Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 251 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
rādhike ca tato rājā cā'śvapāṭalako gurum |
papraccha lomaśaṃ dharmakratuṃ brūhīha kīdṛśam || 1 ||
[Analyze grammar]

lomaśaḥ prāha rājan yat prāṇināṃ drohakṛt bhavet |
tatsarvathā parityājyaṃ dharmakratuḥ sa eva saḥ || 2 ||
[Analyze grammar]

prāṇino duḥkhinaḥ kṛtvā devāstuṣyanti naiva ha |
sarve bhavantu sukhino yathā devāstathāvidhāḥ || 3 ||
[Analyze grammar]

vartante'nugrahaparāstasmādadrohakaḥ kratuḥ |
ahiṃsā vai dharmamakho hiṃsā yamagṛhaṃ matam || 4 ||
[Analyze grammar]

adrohaḥ sarvajantūnāṃ yajñaḥ satāṃ svabhāvajaḥ |
snehavṛttyopakāro vai dharmayajño'sti bhūtale || 5 ||
[Analyze grammar]

aśvapāṭala uvāca |
ātmā śuddho'sti cet kena pāpātmā jāyate hi saḥ |
kathaṃ dharmabhṛdātmā ca kathaṃ rāgaṃ pramuñcati || 6 ||
[Analyze grammar]

kathaṃ muktiṃ prayātyeva kutra vāsaṃ karoti ca |
kīdṛśaṃ vartanaṃ tatra yasmānnāvartate punaḥ || 7 ||
[Analyze grammar]

śrīlomaśa uvāca |
saccidānandarūpo'yaṃ cātmā māyāvivarjitaḥ |
ahaṃmamatvahīnaśca saṃgāt tadvān bhavatyapi || 8 ||
[Analyze grammar]

saṃgo māyāprasaṃgaśca sānnidhyaṃ cāntare sadā |
tenā''kṛṣṭo bhavatyeva pāpātmā doṣasaṃbhṛtaḥ || 9 ||
[Analyze grammar]

jñānābhāve ca māyāyāḥ saṃgaṃ vai labhate yatiḥ |
jñānena saṃgadoṣāśca naśyantyeva vivekinaḥ || 10 ||
[Analyze grammar]

jñātvā jñātvā viṣayāṃstu cecchā tatra pravartate |
tadāptyarthaṃ pravṛttiśca nivṛttirvā prajāyate || 11 ||
[Analyze grammar]

rāgaḥ pravartakastatreṣṭatājñānena jāyate |
dveṣo nivartakaścāpyaniṣṭatābodhanād bhavet || 12 ||
[Analyze grammar]

yadarthaṃ yatate tatrārabhate karma dehajam |
aindriyikaṃ ca vā'bhyāsaṃ tena karoti dehabhāk || 13 ||
[Analyze grammar]

rāgādyāḥ sudṛḍhāstena doṣā bhavanti duḥkhadāḥ |
lobho mohaḥ prajāyete dharmasthitivināśakau || 14 ||
[Analyze grammar]

vyājena jāyate dharmo vyājataścarati vṛṣam |
vṛṣavad rocate'rtha vyājenaiva dhanaistataḥ || 15 ||
[Analyze grammar]

kurute dehavānajñaḥ pāpaṃ parātmaduḥkhakṛt |
vardhate'syā'dharmasargaścintanāt kāraṇāttataḥ || 16 ||
[Analyze grammar]

ekaśīlā militvaiva vardhayanti ca pāpakam |
pāpavṛddhāvaśāntiścodvejanaṃ vighnadarśanam || 17 ||
[Analyze grammar]

kalaho rogayogaśca dhananāśo daridratā |
jananāśo'vamānaṃ cā'yaśaścā'gaṇanā jane || 18 ||
[Analyze grammar]

cauryaṃ tenā'nṛtavādaḥ kāpaṭyaṃ chaladharmitā |
pravartante'bhayāḥ sarve pāpātmasu prakarṣataḥ || 19 ||
[Analyze grammar]

na te sukhinaścātra kuta eva paratra tu |
punaryāmyagatiścāpi tiryagyoniḥ punaḥ punaḥ || 20 ||
[Analyze grammar]

atha dharmabhṛtāṃ mārgaṃ śṛṇu rājan sukhapradam |
pūrvapūrvānupuṇyena sārthasaṃgena vā janaḥ || 21 ||
[Analyze grammar]

satsaṃgena sadā dehī śubhaṃ sarvaṃ pravāñcchati |
kuśalaṃ prakarotyeva satyaṃ vadati nā'nṛtam || 22 ||
[Analyze grammar]

satyaṃ vicintayatyeba satyaṃ karoti sādhanam |
satyena vartate nityaṃ rāgaṃ dveṣaṃ na vindati || 23 ||
[Analyze grammar]

vijñavṛttyā hitaṃ svasya parasyāpi karoti ca |
lobhaṃ mohaṃ vihāyaiva pravartate śubhāya vai || 24 ||
[Analyze grammar]

kuśalenaiva dharmeṇa dehayātrāṃ karoti ca |
dānena sevayā saṃkīrtanena bhajanena ca || 25 ||
[Analyze grammar]

yajñena mālayā devapūjayā tapasā tathā |
satsaṃgavṛddhyā nityaṃ ca vindati dharmamuttamam || 26 ||
[Analyze grammar]

vṛddhānāṃ sevayā lokasevayā vardhate vṛṣaḥ |
doṣān vijñāya sarvān sa tyajatyeva ca dūrataḥ || 27 ||
[Analyze grammar]

guṇān vijñāya gṛhṇāti guṇeṣu ramate sadā |
satsaṃgasārthamāsādya vardhayatyeva sadvṛṣam || 28 ||
[Analyze grammar]

sādhūn prasevate nityaṃ sādhudharmān prasevate |
sādhvācārā'bhyāsavaśād vardhante'sya vṛṣāḥ sadā || 29 ||
[Analyze grammar]

prajñā vṛṣe sthirā cāsya nānyatra ramate kvacit |
dharmapravṛttimān dehī dhanārthaṃ yatate'pi ca || 30 ||
[Analyze grammar]

dharmadhanaṃ samavāpya dharme vyayaṃ karoti ca |
dharmamitrāṇi jāyante dharmiṇo vai svabhāvataḥ || 31 ||
[Analyze grammar]

dharmātmā dharmaśīlaśca dharmasatsaṃgaśobhitaḥ |
dharmajanyaṃ sukhaṃ cātra labhate'pi paratra ca || 32 ||
[Analyze grammar]

svarge svargapare loke prabhutvaṃ labhate tathā |
śabde sparśe rase rūpe gandhe bhoge prabhutvakam || 33 ||
[Analyze grammar]

evaṃ dharmaphalaṃ labdhvā modate nispṛho yathā |
jñānadṛṣṭyā ca nirvedaṃ poṣayatyeva mānase || 34 ||
[Analyze grammar]

bhogeṣu satsvapi vidvān naiva badhnāti tatra hi |
abhāvayatastasyaiva mano vairāgyavegavat || 35 ||
[Analyze grammar]

na kāmānanusañcāraṃ karotyasya kadācana |
dharmaṃ naiva jahātyeva kaṣṭe cāpadi vaiśase || 36 ||
[Analyze grammar]

lokaṃ kṣayātmaka dṛṣṭvā dharme'pi rāgahīnatām |
prāpyātmano muktimārgaṃ mārgayatyeva yatnavān || 37 ||
[Analyze grammar]

yatate cānvahaṃ mokṣābhyāse hyupāyamāśrayan |
śanaiḥ śanaiśca sopānaṃ mokṣasya labhate tataḥ || 38 ||
[Analyze grammar]

pāpmānaṃ sarvamevā'yaṃ karotyeva na vai kvacit |
jahātyeva samāyātaṃ pāpaṃ śuddhiṃ pravindati || 39 ||
[Analyze grammar]

vimalātmā ca santoṣī devāśrayaparāyaṇaḥ |
vyarthavārtādirahito mokṣaṃ vai labhate param || 40 ||
[Analyze grammar]

vaikuṇṭhe cāpi goloke'kṣare dhāmni pare ca vā |
yathopāstiṃ prayātyeva mokṣasthalaṃ parātparam || 41 ||
[Analyze grammar]

tatra brahmahade snātvā brahmatanuḥ hariryathā |
sampadyate surūpeṇa divyarūpeṇa tādṛśaḥ || 42 ||
[Analyze grammar]

jakṣan krīḍan ramamāṇaścāste'śnute'khilepsitam |
ekadhā vahudhā cāpi bhavatyeva yathepsitam || 43 ||
[Analyze grammar]

sarvarasaḥ sarvagandhaḥ sarvānandaḥ prajāyate |
sarvasukhaḥ sarvarūpaḥ sarvasiddhiguṇāśrayaḥ || 44 ||
[Analyze grammar]

parabrahmasvarūpaśca tatsāmarthyasamanvitaḥ |
tatsevātatparo muktaḥ prajāyate'timodanaḥ || 45 ||
[Analyze grammar]

brahmamūrtermahat saukhyaṃ pravāhaiḥ sa sametyapi |
karāgre sarvasṛṣṭīśca prapaśyatyeva muktarāṭ || 46 ||
[Analyze grammar]

sārvajñyaṃ jāyate cāsyeśvaratvaṃ saṃprajāyate |
nātra vā'nyatra loke'syā''vartanaṃ jāyate kvacit || 47 ||
[Analyze grammar]

yatra yatra prayātyeva tatra dhāmā'kṣaraṃ puraḥ |
prakāśate'sya nā'nyadvai divyanetrasya sarvathā || 48 ||
[Analyze grammar]

kriyā divyā bhavatyasya māyā'sya saṃgato'pi ca |
divyaiva jāyate tūrṇaṃ tattvādīnāṃ tu kā kathā || 49 ||
[Analyze grammar]

mānave suraloke vai paitṛke cārṣake'pi vā |
aiśvare vā'vatārabhyāṃ divyo mukto'yameva ha || 50 ||
[Analyze grammar]

yatra kvāpi vased vāpi yatra kvāpi caredapi |
sarvaṃ divyaṃ karotyeva mokṣaṃ dadāti dehine || 51 ||
[Analyze grammar]

asyaiva darśanānmuktāḥ sparśanādapi mokṣiṇaḥ |
saṃgāt prasevayā muktā jāyante strīnarādayaḥ || 52 ||
[Analyze grammar]

yathā dhāmni tathā sṛṣṭau dehe vā muktasaṃsthitau |
sarvaṃ samaṃ bhavedasya bhinnatā nā'sya vartane || 53 ||
[Analyze grammar]

evaṃ prāptāṃ gatiṃ nityāṃ sukhinīṃ modinīṃ satīm |
ānandinīṃ priyāṃ mukto'nubhavatyeva sarvadā || 54 ||
[Analyze grammar]

rājaṃstvaṃ dharmamārgaṃ vai sādhūnāmavalambya ca |
gatiṃ labhasva vai proktāṃ kimanyena vināśinā || 55 ||
[Analyze grammar]

vijñānaṃ sārathiṃ kṛtvā bhaktiṃ kṛtvā sahāyinīm |
dharmaṃ cāgragatiṃ kṛtvā yāhi brahma sanātanam || 56 ||
[Analyze grammar]

aśvapāṭala uvāca |
kathaṃ doṣavināśaḥ syād yena dharmagatirbhavet |
vijñāpaya maharṣe tvaṃ yena śreyo hi dehinaḥ || 57 ||
[Analyze grammar]

śrīlomaśa uvāca |
jayet krodhaṃ kṣamayaiva vicāreṇa punaḥ punaḥ |
jayet kāmaṃ hyanābhogāt saṃkalpasaṃgavarjanāt || 58 ||
[Analyze grammar]

svapnaṃ jayecca tapasā'nāhāreṇa ca sattvataḥ |
bhayaṃ jayettadutthānaparityāgād vivekataḥ || 59 ||
[Analyze grammar]

ātmaśīlābhyasanācca mṛtyubhītiṃ sadā tyajet |
dhairyeṇa kāmanāmicchāṃ dveṣaṃ jayet kaliṃ tathā || 60 ||
[Analyze grammar]

bhrāntiṃ mohaṃ mamakāra bhedajñānānnivartayet |
yāthārthyajñānalābhena viparyadādikaṃ tyajet || 61 ||
[Analyze grammar]

upadravān jayet sarvān kauśalyena vidhānataḥ |
rogān jayet hetujayāt pathyajīrṇamitāśanāt || 62 ||
[Analyze grammar]

lobhaṃ tṛṣṇāṃ vivekādvā santoṣāt prajayedapi |
viṣayān viṣabodhādvā tattvadṛṣṭyā jayedapi || 63 ||
[Analyze grammar]

adharmaṃ cātmakṛpayā jayedanarthabhāvataḥ |
dharmaṃ pālanabuddhyā ca jayenmokṣapradaṃ caret || 64 ||
[Analyze grammar]

āśāṃ jayennirutthānād bhāviphalguvidhānataḥ |
arthaṃ cānarthabuddhyā ca jayet saṃgavivarjanāt || 65 ||
[Analyze grammar]

snehaṃ cānityadṛṣṭyā ca bandhanādivivekataḥ |
kṣudhāṃ jayed yātrayā ca yogenā''vaśyakena ca || 66 ||
[Analyze grammar]

mānaṃ jayedanāvṛttyā kāruṇyena vivekataḥ |
santoṣācca jayed gṛdhnā vivekajñānatastathā || 67 ||
[Analyze grammar]

tandrāṃ jayet svasthabhāvādutthānācca balādapi |
saṃśayaṃ śāstravacanācca nirṇayāt prajayet sadā || 68 ||
[Analyze grammar]

vāgdoṣān munibhāvena manodoṣāṃśca vidyayā |
pāvitryeṇa jayeccāpi kalmaṣaṃ tāmasaṃ sadā || 69 ||
[Analyze grammar]

jñānadṛṣṭyā tamaścāpi jayedajñānasaṃjñitam |
ātmabodhena ca jñānaṃ mānasaṃ prajayed yatiḥ || 70 ||
[Analyze grammar]

ātmānaṃ ca jayetparameśe samarpaṇena tu |
tadarpaṇāt sarvadoṣā śiṣṭā naśyanti drāk khalu || 71 ||
[Analyze grammar]

tadā vivardhate tejo brahmalokaprakāśakam |
siddhayaścodbhavantyasya vijñānaṃ sampravardhate || 72 ||
[Analyze grammar]

satāmācāramāptaḥ san vartamānaḥ satāśraye |
svecchayaiva ninīṣet sa brahmā'kṣaraṃ paraṃ padam || 73 ||
[Analyze grammar]

eṣa mārgo vimuktervai rājan śubhāśrayaḥ sadā |
yatra vighnā na jāyante nirvighnasya hareḥ śrayāt || 74 ||
[Analyze grammar]

divyendriyakriyāhāro divyasadguṇavartanaḥ |
divyakṛṣṇe kṛtasthāno yāti brahma sanātanam || 75 ||
[Analyze grammar]

saṃghāte saṃsthiteścāpi mukto naiva hi tapyate |
baddho hi tapyate tasya sambandhāstāpadāyinaḥ || 76 ||
[Analyze grammar]

nātmā'sti kasyacit kaścinnāsya kaścana vidyate |
kathaṃ gṛhṇātyayaṃ duḥkhaṃ parotpannaṃ nijātmani || 77 ||
[Analyze grammar]

naiva sañjāyate cātmā nāpi vipadyate kvacit |
muktvā dehaṃ prāpya kṛṣṇaṃ prayāti paramāṃ gatim || 78 ||
[Analyze grammar]

puṇyapāpamayo dehaḥ karmakṣayena naśyati |
tato dehī pramuktaḥ san brahmatvamupagacchati || 79 ||
[Analyze grammar]

puṇyapāpakṣayārthaṃ hi kṛṣṇārpaṇaṃ vidhīyate |
tathā nairguṇyamāsādya yāti brahmaparāṃ gatim || 80 ||
[Analyze grammar]

arthāḥ smṛddhibharāścāpi bāḍhaṃ duḥkhabharā yataḥ |
svādalālāvagūḍhāste mohayantyavicakṣaṇam || 81 ||
[Analyze grammar]

sarvendriyasukhaṃ divyaṃ vitṛṣṇasya tu kalmaṣam |
satṛṣṇena mamatvena kalpitaṃ svārthapūrtikam || 82 ||
[Analyze grammar]

tadeva paritāpāya nāśe sampadyate'dhikam |
tasmāt tāpakaraṃ pūrvaṃ tāpaṃ matvā na cārjayet || 83 ||
[Analyze grammar]

kṛtakṛtyaḥ sadā matvā bhūtvā'pyevaṃ na saṃjvaret |
iṣṭāniṣṭāvubhau tyaktvā pareśe sarvamarpayet || 84 ||
[Analyze grammar]

prāṇāntikaṃ paraṃ rogaṃ tṛṣṇātmakaṃ parityajet |
apūryamāṇaṃ pātālaṃ tṛṣṇātmakaṃ ca cāviśet || 85 ||
[Analyze grammar]

śīlaṃ santoṣamevāpi śāntiṃ bhaktiṃ kṣamāṃ matim |
sevāṃ samarpaṇaṃ kṛtvā brahmadhāma samāviśet || 86 ||
[Analyze grammar]

paśyan mṛtyuṃ śikhāvāsaṃ kālaṃ ca prāṇavāsinam |
karma cātmakṛtāvāsaṃ brahmavāsaṃ samarjayet || 87 ||
[Analyze grammar]

ahorātrāṇi yāntyeva yātrā bhavati khaṇḍitā |
rātryāṃ rātryāṃ vyatītāyāmāyurvindati hasvatām || 88 ||
[Analyze grammar]

puṣpavad dehinaṃ mṛtyurnayatyapūrṇakāminam |
ātmakāryaṃ tu prathamaṃ kurvīta daihikaṃ tataḥ || 89 ||
[Analyze grammar]

dehasambandhajaṃ paścād yena na syāt pratāritaḥ |
akṛteṣvapi kāryeṣu mṛtyurādāya gacchati || 90 ||
[Analyze grammar]

nahi kaścid vijānāti kadā mṛtyurbhaviṣyati |
suptaṃ vā jāgrataṃ svasthaṃ mṛtyurādāya gacchati || 91 ||
[Analyze grammar]

kurvantaṃ bahusaṃkalpān putrasmṛddhipaśusthitim |
anyavyāsaktahṛdayaṃ mṛtyurādāya gacchati || 92 ||
[Analyze grammar]

na mṛtyupṛtanāṃ kaścinnivartayitumudbalaḥ |
brahmabalo bhaktibalo mṛtyuṃ dūrayituṃ kṣamaḥ || 93 ||
[Analyze grammar]

brahmavidyāprakāśāḍhyaḥ satsaṃgayānavāhanaḥ |
śrīkṛṣṇasārathiṃ prāpto mṛtyuṃ tīrtvā'kṣaraṃ vrajet || 94 ||
[Analyze grammar]

mā mohaṃ vraja rājendra kṛte puṇye kathaṃcana |
svarge ca gatvarasaṃjñe sannaddho bhava keśave || 95 ||
[Analyze grammar]

keśavaḥ kālakālo'sti mṛtyormṛtyuḥ pareśvaraḥ |
sarvakarmaphalajyoṣṭā tasmin kāryaṃ samarpaya || 96 ||
[Analyze grammar]

nirbhīko bhava rājendra bhayaṃ kośo hi karmaṇām |
muñca nārāyaṇe deve vikośo bhava pārthiva || 97 ||
[Analyze grammar]

gṛhṇā'nādikṛṣṇanārāyaṇapādaṃ hi nirbhayam |
kāṃbhareyapade sthitvā śāśvatānandabhāg bhava || 98 ||
[Analyze grammar]

ityuktvā rādhike tatra lomaśo virarāma ha |
rājā'śvapāṭalaḥ śāntiṃ cāvāpa pārabheśvarīm || 99 ||
[Analyze grammar]

bahu matvā'mṛtaṃ śrīmallomaśānanavāhitam |
tṛpto'pi ca punastṛptiṃ nādhijagāma bhaktarāṭ || 100 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne lomaśagītāyāmaśvapāṭalakṛtānām ātmanaḥ pāpātmakatve puṇyātmakatve muktibhāve doṣavināśabhāve ca praśnānāṃ |
śrīlomaśakṛtottaradānamityādinirūpaṇanāmaikapañcāśadadhikadviśatatamo'dhyāyaḥ || 251 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 251

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: