'vasaṃ sakto lubdho viṣayavāsanaḥ || 61 ||
[Analyze grammar]

arūpaścāpyamūrtaśca rūpamūrto'bhavaṃ tayā |
prākṛtena mamatvena dharṣito vañcitastataḥ || 62 ||
[Analyze grammar]

mamakāravihīnena mayā mamatvasañjuṣā |
kiṃ kṛtaṃ prakṣipya mokṣaṃ nirayaṃ yat pralabdhavān || 63 ||
[Analyze grammar]

nānayā mama kāryaṃ vai śiṣyate vārayoṣitā |
ātmānaṃ bahudhā kṛtvā yā māṃ yunakti vañcane || 64 ||
[Analyze grammar]

athedānīṃ prabuddho'smi kṛpayā sadgurorhareḥ |
apetyemāṃ śrayāmyadya parameśaṃ guruṃ prabhum || 65 ||
[Analyze grammar]

sāmyaṃ yāsyāmi devena nānayā kūṭayoṣitā |
kṣemaṃ kṛṣṇena yāsyāmi vrajiṣyāmi paraṃ padam || 66 ||
[Analyze grammar]

evaṃ kṛtvā vivekotthaṃ nirṇayaṃ cātmanā tataḥ |
saṃgadharmā hareḥ saṃgāddharitulyo'bhipadyate || 67 ||
[Analyze grammar]

etaduktaṃ parabrahma yasmānnāvartate punaḥ |
rājan yena paraṃ jñānaṃ prāptaṃ cedṃ pramokṣadam || 68 ||
[Analyze grammar]

yena kṣarā'kṣare jñāte bhayaṃ tasya na vidyate |
śreyaḥ prakurvataścātra bhayaṃ cāpi na yasya ha || 69 ||
[Analyze grammar]

tasya bhayaṃ pare loke kadāpi naiva jāyate |
dharmaṃ satāṃ hitaṃ puṃsāṃ cāśrayato bhayaṃ na vai || 70 ||
[Analyze grammar]

svādukāmukakāmānāṃ vaitṛṣṇyaṃ nirbhayaṃ sadā |
jñāne dharme paricayaṃ kurvato na bhayaṃ kvacit || 71 ||
[Analyze grammar]

nityaṃ vai bahudātuśca sādhūnāṃ sevinaḥ sadā |
satāṃ satkāraśīlasya bhayaṃ naiva bhavet kvacit || 72 ||
[Analyze grammar]

nyāyamarhāya dātuśca hṛdā śuddhasya vedinaḥ |
viraktasya visaṃgasya bhayaṃ naiva bhavet kvacit || 73 ||
[Analyze grammar]

sarvanirhṛtadoṣasya sarvaprāṇiprasevinaḥ |
paropakāraśīlasya bhayaṃ naiva bhavet kvacit || 74 ||
[Analyze grammar]

titikṣoḥ sahamānasya krodhahīnasya dehinaḥ |
saralasya hitakarturbhayaṃ naiva prapadyate || 75 ||
[Analyze grammar]

śubhāśrayasya dātuśca saṃyamino dayājuṣaḥ |
sarvatra mānabhāvasya bhayaṃ naiva bhavet kvacit || 76 ||
[Analyze grammar]

dhṛtātmanaḥ praśāntasya prājñasya bhakticāriṇaḥ |
tapasvinaḥ sevakasya bhayaṃ naiva hi jāyate || 77 ||
[Analyze grammar]

dharmādharmavimuktasya sarvasaṃśayanāśinaḥ |
janmamṛtyuvimuktasya paraṃ śreyo hi niścitam || 78 ||
[Analyze grammar]

puṇyapāpavimuktasya brahmānugrahayoginaḥ |
dehatrayātiriktasya paraṃ śreyo hi niścitam || 79 ||
[Analyze grammar]

mūlaprakṛtitattve ca vikārāṇāṃ ca ṣoḍaśe |
prakṛtivikṛtau cāpi yo baddhaḥ sa mucyate || 80 ||
[Analyze grammar]

anyaṃ dehaṃ nijaṃ cānyaṃ vidyād yaḥ sa na lipyate |
anyacca maśakaṃ vidyādanyadudumbaraṃ tathā || 81 ||
[Analyze grammar]

navodumbarayogena maśakastatra lipyate |
anya ca matsyakaṃ vidyādanyad vidyājjalaṃ tathā || 82 ||
[Analyze grammar]

na cāpāṃ saṃprasaṃgena matsyastatra pralipyate |
anyaścāgniścullikānyā cullyāgnirnaiva lipyate || 83 ||
[Analyze grammar]

jalaṃ cānyan padmamanyadadbhiḥ padmaṃ na lipyate |
eteṣāṃ sahavāsaśca nivāso mitha eva ha || 84 ||
[Analyze grammar]

tathāpyetatpṛthagbhāvaṃ yaḥ paśyati sa paśyati |
evaṃ vai paśyatastatrāśrayanāśe na bandhanama || 85 ||
[Analyze grammar]

tattajjīvanapūrāccedadhikaṃ jīvanaṃ milet |
tato jīvanamāsādya sukhaṃ tatra pramodate || 86 ||
[Analyze grammar]

paramātmā jīvanaṃ vai sarvānandā'mṛtapradam |
tamāśrayaṃ samāsādya bhayaṃ mṛtyurna nāśanam || 87 ||
[Analyze grammar]

paraṃśreyaḥ paraṃbrahma parāmuktiḥ paraṃ padam |
ajarāmaralokaścā'vyayānandasukhābdhikam || 88 ||
[Analyze grammar]

yukto muktaḥ sadā cātra nijātmani samaśnute |
nityaprasādastṛptātmā sukhasvapananirvṛtaḥ || 89 ||
[Analyze grammar]

meghairyathā śilā naiva calatyayaṃ tathāvidhaḥ |
na kampettu kṛtairghoṣagarjanāgītavādanaiḥ || 90 ||
[Analyze grammar]

tailapātraṃ kare kṛtvā rajjvā naṭaḥ prayāti ca |
sthālyā'pi saṃyatātmā vai nirbhayaḥ kampavarjitaḥ || 91 ||
[Analyze grammar]

nā'sya pātrāt sravate ca tailabindurmanāgapi |
prayāti cottaraprāntaṃ tayā yukto jayaṃ labhet || 92 ||
[Analyze grammar]

etādṛśo brahmayuktaḥ paśyati brahma cātra ha |
parabrahma samāsādya mukto mokṣamavāpnuyāt || 93 ||
[Analyze grammar]

ityevaṃ rādhike bhūpaṃ copadiśya ca lomaśaḥ |
śāntiṃ cāvāpa rājā ca punaḥ papraccha tatsṛtim || 94 ||
[Analyze grammar]

yathā muktā mahātmāno muktā naiḥśreyasārthinaḥ |
prayānti cotkramaṇādyaistāni papraccha lomine || 95 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne lomaśagītāyām ātmanaḥ kṣaramocanaṃ cākṣaragamanaṃ ca kathaṃ neti praśraḥ taduttaraṃ tanmocanaṃ tadgamanaṃ cetyādinirūpaṇanāmā ṣaṭpañcāśadadhikadviśatatamo'dhyāyaḥ || 256 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 256

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: