Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 254 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
rādhike'śvapāṭalaśca papraccha devatoṣaṇam |
ātmano ramaṇaṃ cāpi nirvighnaṃ yena jāyate || 1 ||
[Analyze grammar]

aśvapāṭala uvāca |
maharṣe suralokeṣu vāso vai surayājinām |
brahmaloke nivāsaśca jāyate brahmayājinām || 2 ||
[Analyze grammar]

īśvarāṇāṃ tu loke'pi tattadīśvarayājinām |
dhāmasu cāvatārāṇāṃ yajanādvasatirbhavet || 3 || || 5 ||
[Analyze grammar]

devānāṃ toṣaṇaṃ yena yenopāyena jāyate |
vadā'tra me kṛpāṃ kṛtvetareṣāmapi dhāminām || 4 ||
[Analyze grammar]

śrīlomaśa uvāca |
devāstuṣyanti yajñena pūjayopāstibhistathā |
naivedyabalibhiścāpi mantrārādhanatadvrataiḥ || 5 ||
[Analyze grammar]

satyenā'hiṃsayā śuddhyā śīlena ca vṛṣeṇa ca |
ātmasamarpaṇenā'pi mānatāśaraṇādibhiḥ || 6 ||
[Analyze grammar]

anuṣṭhānena kṛcchreṇa dānena smaraṇena ca |
utsavena kīrtanādyairdevāstuṣyanti bhūpate || 7 ||
[Analyze grammar]

ātmaśuddhyā vivekena puṇyakarmabhirādarāt |
tuṣṭā devā dadatyevaihikaṃ svargyaṃ sukhaṃ nijam || 8 ||
[Analyze grammar]

īśvarāḥ pitaraḥ śrāddhairmahodyāpanakarmabhiḥ |
pārāyaṇairvedavidyādhyayanaiḥ pratimārhaṇaiḥ || 9 ||
[Analyze grammar]

mandire vidhitaḥ pratiṣṭhāpanaiḥ pūjanādibhiḥ |
mahotsavairvedadharmaistuṣyantīśvarakoṭayaḥ || 10 ||
[Analyze grammar]

avatārā harerbhāvā bhaktyārādhanayā tathā |
pūjayā mūrtisevādyaistīrthatadvratabhāvanaiḥ || 11 ||
[Analyze grammar]

ājñayā'rpaṇarītyā ca tatkathāśravaṇadibhiḥ |
ananyaśaraṇāgatyā niṣṭhyaikaikatānayā || 12 ||
[Analyze grammar]

satataṃ cānuvṛttyā ca smṛtyā dhyānena sevayā |
pavitratayā vṛttyā ca nairmalyayutayā'niśam || 13 ||
[Analyze grammar]

tacchaktitatpārṣadādisevayā'rpaṇatāśrayaiḥ |
tattacchṛṃgāradānādyairmānasaiḥ pūjanādibhiḥ || 14 ||
[Analyze grammar]

tadbhaktānāṃ strīnarāṇāṃ sevanairbhojanārpaṇaiḥ |
avatārāḥ pratuṣyanti tattadaiśvaryadāyinaḥ || 15 ||
[Analyze grammar]

tattaddhāmapradātāro bhavanti bhaktitoṣitāḥ |
paramātmā'nādikṛṣṇanārāyaṇastu bhūpate || 16 ||
[Analyze grammar]

sarvārpaṇātmabhaktyaiva tuṣyatyatra śriyaḥ patiḥ |
viśvāsabhaktyā nyāsena dāsyena sthirasevayā || 17 ||
[Analyze grammar]

ānukūlyānuvṛttyā ca varaṇenā'rhaṇena ca |
kaiṃkaryeṇā'pyasaṃgena pūjanena vṛṣeṇa ca || 18 ||
[Analyze grammar]

dhyānena bhajanenāpi cā''tmā'rpaṇena tuṣyati |
bhāvanā tu mahān hetuḥ snehastasya pratoṣaṇe || 19 ||
[Analyze grammar]

svalpaṃ vāpi mahadvāpi pūjanaṃ bhāvanānvitam |
toṣayatyeva govindaṃ sarvavṛttyaikanirmitam || 20 ||
[Analyze grammar]

yena kenāpi bhāvena satatasmaraṇena ca |
tanmayavitpravāheṇa premarajjumayena ca || 21 ||
[Analyze grammar]

sarvāntarātmadṛṣṭyā ca sarvatṛptikriyādibhiḥ |
tadīyānāṃ svāgataiśca sādhūnāṃ sevanādibhiḥ || 22 ||
[Analyze grammar]

sāttvatānāṃ toṣaṇaiśca dīnānāmupakārataḥ |
anāthānāṃ poṣaṇaiścā'drohaiśca sarvadehinām || 23 ||
[Analyze grammar]

sarvairbhāgavatairdharmaistattvajñānaiḥ svavedanaiḥ |
tatkathākaraṇaiścāpi tadguṇānāṃ ca varṇanaiḥ || 24 ||
[Analyze grammar]

tannāmaraṭaṇaiścāpi tadarthanyāsayojanaiḥ |
tanmayākāravṛttyā ca tatsṛṣṭidharmarakṣaṇaiḥ || 25 ||
[Analyze grammar]

tatsnehārpaṇasarvasvaiḥ parabrahma pratuṣyati |
jaḍacetanavargāṇāṃ yathāpekṣapradānakaiḥ || 26 ||
[Analyze grammar]

dānadharmaiḥ sattvavratairadrohā'vañcanādibhiḥ |
satāṃ dharmaiśca bhaktānāṃ bhaktānīnāṃ ca toṣaṇaiḥ || 27 ||
[Analyze grammar]

sarveṣu saṃsthitaścāste hariḥ śrīkṛṣṇavallabhaḥ |
sarvāstvasyaiva kṛṣṇasya pratimā jaḍacetanāḥ || 28 ||
[Analyze grammar]

narā nāryaścetaracca sarvasṛṣṭisthadehinaḥ |
tatra sarvatra tadbuddhyā sattvarajastamassvapi || 29 ||
[Analyze grammar]

tanmūrtiṃ sevayāmyeva sa vai tuṣyatu matpatiḥ |
anādiśrīkṛṣṇanārāyaṇaḥ śrīkambharāsutaḥ || 30 ||
[Analyze grammar]

gopālanandanaḥ kṛṣṇasya vallabho preṣṭha īśitā |
lakṣmīrādhāramāmāṇikyāramāpadmajāpatiḥ || 31 ||
[Analyze grammar]

brahmapriyāpatirmuktapatiḥ śrīpuruṣottamaḥ |
satāṃ patiścātmapatiḥ sarvapatiḥ patirmama || 32 ||
[Analyze grammar]

itikṛtvā bhajettaṃ cā'ntaryāmiṇaṃ hi dehiṣu |
taddṛṣṭyā tadbhāvanayā tadarpaṇakriyādibhiḥ || 33 ||
[Analyze grammar]

aphalākāṃkṣiṇā bhāvyaṃ tatra sarvatra pūjane |
tuṣyatyeva tathā kṛṣṇaścādṛtaḥ sarvadehiṣu || 34 ||
[Analyze grammar]

tavā'smīha paritrāhi rakṣeti prārthayet sadā |
harenātha harekṛṣṇa bālakṛṣṇa tavāsmyaham || 35 ||
[Analyze grammar]

yathā vartayase māṃ ca tathā varte tavā''jñayā |
tavaiva sarvamevedaṃ nānyat tvāmantarā nviha || 36 ||
[Analyze grammar]

mama dṛṣṭipathe sarvaṃ tavaiva ca tvameva ca |
ityevaṃ bhagavaddṛṣṭyā bhāvitasya tu dehinaḥ || 37 ||
[Analyze grammar]

kāmāt krodhācca mohācca svārthād bhaktyā''śrayādapi |
vartamānasya śaraṇe patitasya tadātmanaḥ || 38 ||
[Analyze grammar]

tūrṇaṃ tuṣyati bhagavān dayālurbhaktavatsalaḥ |
nā'trā'nyat sādhanaṃ vāpi dravyaṃ vā havanādikam || 39 ||
[Analyze grammar]

apekṣate toṣaṇārthaṃ yastasya tasya tuṣyati |
ayaṃ me nā'parasyeti hareḥ kṛpā hi tatprasūḥ || 40 ||
[Analyze grammar]

kṛpayā labhyate kṛṣṇaḥ kṛpayā nīyate'kṣaram |
kṛpayā svapadaṃ cāpi samarpayati satpatiḥ || 41 ||
[Analyze grammar]

hīnabhāvanayā naiva bhavanti vai surādayaḥ |
santuṣṭāḥ sarvadharmebhyo bahiṣkṛtena karmaṇā || 42 ||
[Analyze grammar]

bhaktaiḥ saha surādyā vai svāminaḥ sevakaistathā |
dāsairniyāmakāścāpi tuṣṭā ramanta īśvarāḥ || 43 ||
[Analyze grammar]

ajñānāvṛtasattvānāṃ mātsaryādimaṣījuṣām |
lobhādidoṣakṛṣṭānāṃ svargo mokṣo na toṣaṇam || 44 ||
[Analyze grammar]

prājño bhakto'kṣaraṃ yāti ramate sukhibhiḥ saha |
balaṃ nijeṣṭadevasya prāpya śāntiṃ samaśnute || 45 ||
[Analyze grammar]

daivata dehināṃ karma kṛṣṇārthaṃ yat kṛtaṃ hi tat |
devatvaṃ kṛṣṇabhajanaṃ śuddhiḥ svādhyāya ityapi || 46 ||
[Analyze grammar]

vrataṃ śīlaṃ jayaścāpīndriyāṇāṃ sādhunā matā |
kalaho nindanaṃ cāpi kāpaṭyaṃ dhūrtatādikāḥ || 47 ||
[Analyze grammar]

asādhutvaṃ veditavyaṃ mṛtyustaiḥ saha vartate |
parīkṣya mṛtyuryatrāste vihāya tāni buddhimān || 48 ||
[Analyze grammar]

mṛtyuṃ vivāsayed dūre harerāśrayaṇādiha |
mṛtyubhītirahitaśca caredākṣarasādhanam || 49 ||
[Analyze grammar]

parabrahmālayalabdhiryathā syāttaccarennṛpa |
ityevaṃ vartamānasya yasmānnaiva nivartate || 50 ||
[Analyze grammar]

tadakṣarasya lokasya prāptirbharveddhi śāśvatī |
bhaktyā saṃprāpyate dhāma vāso niravadhiryataḥ || 51 ||
[Analyze grammar]

aśvapāṭala uvāca |
ātmānātmavivekena muktirvai kīdṛśī bhavet |
harerupāstyā muktiśca kīdṛśī saṃbhaved guro || 52 ||
[Analyze grammar]

yogābhyāsena vā muktiḥ kīdṛśī syād vadātra me |
dharmamātrāśrayeṇā'pi muktirvai kīdṛśī matā || 53 ||
[Analyze grammar]

gurorāśrayamātreṇa bhavedvā na bhavecca sā |
niḥsaṃśayo mokṣalābhaḥ keneti vada me guro || 54 ||
[Analyze grammar]

śrīlomaśa uvāca |
deho vai pañcabhūtaiścendriyairāntarikairapi |
karaṇaiḥ prāṇaistriguṇaistanmātraiḥ saṃhato mataḥ || 55 ||
[Analyze grammar]

ātmā tebhyaḥ pṛthaṅ nityaścetanaścā'vibandhanaḥ |
nityamukto nityaśuddho nityabuddho vasan sadā || 56 ||
[Analyze grammar]

jaḍacetanavijñānādṛjñānakṣayakāraṇāt |
tattvābhyāsānnāsmi na me nā'haṃ ceti prakāśanāt || 57 ||
[Analyze grammar]

karmakṣayena dehādvai mukto mukto hi nirguṇaḥ |
saccidānandarūpo vai janyaprakāśavarjitaḥ || 58 ||
[Analyze grammar]

svarūpakalpasthitiko muktyātmā cābhipadyate |
na vai sukhī na cākāraḥ sadā jāḍyāśrayo bhavet || 59 ||
[Analyze grammar]

jāḍyasya hāriṇaṃ kṛṣṇaṃ parameśaṃ bhajed yadi |
brahmadhāmni parameśasvarūpo'bhiniṣpadyate || 60 ||
[Analyze grammar]

yathā haristathā bhaktaḥ sālokyaṃ sārṣṭimantikam |
sārūpyaṃ samavāpnoti sarvāmodān samaśnute || 61 ||
[Analyze grammar]

brahmahrade kṛtasnāno brāhmīṃ tanuṃ hyavāpya ca |
brāhmamukto divyaguṇaḥ sampadyate harīcchayā || 62 ||
[Analyze grammar]

na tatrā'yaṃ hi saṃghāto dehaḥ prākṛtakāraṇaḥ |
ātmaiva tattvamekaṃ ca samūrtaṃ svaprabhāvataḥ || 63 ||
[Analyze grammar]

upāsitahareryogāt samartho mūrtirūpakaḥ |
mukto bhavati muktau vai māyā tatra na vartate || 64 ||
[Analyze grammar]

sarvakāmarasasvādaḥ sarvagandhasukhāśrayaḥ |
sarvaiśvaryayuto nityānandāmodasya śevadhiḥ || 65 ||
[Analyze grammar]

avyayānandamagnaśca brahmaṇā saha modate |
sarvān kāmānātmasaṃsthān bhuṃkte brahmasvarūpavān || 66 ||
[Analyze grammar]

parabrahmāptayogaśca sarvānandabhṛto bhavet |
na nyūnaṃ śrīhareścāsti bhaktamuktasya tatra ha || 67 ||
[Analyze grammar]

evaṃ copāstiyogena muktiṃ śreṣṭhā bhavetparā |
yogino yogayatnasthā yadi kṛṣṇamupāsate || 68 ||
[Analyze grammar]

tadā coktāṃ parāṃ muktiṃ vindati nātra saṃśayaḥ |
yadi cānyānīśvarādīn vairājādīnupāsate || 69 ||
[Analyze grammar]

tadeśvarakṛtān lokānāpnuvantīśvarā yathā |
prākṛtaiśvaryamuktiḥ sā mahālaye kṣayāvahā || 70 ||
[Analyze grammar]

siddhīḥ prāpya sthitiṃ labdhvā cānte nijā'vaśeṣavat |
layaṃ vā'nyeśvarabhāvaṃ devatvaṃ vā'bhiyanti ca || 71 ||
[Analyze grammar]

sahasradhābhavanādisamaiśvaryāṇi bhuṃjate |
sā nikṛṣṭā pātadā ca muktirnimnasthalātparā || 72 ||
[Analyze grammar]

dhyānayogācca vā mūrtau harerlīnatvarūpiṇī |
aikātmyamuktireteṣāmabhinnādisamādhibhiḥ || 73 ||
[Analyze grammar]

svāmisevakabhāvādivarjitā sā prajāyate |
parameśe sadā tirobhāvarūpā na vai pṛthak || 74 ||
[Analyze grammar]

rājan dhyānavaśātte ca tallīnāstanmayāḥ khalu |
parameśe parameśāḥ sampadyante'bhavāḥ punaḥ || 75 ||
[Analyze grammar]

eṣā śreṣṭhatarā muktiryā sthitiḥ pārameśvarī |
dāsarūpeṇa sevā'tra śiṣyate na kathaṃcana || 76 ||
[Analyze grammar]

dharmamātreṇa yā muktiḥ sā tu bhogā'viyoginī |
svargasatyādilokeṣu sadeho vāsa eva ha || 77 ||
[Analyze grammar]

dharmaṃ bhuktvā punaḥ pṛthvyāṃ janmanā ca vṛṣārjanam |
punaḥ svargaṃ punaḥ pṛthvī punareva pracakrakam || 78 ||
[Analyze grammar]

evaṃ jāte'pi dharmaḥ sa yadi bhāgavatātmakaḥ |
brahmasambandharūpo vā nairguṇyanāmadheyakaḥ || 79 ||
[Analyze grammar]

sevātmako hareḥ syāccedadhvare dakṣiṇātmakaḥ |
dānātmako harestuṣṭyai tadā muktirhi śāśvatī || 80 ||
[Analyze grammar]

dharmo vai svārthamātreṇa kṛto naiva hi muktaye |
parārthabuddhyā'nuṣṭhitaḥ kalyāṇāya sa jāyate || 81 ||
[Analyze grammar]

parameśā'rpaṇabuddhyā kṛtaścenmokṣado'kṣare |
evaṃ rājan kriyāḥ sarvāḥ śubhā vā'pyaśubhāstathā || 82 ||
[Analyze grammar]

asaṃgabhāvajāḥ kṛṣṇārpaṇabhāvena nirvṛtāḥ |
kṛṣṇasmaraṇasampādyāḥ sarvā mokṣapradā hi tāḥ || 83 ||
[Analyze grammar]

api kṣetrādhipaḥ kṣetraṃ saṃskṛtyotkhātya karṣati |
vapate sasyakaṇiśān lunātyapi ca khādati || 84 ||
[Analyze grammar]

sarva brahmārpaṇaṃ kṛtvā karoti kururājavat |
yadvā janakavaccāpi kūrmibrahmarṣivacca vā || 85 ||
[Analyze grammar]

tatsarvaṃ jāyate nirdoṣakaṃ kalmaṣavarjitam |
svarṇakāraḥ satyavṛttyā sampādayati bhūṣaṇam || 86 ||
[Analyze grammar]

kṛṣṇārpaṇaṃ kṛtaṃ cettat śailpyaṃ mokṣapradaṃ bhavet |
haryarthaṃ yatkṛtaṃ sarvaṃ nirguṇaṃ mokṣadaṃ matam || 87 ||
[Analyze grammar]

hariṃ vinā kṛtaṃ sarvaṃ niṣphalaṃ duḥkhadaṃ ca vā |
abhyasyanti dvijā vedān haryanusmṛtivarjitān || 88 ||
[Analyze grammar]

cettadā'bhyasanaṃ śuno bhakṣaṇaṃ ceva jāyate |
vinā maṇerhi māhātmyaṃ gopālo mahiṣīgale || 89 ||
[Analyze grammar]

badhnāti kaṃkaraṃ matvā mūlyaṃ tasya phalaṃ na ca |
api śālagrāmaśilāṃ matvā viṣṇuṃ sanātanam || 90 ||
[Analyze grammar]

rakṣanti vaiṣṇavāḥ santaḥ sevayanti divāniśam |
teṣāṃ viṣṇurhi tadrūpaḥ sevāṃ matvā vibhāvitām || 91 ||
[Analyze grammar]

caturbhujaḥ prāvirbhūy dṛśyate cākṣigocaraḥ |
sa eva bhāvabhinnaścet tirobhavati drāk tataḥ || 92 ||
[Analyze grammar]

sa evā''rādhanāsnehapāśitaścet pareśvaraḥ |
parabrahmā'vatāryeva kṛṣṇanārāyaṇaḥ prabhuḥ || 93 ||
[Analyze grammar]

avatārāvatāryevā'nādyanantastathā''ntaraḥ |
prakāśate hṛdi cāgre tato nayati cākṣaram || 94 ||
[Analyze grammar]

tasmād rājan kriyāyogāḥ kṛtā dehendriyādibhiḥ |
svārthārthaṃ bandhakā hyete haryarthaṃ mokṣadā hi te || 95 ||
[Analyze grammar]

santaḥ kṛṣṇaprasaṃgena divyāḥ kṛṣṇahṛdātmakāḥ |
kṛṣṇaiśvaryabhṛtā mokṣapradā bhavanti saukhyadāḥ || 96 ||
[Analyze grammar]

divyalokapradā divyānandadāścākṣarapradāḥ |
bhagavatpratimāyogapradāśca jñānadāyinaḥ || 97 ||
[Analyze grammar]

vighnaghnāḥ prākṛtāvartanāśakā bhramavārakāḥ |
duḥkhadoṣanivārāśca brahmalokasya dāyakāḥ || 98 ||
[Analyze grammar]

teṣāṃ sevā prakartavyāḥ sarvāḥ saṃśayavarjitāḥ |
yathā te bhagavanmūrtiviśeṣā itimatya vai || 99 ||
[Analyze grammar]

yathā patnyāṃ ca putre ca pitrośca bāndhave nije |
prītiścāste svārthaparā'hamamatvaprayojitā || 100 ||
[Analyze grammar]

tathā prītiḥ sadā kāryā sadgurau mokṣadā hi sā |
dharmo vā dharmayajño vā puṇyaṃ dānaṃ śubhā kriyā || 101 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇe sarvaṃ samarpayet |
tadā muktirmahāmuktirbrahmasāyujyarūpiṇī || 102 ||
[Analyze grammar]

brahmasārṣṭisvarūpā ca brahmalokapradāyinī |
parabrahmasamamūrtikāriṇī cottamāttamā || 103 ||
[Analyze grammar]

prāpyate mānavenaiva dehena prabhaviṣṇunā |
prabhuṇā saha saṃyogaḥ prāptavyaṃ nāvaśiṣyate || 104 ||
[Analyze grammar]

gopyaḥ prāptāḥ paraṃ yogaṃ tathā brahmapriyāḥ khalu |
muktāḥ prāptāḥ paraṃ yogaṃ nā'nyayogasya vāñchayā || 105 ||
[Analyze grammar]

ityevaṃ tvaṃ bhūpate'tra pratyakṣaṃ yogamāvaha |
vapuḥ kṛtvā paraṃ divyaṃ śāśvataṃ yogamāvaha || 106 ||
[Analyze grammar]

rādhike lomaśastvevaṃ rājñe pradāya cāntaram |
virarāmopadeśaṃ ca mumude nṛpatirbahu || 107 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne lomaśagītāyāṃ nṛpakṛto devādīnāṃ toṣaṇahetupraśnaḥ vivekopāsanāyogadharmagurubhiḥ kīdṛśī muktiritipraśnaḥ lomaśoktottarāṇi cetyādinirūpaṇanāmā catuḥpañcāśadadhikadviśatatamo'dhyāyaḥ || 254 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 254

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: