Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 255 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
rādhike ca tataścāśvapaṭṭalo lomaśaṃ munim |
yogasya ca balaṃ cāpyabalaṃ papraccha kīdṛśam || 1 ||
[Analyze grammar]

aśvapāṭala uvāca |
ṛṣe yogabalaṃ kīdṛg vettamicchāmi cābalam |
yena mukto bhavedvāpi cāvaṣṭabhyeta nirbalaḥ || 2 ||
[Analyze grammar]

śrīlomaśa uvāca |
śaucaṃ tapo dayā satyamahiṃsā steyavarjanam |
prāṇarodho vṛttirodho dhyānaṃ samā hi yoginām || 3 ||
[Analyze grammar]

abhyāso balavān yasya tasya yogaḥ prasiddhyati |
nirbalasyā'bhyasanaṃ ca nirbalaṃ tena bandhanam || 4 ||
[Analyze grammar]

kāmaṃ lobhaṃ ca mohaṃ ca snehaṃ krodhaṃ ca rāgitām |
yogācchitvā'pyabalastu punasteṣvapi sajjate || 5 ||
[Analyze grammar]

yathā matsyāḥ sthūladehā chitvā jālaṃ punarjalam |
viśanti nirbalāstadvat ṣaṭkaṃ viśanti vai punaḥ || 6 ||
[Analyze grammar]

yathā ca balavanto vai mṛgāḥ pāśān vibhidya ca |
paraṃ vanāntaraṃ yānti tadvad yogivarāḥ param || 7 ||
[Analyze grammar]

māyāpāraṃ prayāntyeva baliṣṭhātmaparāyaṇāḥ |
yathā ca balahīnā vai śaśādyā bandhanāni vai || 8 ||
[Analyze grammar]

āsādya nahi nirgantuṃ samarthā yoginastathā |
nirbalā na samarthā vai nirgantuṃ jālato bahiḥ || 9 ||
[Analyze grammar]

jhaṣāśca nirbalā jālaṃ chitvā prayānti naiva ha |
nirbalā yoginastadvanmāyāṃ chitvā prayānti na || 10 ||
[Analyze grammar]

śakunā balino jālaṃ chitvā yānti digantaram |
yogino balino māyāṃ chitvā'mbaraṃ prayānti hi || 11 ||
[Analyze grammar]

balavāṃśca yathā vahniḥ sarvaṃ dahati cāgatam |
baliṣṭhā yogino māyāṃ dahantyeva svatejasā || 12 ||
[Analyze grammar]

nirbalastu yathā vahniḥ śāmyatyevāpi dārubhiḥ |
yogyapi nirbalaḥ ṣaṭke parābhavaṃ prayāti vai || 13 ||
[Analyze grammar]

nadīsroto balahīnaṃ tvākṛṣya nayate jale |
ṣaṭkaṃ tadvannirbalaṃ cākṛṣya nayati māyike || 14 ||
[Analyze grammar]

vāraṇaḥ sabalaḥ sroto viṣṭabhnāti ca gacchati |
baliṣṭhaśca tathā yogī ṣaṭkaṃ nivārya gacchati || 15 ||
[Analyze grammar]

sabalāstu pramucyante nirbalā yānti bandhanam |
pralayotthamahādityo yathā śoṣayate jagat || 16 ||
[Analyze grammar]

mokṣabalotthitayogī doṣān śoṣayate tathā |
yogino yogabalato viśantīśvaramandiram || 17 ||
[Analyze grammar]

devānāmālayān prajāpatisthānāni vāpi ca |
sarvadā'bhyāsaśīlasya balaṃ yogasya vardhate || 18 ||
[Analyze grammar]

tataḥ punarvibhidyaiva māyāṃ prayānti cākṣaram |
kṛtābhyāso yathā dhanvī kuśalo lakṣyavedhakaḥ || 19 ||
[Analyze grammar]

vidhvā lakṣyaṃ jayaṃ yāti tathā'kṣaraṃ prayāti saḥ |
mastake snehapātraṃ ca kṛtābhyāso nidhāya ca || 20 ||
[Analyze grammar]

yathā rajjvā naṭo yātyaskhalito jayameti ca |
tathā'bhyāsabalarddhiścākṣaraṃ yogī prayāti hi || 21 ||
[Analyze grammar]

yathā'bhyāso karṇadhāro nāvā pāraṃ prayāti ca |
tathā yukto balenāpi jagatpāraṃ pragacchati || 22 ||
[Analyze grammar]

sārathiśca balī cāśvānniyamya yāti niścitam |
tathā yukto yogivaryo yātyakṣaraṃ dhruvaṃ padam || 23 ||
[Analyze grammar]

nijātmani pareśaṃ yaḥ paśyatyeva ca yogavit |
māyājālaṃ sa vai chitvā prayātyeva paraṃ padam || 24 ||
[Analyze grammar]

cakreṣu dehasaṃstheṣu saṃvihṛtya malāni tu |
dagdhvā dagdhvā brahmamārgaṃ yāti viyāti vai balāt || 25 ||
[Analyze grammar]

yatheṣṭaṃ ca yadā kalpayatyeva gantumakṣaram |
tadā varṣma vihāyaiva svatantro yāti dhāma tat || 26 ||
[Analyze grammar]

baliṣṭhasyeṣṭadevasyopāstyā balamavāpnuyāt |
abhyāsenātmayogena saṃyamena vṛṣeṇa ca || 27 ||
[Analyze grammar]

tapasā dhyānayogena samādhinā balaṃ vrajet |
kintu rājan mahāraṇye pāraṃ kecitprayānti vai || 28 ||
[Analyze grammar]

baliṣṭhānāṃ vijetāro'raṇye vasanti vai yataḥ |
nārāyaṇaṃ vinā pāraṃ gantuṃ sandehavatpadam || 29 ||
[Analyze grammar]

hriyante'pi baliṣṭhā vai prabaliṣṭhatamā'ribhiḥ |
divyaiśvaryacamatkārasiddhidhāmanivāsibhiḥ || 30 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaścāgre yadā bhavet |
pragacchan sa nayatyeva jitvā baliṣṭhasattamān || 31 ||
[Analyze grammar]

nijaṃ paraṃ padaṃ divyaṃ śāśvataṃ mokṣamuttamam |
rājan dehe guṇān matvā mā bhūrbaddhaḥ kadācana || 32 ||
[Analyze grammar]

vivekena pramātavyaṃ kalmāṣāṇāṃ gṛhaṃ vapuḥ |
atra sattvaṃ daśabhāvaṃ me nibodha vadāmi tān || 33 ||
[Analyze grammar]

ānandaḥ prītiruddharṣaḥ prakāśaḥ puṇyakāritā |
santoṣamārjavaṃ śraddhā tyāga aiśvaryamityapi || 34 ||
[Analyze grammar]

tathā rajo navabhāvaṃ me nibodha vadāmi tān |
āstikatvamakārpaṇyaṃ dvandvopasevanaṃ tathā || 35 ||
[Analyze grammar]

kāmo dveṣo mado darpo vādaḥ paruṣatā tathā |
tathā chāyā tamo'bhāvaṃ me nibodha vadāmi te || 36 ||
[Analyze grammar]

tāmasatvaṃ mohanaṃ ca dhūmrabhāvo matikṣayaḥ |
nidrā pramāda ālasyaṃ nāśaśceti tathāvidhāḥ || 37 ||
[Analyze grammar]

buddhitattvaṃ saptabhāvaṃ me nibodha vadāmi te |
ahantā mamatā mānaṃ dairghyaṃ cāśā svapūjyatā || 38 ||
[Analyze grammar]

īśateti manaścāpi ṣaḍbhāvaṃ tān vadāmi te |
cāñcalyaṃ vegavattvaṃ ca saṃśayaśca svatantratā || 39 ||
[Analyze grammar]

snigdhatvaṃ cāpyaviśvāsyaṃ mānase te matāḥ sadā |
indriyaṃ pañcabhāvaṃ ca me nibodha vadāmi te || 40 ||
[Analyze grammar]

atṛptiḥ raṃjanaṃ caudāsīnyaṃ cālocanaṃ gatiḥ |
caturbhāvaṃ bhūtatattvaṃ me nibodha vadāmi tān || 41 ||
[Analyze grammar]

āśrayo bandhanaṃ nāśaḥ prasavaśceti sarvadā |
tribhāvaṃ kośatattva ca ṣaṭkośāste tanusthitāḥ || 42 ||
[Analyze grammar]

romalohitamāṃsāni majjāsthisnāyavaśca te |
bhāvāstu kledyatā mālinyaṃ tathā paribhogyatā || 43 ||
[Analyze grammar]

prāṇo vai dvisvabhāvaśca bhāvau dvau tau nibodha me |
jīvanaṃ bhrāmaṇaṃ ceti tattvāni kathitāni te || 44 ||
[Analyze grammar]

rājan tattvavivekena bhāvāste doṣarūpiṇaḥ |
ātmano mokṣamārge vai vighnāste yadi te tathā || 45 ||
[Analyze grammar]

tān vivicyaikabhāvaṃ vai sukhabhāvaṃ nijātmakam |
parameśe'rpayed bhaktyā mokṣastasya sthito dhruvaḥ || 46 ||
[Analyze grammar]

yadvā bhāvān lokayitvā didṛkṣāntaṃ vidhāpayet |
mānuṣān viṣayān sarvān paiśācān viṣayāṃstathā || 47 ||
[Analyze grammar]

yakṣāṇāṃ viṣayāṃścāpyauragāṇāṃ viṣayāṃstathā |
gāndharvaviṣayāṃścāpi pitṝṇāṃ viṣayāṃstathā || 48 ||
[Analyze grammar]

tiraścāṃ viṣayāṃścāpi marutāṃ viṣayāṃstathā |
patatriviṣayāṃścāpi rājarṣiviṣayāṃstathā || 49 ||
[Analyze grammar]

brahmarṣiviṣayāṃścāpyāsurāṇāṃ viṣayāṃstathā |
viṣayān viśvadevānāṃ yogināṃ viṣayāṃstathā || 50 ||
[Analyze grammar]

prājāpatyānaiśvarāṃśca brāhmānīśvarakoṭijān |
viṣayān samparijñāya sukhaduḥkhe'nubhūya ca || 51 ||
[Analyze grammar]

guṇadoṣān vilokyaiva śāntiṃ prāpya tataḥ param |
ātmanā ca vivekenātmānaṃ mokṣe niveśayet || 52 ||
[Analyze grammar]

jñānavijñānasampannaścopāyairbhāvitaḥ svayam |
prāpnoti mokṣaṇaṃ divyaṃ nityānandākṣaraṃ padam || 53 ||
[Analyze grammar]

rājan saṃkocayet prāṇaṃ saṣaṭkośaṃ ca bhūtake |
bhūtāni mātrayuktāni cendriyāṇi ca vai manaḥ || 54 ||
[Analyze grammar]

ahantādiyutaṃ buddhau vilopayed vivekavān |
buddhiṃ samarpayennaije svarūpe tvātmasaṃjñake || 55 ||
[Analyze grammar]

ātmānaṃ brahmarūpaṃ ca kṛṣṇanārāyaṇe hṛdi |
taṃ mokṣe yojayettena gacchedakṣaradhāma yat || 56 ||
[Analyze grammar]

jñātvā kālasya kavalān devān prajāpatīn ṛṣīn |
saptarṣīṃścāpi rājarṣīn surarṣīṃścyāvitān sadā || 57 ||
[Analyze grammar]

brahmarṣīṃśceśvararṣīṃśca jñātvā kālakṛtāntakān |
na tatra vai cared dhyānaṃ mokṣamārgagatiṃ caran || 58 ||
[Analyze grammar]

pāpināṃ ca gatiṃ jñātvā yāmyaloke'bhisaṃvṛtām |
vicitrayonijanmāni pretabhāvān vilokya ca || 59 ||
[Analyze grammar]

garbhaduḥkhāni vai jñātvā jantūnāṃ kutsitāni ca |
upaplavān praghorāṃśca tārānakṣatrapātanam || 60 ||
[Analyze grammar]

yugalānāmakasmācca viyogaṃ kṛpaṇaṃ tathā |
bhūtānāṃ bhakṣaṇaṃ cāpyanyonyaṃ vilokya nirghṛṇam || 61 ||
[Analyze grammar]

viṣayāṇāṃ ca daurātmyaṃ gatāsūnāṃ na jīvanam |
pāpināṃ duḥkhadāścāpi gatīrvijñāya dāruṇām || 62 ||
[Analyze grammar]

tiraścāṃ duḥkhamālakṣyā''yuṣāṃ kṣayaṃ dine dine |
dehināṃ saṃkṣayaṃ vīkṣya mṛtyuduḥkhaṃ vilokya ca || 63 ||
[Analyze grammar]

dehadoṣān pravijñāya narakāgāratāṃ tathā |
nyasya dehaṃ brahmarandhrād gantavyaṃ paramaṃ padam || 64 ||
[Analyze grammar]

āśrayet prāṇadevaṃ ca vāyudevaṃ tataḥ param |
vyomadevaṃ tataścāpi sūryaraśmiṃ tataḥ param || 65 ||
[Analyze grammar]

cāndraraśmiṃ tataścāpi puṇyaraśmiṃ tataḥ param |
satyaraśmiṃ tataścāpi sattvaraśmiṃ tataḥ param || 66 ||
[Analyze grammar]

īśaraśmiṃ tataścāpi brahmaraśmiṃ tataḥ param |
muktaraśmiṃ tataścāpi paraṃbrahma samarjayet || 67 ||
[Analyze grammar]

paramātmānamāsādya tadbhūtāyatanā'malaḥ |
amṛtaṃ paramaṃ prāpto yatpunarna nivartate || 68 ||
[Analyze grammar]

paramā sā gatiḥ rājan satāṃ ca yogināmapi |
sāttvatānāṃ ca bhaktānāṃ haryarthakṛtakarmaṇām || 69 ||
[Analyze grammar]

tatra jñānaṃ hi sārvajñyaṃ caiśvaryavrātasaṃbhṛtam |
tṛptiḥ sarvātirekā cānandamātrāpi nirbharā || 70 ||
[Analyze grammar]

asaṃgasya hi sārvajñyaṃ nirdvandvāya sadā matam |
ataḥ sārvajñyabhāvena yuktāste nityatoṣiṇaḥ || 71 ||
[Analyze grammar]

nityānandā nityaśāntā nityatṛptā nirāśayāḥ |
sarvadarśina evāpi saṃsārā'darśino hi te || 72 ||
[Analyze grammar]

saṃsāradarśinaścāpi tattadbhāvavivarjitāḥ |
bhāvavikṛtiśūnyāśca pratyāhārādisiddhikāḥ || 73 ||
[Analyze grammar]

grāhyā'grāhyasamarthāste sṛṣṭidoṣavivarjitāḥ |
nimnasṛṣṭikṛtān bhāvān jñāne sinvanti naiva te || 74 ||
[Analyze grammar]

aśvapāṭala uvāca |
kiṃ taddhāmā'kṣaraṃ vidvan yasmānnāvartate punaḥ |
kiṃ ca kṣaraṃ tato bhinnaṃ yasmādāvartate punaḥ || 75 ||
[Analyze grammar]

śrīlomaśa uvāca |
akṣaraṃ dhāma subhagaṃ rājan pareśvarasya yat |
anādiśrīkṛṣṇanārāyaṇasyā'tyavatāriṇaḥ || 76 ||
[Analyze grammar]

parabrahmaṇa evaitannārāyaṇeśvarasya tat |
puruṣottamasaṃjñasyā'kṣarātītasya śāśvatam || 77 ||
[Analyze grammar]

śivaṃ kṣemaṃ cābhilāṣopanītaṃ sarvasiddhimat |
sarveśvareśvarasthānaṃ muktāvāsaṃ parātparam || 78 ||
[Analyze grammar]

yanna kṣarati pūrveṇa yāvatkālena vai kvacit |
āyatyā ca na vai grastaṃ cāvyayaṃ brahmadhāma tat || 79 ||
[Analyze grammar]

golokāccāpi vaikuṇṭhādūrdhvaṃ cānantamacyutam |
yatra dhāmānyanantāni cāvatārakṛtāni vai || 80 ||
[Analyze grammar]

nārāyaṇānāṃ vidyante nārāyaṇīkṛtāni hi |
avatārā nivasanti koṭiśo yatra dhāmasu || 81 ||
[Analyze grammar]

tāni yatra prabhāsante'kṣaraṃ taddhāma sarvagam |
brahmalokaścidākāśo'khaṇḍatejobhuvāṃ nidhiḥ || 82 ||
[Analyze grammar]

yatrā'kṣaraṃ brahma cāpi mūrtimad rājate prabhu |
akṣaraṃ tatparaṃ dhāma tasmātparaṃ hareḥ priyam || 83 ||
[Analyze grammar]

paraṃdhāmā'sti vai yatra parabrahmāsanaṃ sadā |
vartate sarvataḥ śreṣṭhaṃ gajāsanaśubhāsanam || 84 ||
[Analyze grammar]

brahmapriyāḥ samastā vai vartante tatra sevikāḥ |
anādiśrīkṛṣṇanārāyaṇasya muktidāsikāḥ || 85 ||
[Analyze grammar]

muktānyo vai harermūrteḥ śaktayo'nantasiddhayaḥ |
siddhāścānantasaṃkhyāśca sādhyā devā vasanti te || 86 ||
[Analyze grammar]

anādayaśca te muktā vasanti dhāmni tatpare |
ādimuktāstvakṣare vai vasanti dhāmni sarvadā || 87 ||
[Analyze grammar]

etadakṣarasaṃjñaṃ taddhāma māyāparaṃ yataḥ |
guṇātītaṃ mahānandaṃ nityānandādisaṃbhṛtam || 88 ||
[Analyze grammar]

yadromaleśasaukhyena dhāmānyanyāni yāni ca |
ānandāmṛtasaukhyairvaiṃ saṃbhṛtāni bhavanti hi || 89 ||
[Analyze grammar]

anyāśceśvaralokākhyā bhuvastatsaukhyasaṃbhṛtāḥ |
sṛṣṭayaḥ sarvavidhikāstadānandena nanditāḥ || 90 ||
[Analyze grammar]

māyātmikāḥ sṛṣṭayaśca kṣaraṃ kṣaranta eva vai |
triguṇāśca tamo māyā cā'vyaktaṃ puruṣā''hitam || 91 ||
[Analyze grammar]

vyaktarūpaṃ bhavatyeva mahattattvamahaṃ tathā |
vidyāvidye puṇyapāpe vidhyavidhī tathā'parau || 92 ||
[Analyze grammar]

dharmo jñānaṃ virāgaṃ caiśvaryaṃ vyakte pratiṣṭhitam |
tadviruddhaṃ tathā cāpi vyakte sarvaṃ pratiṣṭhitam || 93 ||
[Analyze grammar]

śabdaḥ sparśaḥ raso rūpaṃ gandho vai bhūtasūkṣmakam |
manaścālocanārthaṃ ca śrotratvaṅnetrajihvikāḥ || 94 ||
[Analyze grammar]

ghrāṇaṃ ceti tato'nye ca vākpāṇipādapāyavaḥ |
upasthaṃ ceti karmārthaṃ vyomānilānalāstathā || 95 ||
[Analyze grammar]

vārikṣye ca tataścānye ṣāṭkauśikatanubhṛtaḥ |
etatsarvaṃ kṣarate'harniśaṃ tat kṣaramucyate || 96 ||
[Analyze grammar]

sarveṣāṃ dehabhāve vai caturviṃśatibhūmayaḥ |
nyūnā vā santi kṣarikāḥ kṣaraṃ tasmādudīritam || 97 ||
[Analyze grammar]

yattu mūrtimayaṃ kiñcit sarvaṃ kṣaraṇadharmakam |
jale bhuvi tathākāśe vāyau tejasi tatpare || 98 ||
[Analyze grammar]

puṇyastare siddhipare sattvapaṭalake'pi vā |
kṣarādhāraṃ kṛtsnametat kṣarate vyaktasaṃjñitam || 99 ||
[Analyze grammar]

kṣare'kṣaraṃ sadā cāste hyātmā cākṣara ityapi |
akṣare cātmani sthānaṃ yasya saḥ parameśvaraḥ || 100 ||
[Analyze grammar]

sa eva hṛdi sarvāsu mūrtiṣvātiṣṭhate hariḥ |
bhaja taṃ śrīkṛṣṇanārāyaṇaṃ rājan ramānvitam || 101 ||
[Analyze grammar]

śuklaraktakṛṣṇasṛṣṭisvāminaṃ padmajeśvaram |
pāragaṃ cāntarasthaṃ ca kāṃbhareyaṃ priyaṃ prabhum || 102 ||
[Analyze grammar]

śrīkṛṣṇavallabhaṃ nāthaṃ kuṃkumavāpikeśvaram |
gopālabālakaṃ rājan lomaśeṣṭaṃ patīśvaram || 103 ||
[Analyze grammar]

aśvapaṭṭasaraḥkṣetrādityaṃ brahmapriyāpatim |
bālakṛṣṇaṃ cākṣareśaṃ sarvāntaryāmiṇaṃ prabhum || 104 ||
[Analyze grammar]

sṛṣṭyādau tu bhuvaṃ cemāṃ bhajamānaṃ surāṣṭrikām |
mahāviṣṇusutaṃ śrīmanmahālakṣmyekabālakam || 105 ||
[Analyze grammar]

tato'nekasvarūpaṃ ca bahvavatāradhāriṇam |
tato dharmasutaṃ bhaktisutaṃ kṛṣṇaṃ hariṃ ca tam || 106 ||
[Analyze grammar]

naraṃ nārāyaṇaṃ cāpi brahmaśīlaparāyaṇam |
svāminaṃ tyāginaṃ cāpi sarvajñaṃ deśikaṃ tathā || 107 ||
[Analyze grammar]

ācāryaṃ sadguruṃ dhiṣṇyādhipaṃ sanmaṇḍaleśvaram |
brahmavrataṃ sahājīvaṃ sarvālocakamacyutam || 108 ||
[Analyze grammar]

bhaja rājan parāṃ muktiṃ vraja tanmatkṛpākaṇāt |
ityevaṃ rādhike cāśvapāṭalaṃ nṛpatimṛṣiḥ || 109 ||
[Analyze grammar]

upādiśya virarāma smaran śrīkṛṣṇavallabham |
rājā'pyānandasandohāt saṃbhṛtāntaraharṣitaḥ || 110 ||
[Analyze grammar]

adhikasvādamāsādya parabrahmakathāmṛte |
satṛṣa iva pipāsuḥ punaḥ papraccha lomaśam || 111 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne lomaśagītāyāṃ nṛpakṛto yogasya balā'balapraśraḥ kṣarā'kṣaralokapraśnaḥ lomaśakṛtottarāṇi cetyādinirūpaṇanāmā |
pañcapañcāśadadhikadviśatatamo'dhyāyaḥ || 255 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 255

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: