Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 252 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
athāpi rādhike devi rājā'śvapāṭalastataḥ |
punarbhāgavatān dharmān papracchā'tṛptamānasaḥ || 1 ||
[Analyze grammar]

aśvapāṭala uvāca |
kiṃ vrataḥ kīdṛśācāraḥ kiṃ bodhaḥ kiṃ samāśrayaḥ |
akṣarākhyaṃ harerdhāma prayāti parataḥ param || 2 ||
[Analyze grammar]

śrīlomaśa uvāca |
bhaktivrataḥ sadācāro brahmātmabodhavān śuciḥ |
parabrahmāśrayo yāti dhāmā'kṣaraṃ parātparam || 3 ||
[Analyze grammar]

gṛhe gṛhe vasan śāntaḥ svārthā'narthau vihāya ca |
anutthitanavehaśca nirapekṣo'kṣaraṃ vrajet || 4 ||
[Analyze grammar]

na doṣaṃ vivṛṇuyācca sākṣātparokṣameva vā |
kalpayennāntare cāpi nirdoṣako'kṣaraॆ vrajet || 6 ||
[Analyze grammar]

adrohaḥ sarvabhūtānāmānandado bhavatyapi |
jīvanaṃ cā'jātaśatru kurvaṃstadakṣaraṃ vrajet || 6 ||
[Analyze grammar]

vādatarkānna kuryācca nābhimānaṃ vivardhayet |
priyaṃ ca kuśalaṃ kuryāt so'kṣaraṃ dhāma saṃvrajet |
prāṇayātrikamātraḥ san viśeṣaṃ cārjayenna ca |
pūjito harṣayennaiva snigdhe snigdho na vai bhavet || 8 ||
[Analyze grammar]

nānnaṃ nindenna vā'nyaṃ ca naraṃ nārīṃ pranindayet |
vṛkṣamūlamaraṇyaṃ vā guhāṃ vaset smaran harim || 9 ||
[Analyze grammar]

ajñātacaryo vicaret nānurundhyāttu dehinam |
sadā tṛptaśca santoṣī prasannamānasānanaḥ || 10 ||
[Analyze grammar]

japan kṛṣṇaṃ rāgahīno nispṛhaḥ samadṛṣṭimān |
parātmanā''tmānandaśca sarvavegapraśāntakaḥ || 11 ||
[Analyze grammar]

madhyastha iva tiṣṭhaṃśca sarvodāsīnavartanaḥ |
parabrahmakṛtamaitryaḥ prayātyakṣaradhāma saḥ || 12 ||
[Analyze grammar]

aśvapāṭala uvāca |
kadā sanyāsamāśritya gantavyaṃ brahmaṇaḥ padam |
kadā vā gṛhadharmāddhi yāyāt tadbrahmaṇaḥ padam || 13 ||
[Analyze grammar]

śrīlomaśa uvāca |
putrapautrādi saṃvīkṣya nivṛttiṃ cābhivīkṣya ca |
abādhitasvabhāvaṃ cābhyasyāśritya ca sādhutām || 14 ||
[Analyze grammar]

bhaktiṃ kṛtvā vihāyā'tra varṣma gantavyamakṣaram |
udyogino hi sānnidhye muktiścāyāti durlabhā || 15 ||
[Analyze grammar]

kārtike mārgaśīrṣe vā māghe caitre'pyāṣāḍhake |
śrāvaṇe saṃpragṛhṇīyāt sanyāsaṃ sādhutānvitam || 16 ||
[Analyze grammar]

yadā nivarteta jagatastadā pravrajettatsthalāt |
prajñayā ca tamaḥ sarvaṃ nirasya śrīharerbalāt || 17 ||
[Analyze grammar]

brahmaprakāśamāsādya yāyāt kṛṣṇā'kṣaragṛham |
ayatnasādhyaṃ muktānāmanyeṣāṃ yatnagocaram || 18 ||
[Analyze grammar]

yatnena ceyate svargaṃ pārameṣṭhyaṃ padaṃ tathā |
yatnena karmaṇā tacca mataṃ naṣṭaṃ bhavatyapi || 19 ||
[Analyze grammar]

tapasā labhyate bhūyastapasā bhujyate divam |
tapasā''tmajuṣā dhāmā'kṣaraṃ cāpi pralabhyate || 20 ||
[Analyze grammar]

dharmeṇa sāttvatenaiva harirnārāyaṇaḥ prabhuḥ |
prāpyate puruṣo'nanto'nādikṛṣṇanarāyaṇaḥ || 21 ||
[Analyze grammar]

viṣṇuḥ kṛṣṇaḥ svarṇakeśaḥ hiraṇyaśmaśruracyutaḥ |
vaikuṇṭhagolokavāso brahmapriyāpriyo vibhuḥ || 22 ||
[Analyze grammar]

tasmin sthitaṃ jagatsarvaṃ jaḍacaityaṃ carācaram |
sūkṣmaṃ sarvaṃ brahmajuṣṭaṃ sthaulyaṃ prāpya prajāyate || 23 ||
[Analyze grammar]

puṣṭimeti tataścaiva tasminnapyeti sarvaśaḥ |
sa eṣo bhagavān prāpyo bhaktyā ca saṃyamena ca || 24 ||
[Analyze grammar]

tadbhāvabhāvitaḥ prājño nirmalo brahmaniṣṭhakaḥ |
brāhmīṃ sthitiṃ vaśīkṛtya sukhānantyaṃ samaśnute || 25 ||
[Analyze grammar]

svarṇaṃ vahnisahasrārciryojitaṃ dhmāyitaṃ muhuḥ |
śuddhaṃ sampadyate cātmā jñānabhaktyādiyojitaḥ || 26 ||
[Analyze grammar]

janmāntaraśatenāpi vaikena janmanā'pi vā |
yatnena mahatā cātmā kalmaṣo'pi viśuddhyati || 27 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇo hariḥ śriyāḥ patiḥ |
kṛpayā bhaktiyoge na sannidhiṃ bhajate'sya ca || 28 ||
[Analyze grammar]

akṣare vā kṣare loke yathā tadvad bhavadgṛhe |
samāyāti ca ramate'nugrahapreritaḥ svayam || 29 ||
[Analyze grammar]

brahmaloko'sya mūrdhā'stīśvaralokā hṛdādikam |
jīvalokāścaraṇau ca tredhā sṛṣṭirvyavasthitā || 30 ||
[Analyze grammar]

karmaṇāṃ tapasāṃ vāpi jñānānāṃ vividhātmanām |
sevānāṃ cākarmaṇāṃ ca phalaṃ nārāyaṇaḥ svayam || 31 ||
[Analyze grammar]

aṇḍāni yasya romāṃśe pārameṣṭhyadhikānyapi |
vedāḥ sarasvatī cāpi jihvā yasyāsti sṛṣṭiṣu || 32 ||
[Analyze grammar]

dharmo bhaktirbrahmaparau brahma yaddhṛdaye sthitam |
tatra sthitaśca yo devo divyaḥ saḥ parameśvaraḥ || 33 ||
[Analyze grammar]

mantrāḥ pravartanā devāḥ pātrāṇi ca tadātmakāḥ |
brahmā ca brāhmaṇācchaṃsī potā'gnīdhro yadātmakāḥ || 34 ||
[Analyze grammar]

hotācchāvākako grāvaḥ stotā hyete yadātmakāḥ |
adhvaryuḥ pratiprasthātā neṣṭonnetā madātmakāḥ || 35 ||
[Analyze grammar]

udgātā prastotā pratihartā subrahmaṇya ime |
yadātmakāḥ kraturyadātmakaḥ sa parameśvaraḥ || 36 ||
[Analyze grammar]

muktā akṣaralokaśca golokaśca yadātmakāḥ |
vaikuṇṭhaṃ cāmṛtaṃ cāvyākṛtaṃ ca badarīvanam || 37 ||
[Analyze grammar]

kṣīrālayaṃ śvetabhūmiryadātmakāḥ sa mādhavaḥ |
rādhā kṛṣṇastathā lakṣmīnārāyaṇaḥ sitāramaḥ || 38 ||
[Analyze grammar]

ramākāntaḥ padmajeśa kṛṣṇanārāyaṇaḥ sa hi |
vāsudevādayo vyūhā avatāraprakoṭayaḥ || 39 ||
[Analyze grammar]

bhūmādyā īśvarāścāpi vairājādyāḥ pradhānajāḥ |
brahmaviṣṇumaheśāśca rudrā yadātmakā hi saḥ || 40 ||
[Analyze grammar]

ṛṣayaḥ pitaraścāpi vasavaḥ siddhasādhavaḥ |
ādityāścāśvinau sūryādayo yadātmakā hi saḥ || 41 ||
[Analyze grammar]

dikpālā lokapālāśca surāśca mānavādayaḥ |
sarvaṃ tadātmakaṃ rājan pṛthak cāpṛthageva tat || 42 ||
[Analyze grammar]

jñānena mahatā paśyan brahmaprakāśavān bhavet |
brāhmaprakāśatejasvī paśyatyeva pareśvaram || 43 ||
[Analyze grammar]

sarvān svargān vijānāti sākṣāt karoti cāṃjasā |
tattaddṛṣṭipratāpena pareśvarānubhāvitaḥ || 44 ||
[Analyze grammar]

aśvapāṭala uvāca |
tattatsṛṣṭau tu ke sargā anityā nityakāśca vā |
yān sa paśyati muktātmā tānme vada guro nviha || 45 ||
[Analyze grammar]

śrīlomaśa uvāca |
brahmasṛṣṭau bhavantyeva pañcadhā brahmarūpaṇāḥ |
parabrahma brahmapriyāḥ akṣarabrahma ityapi || 46 ||
[Analyze grammar]

muktā muktānya eveti pañcarūpaḥ sa eva saḥ |
īśasṛṣṭau bhavantyeva sadvā daśavidhastathā || 47 ||
[Analyze grammar]

avatārā avatāriṇyaśca vyūhāḥ pradhānakam |
bhūmānaśca mahāviṣṇavaśca vairājakoṭayaḥ || 48 ||
[Analyze grammar]

sādāśaivā gavādyāśca pārṣadāṇyaśca pārṣadāḥ |
gopā gopyaśca rūpāṇi dvādaśaitāni cāpi saḥ || 49 ||
[Analyze grammar]

jīvasṛṣṭau daśadhā ca sargaścetanasaṃbhṛtaḥ |
tridevāḥ siddhapuruṣāḥ ṛṣayaḥ pitaraḥ surāḥ || 50 ||
[Analyze grammar]

āsurā mānavāścāpi tiryañcaḥ kīṭajātayaḥ |
sthāvarāśceti mukhyāste tatrā'vāntarajātayaḥ || 51 ||
[Analyze grammar]

asaṃkhyātāḥ prajāyante tridevecchānusārataḥ |
saptaviṃśakalpa evā'yaṃ mukhyo gauṇāstvanantakāḥ || 52 ||
[Analyze grammar]

sthāvarāṇāṃ ca kīṭānāṃ tiraścāṃ śubhayogataḥ |
puṇyakṣetranivāsena tīrthayogena vā punaḥ || 53 ||
[Analyze grammar]

satāṃ deveśvarāṇāṃ vā yogena mānavī januḥ |
āsurāṇāṃ kṛṣṇayogāt siddhayogācca mānavī || 54 ||
[Analyze grammar]

tatra dharmādilābhena daivī vai jāyate gatiḥ |
ṣaṇṇāṃ bhaktyā ca vā puṇyaiḥ paitrī gatiḥ prajāyate || 55 ||
[Analyze grammar]

śrāddhadānamahāpuṇyairārṣīgatistataḥ parā |
yogābhyāsavaśāsiddhagatistataḥ parā śubhā || 56 ||
[Analyze grammar]

teṣāṃ yogajalabhyopāsanotthā brāhmavaiṣṇavī |
śāṃbhavī vā gatisteṣāṃ sattvaprakarṣalābhajā || 57 ||
[Analyze grammar]

gatirvairājikī teṣāmupāstisamviśeṣataḥ |
jāyate ca gatirmahāvaiṣṇavī cā'thavā'parā || 58 ||
[Analyze grammar]

sādāśaivī gatiścāpi tataścaupāsanābalāt |
bhūmnikā ca gatiścāpi prādhānapauruṣī tataḥ || 59 ||
[Analyze grammar]

vyūhātmikā tataścāpyadhikopāsanayā gatiḥ |
gopagopīmayī cāpi pārṣadādimayī tathā || 60 ||
[Analyze grammar]

avatāriṇī ca gatistathā muktasvarūpiṇī |
avatārasvarūpā ca muktānikāsvarūpiṇī || 61 ||
[Analyze grammar]

brāhmī brahmapriyārūpā gatiścāpi prajāyate |
ākṣarī ca gatiścāpi hareścopāsanābalāt || 62 ||
[Analyze grammar]

jāyate brahmaparyantā paravrahma na jāyate |
sa evaikaḥ paramātmā sarvāntaryāmimāpatiḥ || 63 ||
[Analyze grammar]

parabrahmā'vatārī ca parameśvarasaṃjñakaḥ |
nārāyaṇaprakoṭīnāṃ nārāyaṇottamottamaḥ || 64 ||
[Analyze grammar]

aśvapāla yadā dehī cādharmaṃ śrayati tviha |
tadā tiryakkīṭayoniṃ yāti sthāvaratāmapi || 65 ||
[Analyze grammar]

āsurīṃ vā mānavīṃ vā nikṛṣṭāṃ janumeti ca |
tato yāmyāṃ bhuvaṃ prāpyayathāvaśeṣameti hi || 66 ||
[Analyze grammar]

aśubhaṃ vā śubhaṃ janma dharmakṛccirakālikaḥ |
mucyata na tu cādharmamārgī kvacid viyonitaḥ || 67 ||
[Analyze grammar]

śuddhena tu hṛdā kṛṣṇaṃ vicinvan brahmabhāvanaḥ |
śuddhaṃ ca śāśvataṃ brahmākṣaraṃ copaiti yatparam || 68 ||
[Analyze grammar]

sarvā sṛṣṭirharerlokāt pravartate viśatyapi |
tameva bhaja cāntaḥsthaṃ pratyakṣaṃ kṛṣṇavallabham || 69 ||
[Analyze grammar]

sṛjorṇanābhivat sūtraṃ granthasva yāvadarthakam |
punarnigila kāryānte nirbandho bhava jālake || 70 ||
[Analyze grammar]

yadā tyaktvā mohajālaṃ punarnavaṃ prakāśaya |
tyaktvā dharmyaṃ cānyadeva vikāśaya sukhapradam || 71 ||
[Analyze grammar]

jālaṃ jālanidhānaṃ vobhayaṃ tyaktvā sukhī bhava |
śāśvate brahmaṇi kṣmeśa bhuñjā'nantapramodanam || 72 ||
[Analyze grammar]

granthayo hṛdayasyeha bhavanti vāsanāśritāḥ |
pradhvastā brahmavijñaptyā punarnavā na santi ca || 73 ||
[Analyze grammar]

granthibandhanahīnaśca prayāti brahma śāśvatam |
naiva tāmyanti santo vai vijñānino hariṃ śritāḥ || 74 ||
[Analyze grammar]

tāmyatyevormibhirlokā mohāśādisamanvitāḥ |
ye jānanti ca bhūtaṃ ca bhaviṣyad bhavyamityapi || 75 ||
[Analyze grammar]

upakramaṃ ca saṃhāraṃ phalodayaṃ samā'samam |
teṣāṃ duḥkhaṃ ca vodvego jāyate na vijānatam || 76 ||
[Analyze grammar]

karmaṇāṃ gatayo bhinnā dhanāḍhyā dhanavarjitāḥ |
sudṛḍhadehāścāpathyarugṇā vā cānnavarjitāḥ || 77 ||
[Analyze grammar]

daridrā vā bahuputrāḥ satī ca duṣṭakāntakā |
aputrā vāpi rājāno devā daityādipīḍitāḥ || 78 ||
[Analyze grammar]

vidvāṃso mānahīnā vā bhṛtyāścālasyasevakāḥ |
surūpā api durhṛdaḥ khyātāśca stenakarmiṇaḥ || 79 ||
[Analyze grammar]

rājyabhogāśca satṛṣṇāḥ paśya saṃsāranimnatām |
sahasriṇo'pi jīvanti jīvanti śatino'pi ca || 80 ||
[Analyze grammar]

daridrāḥ koṭipatayo jīvanti cānnabhojinaḥ |
sarve prayānti nidhanaṃ sāyāsā niṣprayatnakāḥ || 81 ||
[Analyze grammar]

tadvicārya mahārāja bandhanaṃ mā'vamarśaya |
na bāndhavāḥ suvarṇādi kaulyaṃ vīryaṃ manurbalam || 82 ||
[Analyze grammar]

duḥkhāt trātuṃ prabhavanti tasmānnārāyaṇaṃ śrayet |
priyaṃ yaddharṣajananaṃ garvadaṃ tat tyajet sadā || 83 ||
[Analyze grammar]

brahmadaṃ mokṣadaṃ śāntipradaṃ priyaṃ bhajet sadā |
arthakāmau mahābandhau dharmamokṣanivartakau || 84 ||
[Analyze grammar]

tāveva mādhave nyastau dharmamokṣakarau matau |
evaṃ ca vartato naiva mṛtyuḥ kālo'pi bādhate || 85 ||
[Analyze grammar]

aśvapāṭala uvāca |
tattvajñānavihīnasya bahusaṃśayaśālinaḥ |
aprāptanirṇayasyeha śreyo yena vadā'tra tat || 86 ||
[Analyze grammar]

śrīlomaśa uvāca |
sādhūnāṃ ca gurūṇāṃ ca vṛddhānāṃ sevanaṃ sadā |
devānāṃ pūjanaṃ cāpi śāstrāṇāṃ śravaṇaṃ tathā || 87 ||
[Analyze grammar]

kartavyaṃ bhāvato nityaṃ mātāpitṛprasevanam |
patisevā satīsevā pūjyāśīrvādasaṃgrahaḥ || 88 ||
[Analyze grammar]

harerbhajanamityeva śreyaḥpradāni santi vai |
paraṃ naiḥśreyasaṃ bhaktyā pareśasya prajāyate || 89 ||
[Analyze grammar]

gauṇānyapi ca jāyante śreyāṃsi śubhasādhanaiḥ |
satāṃ śubhāśiṣo nityaṃ dānapuṇyasvabhāvitā || 90 ||
[Analyze grammar]

devamandiravāsaśca śreyo naiḥśreyasapradam |
sarvatra brahmabhāvaśca sarvasevāvidhānakam || 91 ||
[Analyze grammar]

devapitratithibhṛtyā'rhaṇā śreyastathāvidham |
māyābhramavihīnatvaṃ santoṣaśceṣaṇālayaḥ || 92 ||
[Analyze grammar]

antarātmakṛtāvāsaḥ śreyo naiḥśreyasapradam |
ātmadhyānaṃ tathā mokṣasādhanādivratārjanam || 93 ||
[Analyze grammar]

jñānadhanaṃ cātmaniṣṭhā śreyo naiḥśreyasapradam |
sarveṣāṃ śubhamicchedvai sarvotkarṣaṃ samācaret || 94 ||
[Analyze grammar]

anyeṣāṃ śubhabhāvādīnatyutkarṣatayā vadet |
anyebhyo mānamutsāhaṃ dadyāt pūjāṃ samācaret || 951 ||
[Analyze grammar]

asvapūjāparaścāpi parapūjyavicāravān |
prajñālābhaparaścāpi śreyo vindati sarvadā || 96 ||
[Analyze grammar]

sādhuṣu vāsamicchecca vidvatsu mārjavaṃ bhajet |
puṇyaśīleṣu maitrīṃ ca kuryānniḥśreyasapradām || 97 ||
[Analyze grammar]

śreyohīnā janā yatra tatra vāsaṃ na rocayet |
svāhāsvadhāvaṣaṭkārā vartante tatra vai vaset || 98 ||
[Analyze grammar]

yatra sukhaṃ mokṣasukhaṃ vasenmokṣāya tatra ha |
muktā bandhanahīnāśca caranti sukhino janāḥ || 99 ||
[Analyze grammar]

saṃcaye dattayatnāśca kīṭādyā api bhūpate |
asaktāḥ sukhinaścaite saktā duḥkhārṇavārditāḥ || 100 ||
[Analyze grammar]

svajaneṣu na vai cintā kartavyā madvinā katham |
jīveyuriti viduṣā śreyo'rthinā vivekinā || 101 ||
[Analyze grammar]

sarve karmavaśaṃ tiṣṭhennidhanaṃ yāti karmataḥ |
melanaṃ viprakarṣaśca yathākarma bhavatyapi || 102 ||
[Analyze grammar]

maraṇaṃ sarvathā satyaṃ śreyo'rthaṃ maraṇaṃ śubham |
śreyāṃsi bahudhā kṛtvā maraṇaṃ maraṇāya tat || 103 ||
[Analyze grammar]

parārthe kṛtadurgaśca svārthe khātaṃ prasevate |
na tasyeha bhavecchreyaḥ kathaṃ naiḥśreyasaṃ param || 104 ||
[Analyze grammar]

tasmād rājan pramādaṃ vai tyaktvā naiḥśreyasaṃ bhaja |
divase divase kṛṣṇaṃ rātrau rātrau hariṃ bhaja || 105 ||
[Analyze grammar]

ātmabhāvaṃ brahmabhāvaṃ paśya mukto'tra saṃbhava |
yasya loke na vai sthātuṃ samīhā vartate'gragā || 106 ||
[Analyze grammar]

prāṇayātrauṣadhā'pekṣā vihārodāsatā tathā |
vicittasyeva viṣayāḥ sa vai mukto'tra niścitaḥ || 107 ||
[Analyze grammar]

annavastrālayādyāśca yasya jīrṇatvaco yathā |
janarddhisaṃgamo yasya marmabhedāyate'pi ca || 108 ||
[Analyze grammar]

indriyāṇāṃ sauṣṭhave'pi yasya nirindriyātmatā |
bhojyabhogyādisampattau vipattivad vivekitā || 109 ||
[Analyze grammar]

so'yaṃ muktaḥ sadā cā'tra paratrā'pi ca bhūpate |
tadyogādanyalokānāṃ muktatā'pi bhavet khalu || 110 ||
[Analyze grammar]

ṛṣīnnṛpān susamrājo bhuktvā bhuvaṃ gatā mṛtim |
evaṃ paśyan bhavenmukto bandhanā''śāvivarjitaḥ || 119 ||
[Analyze grammar]

duḥkhāni sulabhānyatra sukhāni durlabhāni ca |
yatnalabdhāni naśyanti kathaṃ mokṣaṃ na pūjayet || 112 ||
[Analyze grammar]

sati dravye'bhitaḥ sarve śaṃsamānā aho iti |
bhrātaḥ pitaḥ śubhāṃ vācaṃ vadanto'bhyarcayanti ca || 12 ||
[Analyze grammar]

svārthamātraparāste vai gate dravye virodhinaḥ |
dāridrye vā na jānanti kva bhrātā kva pitā ca vā || 114 ||
[Analyze grammar]

kathaṃ buddhvā svārthaparān na virajyeta buddhimān |
asāramiva mānuṣyaṃ niṣphalaṃ cāpi jīvanam || 115 ||
[Analyze grammar]

tasmād bhagavato dharmaḥ śreyānatra paratra ca |
satāṃ dharmo'pi bhaktiśca naiḥśreyasapradāḥ sadā || 116 ||
[Analyze grammar]

ityevaṃ rādhike śrīmān lomaśaścā'śvapāṭalam |
upādideśa bahudhā rājā papraccha taṃ punaḥ || 117 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne lomaśagītāyāmaśvapāṭalasyā'kṣaragatisādhanapraśnaḥ sanyāsād gārhasthyādvā gatipraśnaḥ sṛṣṭitrayasargapraśnaḥ śreyaḥpraśnaḥ |
lomaśakṛtottarāṇi cetinirūpaṇanāmā dvipañcāśadadhikadviśatatamo'dhyāyaḥ || 252 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 252

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: