Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 235 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
śṛṇu tvaṃ rādhike tatra samāyātā janādayaḥ |
sarve hare prasādaṃ vai labdhavanto mudaṃ yayuḥ || 1 ||
[Analyze grammar]

madhyāhne vālakṛṣṇasya viprā āśīrvidhiṃ jaguḥ |
nāryāṃ jaguśca gītani tato nīrājanaṃ hyabhūt || 2 ||
[Analyze grammar]

bālakṛṣṇo nijaṃ rūpaṃ darśayāmāsa vai tadā |
akṣarātparadhāmasthaṃ divyaṃ divyottamottamam || 3 ||
[Analyze grammar]

maṇḍape svāsane cāpi ye ye'ntarnihitāḥ surāḥ |
lokāśca lokapālāśceśvarāvatāraśaktayaḥ || 4 ||
[Analyze grammar]

te tāḥ sāmastyabhāvena bālakṛṣṇe samāsthite |
adṛśyantākṣaramuktāḥ sarvasṛṣṭinivāsinaḥ || 5 ||
[Analyze grammar]

brahmāṇḍaṃ dṛśyate tatra caturdaśastarātmakam |
bhūtalaṃ dṛśyate cāpi saurāṣṭraṃ dṛśyate tathā || 6 ||
[Analyze grammar]

dṛśyate kuṃkumavāpi sabhā ca dṛśyate tathā |
dṛśyate maṇḍapaśceti dṛśyate kṛṣṇavallabhaḥ || 7 ||
[Analyze grammar]

ityevaṃ śrīharau sarvaṃ pāriṣadākṣigocaram |
samabhūt te tato hṛtsu bālakṛṣṇaṃ vyalokayan || 8 ||
[Analyze grammar]

divyaṃ divyaguṇāgāraṃ kāmbhareyaṃ mahāprabhum |
gopālabālakaṃ brahmapriyādīnāṃ patiṃ prabhum || 9 ||
[Analyze grammar]

atha divyaṃ darśayitvā nijaṃ rūpaṃ haristataḥ |
bālarūpo babhūvā'ya sabhāvisarjanaṃ hyabhūt || 10 ||
[Analyze grammar]

sarvebhyo bhojanaṃ prādācchrīmadgopālakṛṣṇakaḥ |
miṣṭānnāni vividhāni peyāni vividhāni ca || 11 ||
[Analyze grammar]

tato vidāyaṃ pradadau dānamānapuraḥsaram |
yayurvai paralokasthā deśāntareṣu sarvathā || 12 ||
[Analyze grammar]

samājastatra saurāṣṭradeśīyānāṃ sthiro'bhavat |
rātrau śrībālakṛṣṇāgre mallayuddhamabhūttathā || 13 ||
[Analyze grammar]

nāṭakāni vicitrāṇi śrīkṛṣṇā'grebhavaṃstadā |
gāyanāni vicitrāṇi saṃgītakāni cā'bhavan || 14 ||
[Analyze grammar]

bhojanāni ca peyāni muhustatrā'bhavanniśi |
evaṃ rātrau nartanāni hyabhavan vārayoṣitām || 15 ||
[Analyze grammar]

pāritoṣikadānāni hyabhavan karmacāriṇām |
samāpya sarvaṃ rātryardhe nidrāṃ śrāntiṃ yayurjanāḥ || 16 ||
[Analyze grammar]

prātarutthāya vādyādyaiḥ kṛtakautukamaṃgalāḥ |
hariṃ natvā vidāyaṃ ca gṛhītvā prayayurgṛham || 17 ||
[Analyze grammar]

viśvakarmā nideśaṃ ca prāpya maṇḍapamuttamam |
tiro'bhāvayadevāpi prātareva kṣaṇāntare || 18 ||
[Analyze grammar]

tasmai śrībālakṛṣṇaśca pāritoṣikamuttamam |
pradadau svarṇamukuṭaṃ kaṇṭhahāramanuttamam || 19 ||
[Analyze grammar]

buddhiṃ ca pradadau divyāṃ gatiṃ sarvatra sandadau |
sṛṣṭitrayā'kṣimattvaṃ ca pradadau kṛpayā prabhuḥ || 20 ||
[Analyze grammar]

aśvapaṭṭasaro drāgadṛśyata maṇḍape hṛte |
sasnuḥ prātarjanāḥ sarve sandhyāvandanadharmiṇaḥ || 21 ||
[Analyze grammar]

ityevaṃ rādhike janmajayantī pāñcadāśikī |
vyatītā śrīharervarṣaṃ pañcadaśaṃ samāyujat || 22 ||
[Analyze grammar]

śrīharerdarśanārthaṃ vai prāyānti bahavo janāḥ |
manuṣyāṇāṃ susammardo jāyate'harniśaṃ tataḥ || 23 ||
[Analyze grammar]

dīnāścāṇḍālaparyantāḥ samāyānti prayānti ca |
rājādhirājakaruṇāṃ labdhvā prasādarūpiṇīm || 24 ||
[Analyze grammar]

prāpyānandaṃ bhojanādi bhavanti sukhinaśca te |
rādhe tatra jayantyāṃ vai cāṇḍālaḥ kaścidāgataḥ || 25 ||
[Analyze grammar]

āsīnnāmnā tāmasākṣiḥ patnīputrasamanvitaḥ |
harerbhakto yato naiva cauryaṃ karoti sarvathā || 26 ||
[Analyze grammar]

na vyāharatyasatyaṃ ca kapaṭaṃ na karoti ca |
calālaye vasannityaṃ grāmamārjanakarmabhiḥ || 27 ||
[Analyze grammar]

labdhānnairdehamātrāṃ ca nirvartayati vai sadā |
kintu cānnaṃ na vai pūrṇaṃ jāyate mārjanārjitam || 28 ||
[Analyze grammar]

grāme'styanyo na cāṇḍālaḥ kāryaṃ kartuṃ tu sammataḥ |
nā'yaṃ hiṃsāṃ karotyeva na tvanyāyaṃ karotyapi || 29 ||
[Analyze grammar]

bhikṣukavattathā'nnasyā'rjanārthaṃ na bhramatyapi |
matvā lokāstu cāṇḍālaṃ kupātraṃ na dadatyapi || 30 ||
[Analyze grammar]

tataḥ kleśaṃ varaṃ prāpya kṣudhāpīḍātikarṣitaḥ |
kuṭumbena sahito'yaṃ pañcaputrasamanvitaḥ || 31 ||
[Analyze grammar]

bālairapyanudyamaiśca dvikanyāsahitastathā |
patnīyutaśca navamo jayantyāṃ svayamāgataḥ || 32 ||
[Analyze grammar]

aśvapaṭṭasarastīre vaṭacchāyāmupāśritaḥ |
darśanaṃ bālakṛṣṇasya karoti sma navaṃ navam || 33 ||
[Analyze grammar]

mālāvartanamevāpi karoti sakuṭumbakaḥ |
bhikṣānnaṃ tūtsave tena labdhaṃ pūrṇaṃ dine niśi || 34 ||
[Analyze grammar]

navamyāṃ tena sallabdhaṃ daśamyāṃ labdhameva ca |
ekādaśyāṃ tadānnaṃ na labdhaṃ vai vratakāraṇāt || 35 ||
[Analyze grammar]

kṣudhitaḥ sakuṭumbo vai divāniśaṃ vrate'bhavat |
rātrau tāmasabhāvena patnyapatyasamanvitaḥ || 36 ||
[Analyze grammar]

kṣudhādyairbhagnahṛdayo martukāmo'tivegavān |
nipapāta sarasyeva patnī dhartuṃ papāta tam || 37 ||
[Analyze grammar]

putrīputrāśca patitā rudantaḥ pitarāviti |
jalāgādhatvayogena talaṃ prāptāśca te tadā || 38 ||
[Analyze grammar]

madhyarātryuttare kāle naitat jānāti kaścana |
jalaṃ te salilaṃ pītvā mṛtaprāyāstadā'bhavan || 39 ||
[Analyze grammar]

bālakṛṣṇaṃ hṛdye sve smarantyete mṛtā iva |
bhagavān bālakṛṣṇo'pi prabubodha drutaṃ tadā || 40 ||
[Analyze grammar]

tyaktvā śayyāṃ rādhike svāṃ tamorātrau saro yayau |
vāsudevasvarūpaḥ śrībālakṛṣṇo jalāntare || 41 ||
[Analyze grammar]

caturbhujo viveśātha dhṛtvā bhaktaṃ śvapākinam |
tatpatnīṃ ca bahistīre tvānayāmāsa satprabhuḥ || 42 ||
[Analyze grammar]

punarjale harirgatvā putrīdvayaṃ sutaṃ tathā |
jalānniṣkāsayāmāsa taṭe nyasya punarjale || 43 ||
[Analyze grammar]

sapraviśya haristūrṇaṃ putrāṃścatura ityapi |
ānayāmāsa ca bahistaṭe rarakṣa vai kṣaṇam || 44 ||
[Analyze grammar]

bālān sute ca patnīṃ ca patiṃ ca bhagavāṃstataḥ |
vāsudevaścāniruddhaḥ pradyumnaḥ samakarṣaṇaḥ || 45 ||
[Analyze grammar]

catūrupadharo bhūtvā dhṛtvā tān pādayoḥ pṛthak |
uttolyā'dhomukhān kṛtvā ghaṭikāmātrameva tān || 46 ||
[Analyze grammar]

tathaiva dhārayāmāsa pītajalasya nirgamam |
mukhataḥ sarvathā kārayitvā tān labdhacetanān || 47 ||
[Analyze grammar]

varādhastāt saprasvāpya śaityanāśāya kāṇḍikāḥ |
vaṭapatrādisahitāḥ śalākāśca samantataḥ || 48 ||
[Analyze grammar]

saṃpracitvā drutaṃ tatrā'nalaṃ prādīpayatprabhuḥ |
tatra kāṣṭhāni vinyasya tapanaṃ pracakāra ha || 49 ||
[Analyze grammar]

tāpayāmāsa tān sarvān śanakaiḥ śrīhariḥ svayam |
ānayāmāsa tatprāṇān mūrdhno hṛdayagahvaram || 50 ||
[Analyze grammar]

prāptajāgratprabhāvāste vīkṣya rūpacatuṣṭayam |
vāsudevādikaṃ tūrṇaṃ nemire pādayoḥ prabhoḥ || 51 ||
[Analyze grammar]

tuṣṭuvuste hariṃ tatraikādaśīrātritūryake |
dīnā'nāthadaridrāṇāṃ nātha dhāraka rakṣaka || 52 ||
[Analyze grammar]

natāḥ sma te pādayorvai cāṇḍālā vayamādarāt |
tvaṃ dhātā tvaṃ cānnadātā tvaṃ bhartā tvaṃ hi poṣakaḥ || 53 ||
[Analyze grammar]

prāṇadātā tvamevā'si jīvayitā jalāddhi naḥ |
sadā'nnaduḥkhaduḥkhino vayaṃ jīvanaduḥkhinaḥ || 54 ||
[Analyze grammar]

duḥkhairviraktabhāvena prāṇāntārthaṃ jale'rpaṇam |
kṛtavanto hi dehānāṃ te smṛtiṃ prāpya vāriṣu || 55 ||
[Analyze grammar]

tatra tvaṃ prāṇanātho naḥ samāgatyoddhṛtiṃ vyadhāḥ |
deharakṣā kṛtā yadvatprāṇarakṣā tathā kṛtā || 56 ||
[Analyze grammar]

jīvanasya pradānena rakṣāṃ vṛttyā kuru prabho |
yadvā te brahmalokaṃ no naya bhaktānudāsanān || 57 ||
[Analyze grammar]

tvayā rakṣā kṛtā garbhe kṛmiyoge'pi janmani |
janmamārge kṛtā rakṣā bālyabhāve'pi rakṣitāḥ || 58 ||
[Analyze grammar]

idānīṃ yāvadevāpi tvayā'nnādyairhi rakṣitāḥ |
vṛkṣā vallyaḥ paśavaśca kīṭāḥ patatriṇastathā || 59 ||
[Analyze grammar]

rakṣyante'pi tvayā nātha rakṣa rakṣaya nastviha |
adhamoddhārakartā tvaṃ duḥkhahartā ca duḥkhinām || 60 ||
[Analyze grammar]

anāśritānāṃ cāśrayapradātā tvaṃ pitā mataḥ |
bālānāṃ cāvalambastvaṃ jīvanaṃ tvaṃ prajīvinām || 61 ||
[Analyze grammar]

śaraṇyaścāpadgatānāṃ tārakastvaṃ nimajjatām |
āturāṇāṃ cārtihāstvaṃ mamārttiṃ hara māpate || 62 ||
[Analyze grammar]

annavastrairvihīnānāmannavastraprado bhava |
durbhāgyānāṃ subhāgyasya vidhātā bhava māpate || 63 ||
[Analyze grammar]

annaduḥkhena bhagavannimagno'haṃ sarovare |
kuṭumbasahito rātrau tvayā dayālunoddhṛtaḥ || 64 ||
[Analyze grammar]

tasmāt pūrṇāṃ dayāṃ kṛtvā'nnāmbarakaṣṭamacyuta |
vināśaya te bhaktasya śaraṇe patitasya me || 65 ||
[Analyze grammar]

ityuktvā ca kṣitau nyasya mastakaṃ sāñjaliṃ mudā |
praṇanāma muhuḥ śrīmadbālakṛṣṇaṃ vilokayan || 66 ||
[Analyze grammar]

bhagavān vāsudevādisvarūpāṇi vyadarśayat |
bālakṛṣṇasvarūpaśca bhūtvā''ha tāmasākṣikam || 67 ||
[Analyze grammar]

kuṭumbasahitaścātra nagaryāṃ me sadā vasa |
mārjanādi vidhehyatra rathyāsu rājamārgake || 68 ||
[Analyze grammar]

vṛttiste tvannavastrādisvarūpā nirvahiṣyati |
prātardāsye nivāsārthaṃ gṛhaṃ ramyaṃ tavocitam || 69 ||
[Analyze grammar]

mā khinno bhava bhakta tvaṃ maivaṃ punaḥ kṛthāḥ kvacit |
ātmaghātasamaṃ pāpaṃ mokṣahānikaraṃ mahat || 70 ||
[Analyze grammar]

netarad vidyate tasmānmā kṛthāścātmaghātanam |
ātmajīvanadānena tulyaṃ puṇyaṃ mahattaram || 71 ||
[Analyze grammar]

mokṣasādhanadaṃ nānyattasmād rakṣeddhi jīvanam |
gṛhāṇedaṃ bhojanaṃ ca miṣṭānnaṃ pūrtamityapi || 72 ||
[Analyze grammar]

ityuktvā vāsudevyā cāhṛtaṃ miṣṭānnakaṃ dadau |
vastrāṇyapi dadau tasmai kuṭumbāya dayāparaḥ || 73 ||
[Analyze grammar]

prātaścāyāhi me gopurāgre dāsye gṛhaṃ tava |
ahaṃ gacchāmi saudhaṃ me bhaja māṃ nidrito bhava || 74 ||
[Analyze grammar]

ityuktvā'ntardadhe śrīmadbālakṛṣṇo hi rādhike |
cāṇḍālaśca prasanno'bhūt cakre tu bhajanaṃ hareḥ || 75 ||
[Analyze grammar]

tālikāvādanaiḥ sarve pracakruḥ kṛṣṇakīrtanam |
prātaḥ snātvā harerdvāraṃ yayuḥ sarve'ti bhāvukāḥ || 76 ||
[Analyze grammar]

bālakṛṣṇo hi bhaktasya rakṣārthaṃ svayameva ha |
gajāsanāt samutthāya gopuraṃ prayayau tataḥ || 77 ||
[Analyze grammar]

gṛhaṃ saṃkalpayāmāsa cāmravaṇe'tisundaram |
sundaraṃ nūtanaṃ vṛkṣavallītṛṇavirājitam || 78 ||
[Analyze grammar]

viśālaṃ mārjanīcullīkaṇḍanyādisamanvitam |
udakuṃbhīpeṣaṇībhyāṃ sahitaṃ śayanādiyuk || 79 ||
[Analyze grammar]

kusūladhānyapūrṇaṃ ca sarvānnasūpasaṃbhṛtam |
śākapatrādivāṭyāḍhyaṃ kūpajalavirājitam || 80 ||
[Analyze grammar]

dogdhrīgosahitaṃ ramyaṃ catuḥkakṣādivartulam |
evaṃ subhavanaṃ kṛṣṇo nijacitrasamanvitam || 81 ||
[Analyze grammar]

sarvaśobhāyutaṃ tasmai pradadau śvaprapākine |
bhakto'yaṃ gṛhamāsādya prasanno'bhūnmumoda ca || 82 ||
[Analyze grammar]

mantraṃ śrībālakṛṣṇādvai jagrāha vaiṣṇavaṃ tadā |
namaḥ śrībālakṛṣṇasya dāso'smyuddhara māṃ prabho || 83 ||
[Analyze grammar]

iti mantraṃ dadau tasmai bhagavān kaṃbharāsutaḥ |
grāme kumakumavāpyāṃ ca pattane mārjanādikam || 84 ||
[Analyze grammar]

kartuṃ nyayojayattaṃ vai svabhaktaṃ tāmasākṣatam |
so'pi labdhvā śubhaṃ lābhama bhaktiṃ cakre tvaharniśam || 85 ||
[Analyze grammar]

kuṭumbaṃ śrīhariṃ nityaṃ mūrtai prasevate'sya ca |
kanyaikā dugdhikā devī tasthau sā brahmacāriṇī || 86 ||
[Analyze grammar]

kṛṣṇabhaktyā samādhisthā divyadehā babhūva ha |
dugdhikā devatā cāṇḍālānāṃ sā kuladevikā || 87 ||
[Analyze grammar]

sarvadā tvabhavalloke bālakṛṣṇaniṣeviṇī |
mantrikā cā'parā kanyā bahumantravidhāyinī || 88 ||
[Analyze grammar]

harerbhajanayogena sā''tmabalavatī hyabhūt |
satyavaktrī manuṃ yaṃ sa klṛptvā'nyāṃ śikṣayatyapi || 89 ||
[Analyze grammar]

sa eva mantro balavān jāyate phalavaustathā |
evaṃ sā mantrikā jātā mantrodbhāvanakāriṇī || 90 ||
[Analyze grammar]

cāṇḍālajātimantrāṇām ārṣī sā hyabhavattataḥ |
putrāḥ pañcāpi sadbhaktāḥ sādhavo bhajanānvitāḥ || 91 ||
[Analyze grammar]

ajāyantā''śrame naije maṇḍalīvāhino'bhavan |
cāṇḍālānāṃ guravaste'bhavan santo hi bhaktitaḥ || 92 ||
[Analyze grammar]

bahukāle gate teṣāṃ pitarau bhaktibhāvinau |
sevinau divyahṛdayau bhūtvā dehau vihāya ca || 93 ||
[Analyze grammar]

yayatuḥ śrīharerdhāmā'kṣaraṃ muktau babhūvatuḥ |
rādhe kālāntare putrāḥ putryau sādhvyau ca bhaktitaḥ || 94 ||
[Analyze grammar]

tyaktvā dehān yayurdhāma bālakṛṣṇasya śāśvatam |
evaṃ śrībhagavān rādhe bhaktarakṣāṃ cakāra ha || 95 ||
[Analyze grammar]

poṣaṇaṃ pracakārāpi jīvikāṃ pradadau tathā |
mokṣaṃ tvante dadau cāpi śvapacebhyo mahāprabhuḥ || 96 ||
[Analyze grammar]

ye'nāthāśca daridrā vā dīnā bhāgyavihīnakāḥ |
api gatvā harerbhūmau kuṃkumavāpikā'kṣare || 97 ||
[Analyze grammar]

bhajanaṃ ye kariṣyantyarpayiṣyanti nijaṃ nijam |
dehaṃ prāṇān hṛdayāni dhanāni ca kuṭumbakam || 98 ||
[Analyze grammar]

teṣāṃ rakṣāṃ bālakṛṣṇaḥ kariṣyatyeva sarvathā |
bhuktiṃ samarpya loke'tra muktiṃ dāsyati vai tataḥ || 99 ||
[Analyze grammar]

paṭhanācchravaṇāccā'syakīrtanātpāṭhanādapi |
bhuktirmuktirbhavedeva rādhike nātra saṃśayaḥ || 100 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne maṇḍapasya parihāro mahīmānavidāyaṃ tāmasākṣināmakacāṇḍālabhaktasya sakuṭumbasya jalamagnasya rakṣaṇaṃ poṣaṇaṃ |
mokṣaṇaṃ cetyādinirūpaṇanāmā pañcatriṃśadadhikadviśatatamo'dhyāyaḥ || 235 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 235

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: