Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 228 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
rādhike saptamīprātarmuhūrte cottame punaḥ |
makhakāryaṃ lomaśādyaiḥ kṛtaṃ pūrvadine yathā || 1 ||
[Analyze grammar]

prokṣaṇaṃ svastivāgādi puṇyāhavacanaṃ tathā |
devānāṃ samprabodhaśca pūjanaṃ ca vidhānataḥ || 2 ||
[Analyze grammar]

ārārtrikaṃ balerdānaṃ mahānaivedyakāni ca |
jalārpaṇaṃ tathā tāmbūlārpaṇaṃ pitṛtarpaṇam || 3 ||
[Analyze grammar]

agnāvāhutayaścāpi sarveṣāṃ havyalābhanam |
ārārtrikaṃ ca devānāṃ viprāṇāṃ dakṣiṇādikam || 4 ||
[Analyze grammar]

puṣpāñjalistataḥ parihāraścetyabhavan kramāt |
evaṃ nivartite kārye rājabhiryajamānakaiḥ || 5 ||
[Analyze grammar]

śrīharerājñayā sarve mahīmānottamādayaḥ |
havyāni miṣṭabhojyāni bubhujuśca tataḥ param || 6 ||
[Analyze grammar]

lakṣāyutādyā manujā bubhujurdīnavargiṇaḥ |
atha viśrāntimāsādya sāyaṃ tatrā'bhavatsabhā || 7 ||
[Analyze grammar]

anādiśrībālakṛṣṇasvāmī nārāyaṇādhipaḥ |
prajābhyo hitakṛdvākyānyādideśa kṛpāparaḥ || 8 ||
[Analyze grammar]

yajñaścāhaṃ parabrahma vahnirmukhaṃ tu me matam |
tanmukhena haviḥ sarvaṃ grasāmi bhakṣayāmi ca || 9 ||
[Analyze grammar]

manmūrtau brahmarandhre me'kṣaraṃdhāma virājate |
keśeṣu sarvamuktā me muktānyo bhrakuṭau mama || 10 ||
[Analyze grammar]

mukhe netre gaṇḍayośca kapolayośca karṇayoḥ |
śmaśruṣu cāpyavatārāḥ sarve vasanti mastake || 11 ||
[Analyze grammar]

cibuke nāsikādaṇḍe'vatāriṇyo vasanti me |
kaṇṭhe vyūhā vāsudevādayo vasanti ceśvarāḥ || 12 ||
[Analyze grammar]

skandhe pṛṣṭhe mahāmāyā prakṛtiryā prakīrtyate |
pradhānapuruṣaḥ kālo bhūmā puruṣa ityapi || 13 ||
[Analyze grammar]

mahāviṣṇustathā rudraḥ sadāśivo virāḍapi |
sarve tvete pārśvayorme vartante kukṣisaṃśritāḥ || 14 ||
[Analyze grammar]

īśvarāṇyo mahādevyo mahālakṣmyaśca vai śriyaḥ |
sarvāstāḥ śaktayo vakṣobhāge vasanti me striyaḥ || 15 ||
[Analyze grammar]

brahmaviṣṇumaheśādyāḥ siddhāśceśvarakoṭayaḥ |
vasanti nābhibhāge me sapatnīkā mamodare || 16 ||
[Analyze grammar]

ṛṣayaḥ pitaro devā vasanti jaghane mama |
yakṣā rakṣāṃsi daityāśca dānavā guptaromasu || 17 ||
[Analyze grammar]

gupte kāmādikā devā vasanti rājasā nṛpāḥ |
nitambe bhūtakūṣmāṇḍāḥ pretapiśācakoṭayaḥ || 18 ||
[Analyze grammar]

sakthnorme mānavādyāśca jānvorme cāraṇādayaḥ |
jaṃghayorme talavāsā daityādyāḥ saṃvasanti hi || 19 ||
[Analyze grammar]

patphaṇayoḥ sarpanāgā vasanti ca sarīsṛpāḥ |
vṛkṣavallīprabhṛtayo vasanti romasu drumāḥ || 20 ||
[Analyze grammar]

kīṭapataṃgaśalabhāḥ pakṣiṇaḥ paśavastathā |
śārīrakṣaraṇasthā me vasanti paritaḥ sadā || 21 ||
[Analyze grammar]

ityevaṃ mayi sarvā vai jaḍacetanasṛṣṭayaḥ |
vasantīti mayi tṛpte tṛptāḥ sarve madātmakāḥ || 22 ||
[Analyze grammar]

viṣṇuyāge mahāyāge māṃ prapūjya pareśvaram |
madbhaktān bhojayed yastu phalaṃ tasyā'śvamedhajam || 23 ||
[Analyze grammar]

lakṣmīnārāyaṇaṃ māṃ yaḥ pūjayitvā makhe dvijān |
bhojayet sa labhedatra vājapeyakratoḥ phalam || 24 ||
[Analyze grammar]

kāṃbhareyaṃ bālakṛṣṇaṃ makhe yaḥ pūjayecca mām |
sādhūn saṃbhojayettasya rājasūyakratoḥ phalam || 25 ||
[Analyze grammar]

gopālabālaṃ govindaṃ makhe'tra pūjayettu mām |
satīḥ sādhvīrbhojayecca phalaṃ tasyātirātrajam || 26 ||
[Analyze grammar]

puruṣottamasaṃjñaṃ māṃ makhe'tra pūjayettathā |
bhojayedbālakān yaḥ sa pauṇḍarīkaphalaṃ labhet || 27 ||
[Analyze grammar]

kṛṣṇanārāyaṇaṃ māṃ yaḥ pūjayedadhvare tathā |
anāthān bhojayettasyā'gniṣṭomā'dhvarajaṃ phalam || 28 ||
[Analyze grammar]

brahmapriyāpatiṃ māṃ yo'dhvare'tra pūjayettathā |
kanyakā bhojayed yaḥ sa gavāyanaphalaṃ labhet || 29 ||
[Analyze grammar]

piśaṃgīkāntaṃ māṃ bhaktyā'dhvare'tra pūjayettu yaḥ |
brahmayatīn bhojayecca labhet somakratoḥ phalam || 30 ||
[Analyze grammar]

śrīrādhāmāṇikīnāthaṃ śrīkṛṣṇaṃ māṃ prapūjayet |
gopagopīrbhojayitvā yāyādviśvajitaḥ phalam || 31 ||
[Analyze grammar]

prabhāpāravatīnāthaṃ pūjayenmāṃ makhe tathā |
bhojayecca mahīmānān sautrāmaṇyāḥ phalaṃ labhet || 32 ||
[Analyze grammar]

gaurīnāthaṃ ca māṃ bhaktyā pūjayedadhvare'tra yaḥ |
rudrayāgaphalaṃ yāyād bhojayitvā hi karmaṭhān || 33 ||
[Analyze grammar]

amarīsvāminaṃ māṃ yaḥ pūjayedatra vai makhe |
amarīrbhojayitvā ca brahmayajñaphalaṃ labhet || 34 ||
[Analyze grammar]

brāhmīnāthaṃ ca māṃ bhaktyā makhe'tra pūjayettathā |
brāhmīḥ sādhvīrbhojayitvā mahārudraphalaṃ labhet || 35 ||
[Analyze grammar]

lākṣmaṇīsvāmina māṃ ca makhe'tra pūjayettathā |
labhennārāyaṇaphalaṃ prabhojya sāṃkhyayoginīḥ || 36 ||
[Analyze grammar]

ābriktisvāminaṃ māṃ ca makhe'tra pūjayettathā |
jalahārīrbhojayitvā jalamedhaphalaṃ labhet || 37 ||
[Analyze grammar]

uṣṇālīsvāminaṃ māṃ ca makhe'tra pūjayettathā |
pācinīrbhojayed yaḥ sa labhedannakratoḥ phalam || 38 ||
[Analyze grammar]

īśvarīsvāminaṃ māṃ ca makhe'tra pūjayettathā |
makhabhṛtyān bhojayed yaḥ sa labhenmakhajaṃ phalam || 39 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaṃ sarvāvatāriṇam |
muktapatiṃ ca duḥkhahālakṣmīkāntaṃ tu yo'dhvare || 40 ||
[Analyze grammar]

pūjayed bhojayet sarvān sarvamedhaphalaṃ labhet |
mūrtimantaṃ gocaraṃ māṃ prīṇayitvā'tra cādhvare || 41 ||
[Analyze grammar]

yadyadicchenmama bhaktastattatsarvaṃ samāpnuyāt |
dātā'haṃ sarvanātho'smi sarvaṃ dadāmi sevine || 42 ||
[Analyze grammar]

dānānyatra makhe śaktyā deyāni dharmakarmiṇe |
dānairyat sukṛtaṃ cātra tadbhavedakṣayaṃ dhruvam || 43 ||
[Analyze grammar]

yajñavidho gṛhī divyaṃ kiṃkiṇījālamaṇḍitam |
arkaprabhaṃ samāruhya vimānaṃ yāti matpadam || 44 ||
[Analyze grammar]

annānāṃ ca phalānāṃ ca dānaṃ vai samidhāṃ tathā |
oṣadhānāmambarāṇāṃ patrāṇāṃ dānamityapi || 45 ||
[Analyze grammar]

bhaved dadāno dīrghāyuḥ svargabhāṅ mokṣabhāk tataḥ |
saṃhitāpustakadānaṃ yaḥ karoti sa gacchati || 46 ||
[Analyze grammar]

svargaṃ satyaṃ ca vairāgyaṃ mokṣaṃ me cā'kṣaraṃ padam |
yadyadiṣṭatamaṃ loke yaccāpi dayitaṃ gṛhe || 47 ||
[Analyze grammar]

tattat svārthaṃ pradeyaṃ vai tadevā'kṣayamicchatā |
na dānaṃ yaśase dadyānna bhayena na lobhataḥ || 48 ||
[Analyze grammar]

paralokahitāyaiva deyaṃ pātrāya muktaye |
vidyāvate hyanāthāya cārthine śīlayogine || 49 ||
[Analyze grammar]

sādhave dīyate syādakṣayaṃ tadvai mahāphalam |
mama bhaktāḥ sarvasahā nispṛhā jitamānasāḥ || 50 ||
[Analyze grammar]

sarvabhūtahitāḥ santastebhyo dattaṃ mahāphalam |
santastuṣṭāstārayanti dātṝn sahasravaṃśajān || 51 ||
[Analyze grammar]

devālayaṃ dharmaśālāṃ sanmaṭhān kārayed dṛḍhān |
yāvatya iṣṭikāstatra citā devālayādiṣu || 52 ||
[Analyze grammar]

tāvantyabdasahasrāṇi svargeṣu modate kṛtī |
mama mandiranirmātā mama dhāmābhigacchati || 53 ||
[Analyze grammar]

pratiṣṭhayā pārameṣṭhyaṃ prāsādenaiśvaraṃ padam |
pūjāvṛttyā brahmalokaṃ prāpnuyānnātra saṃśayaḥ || 54 ||
[Analyze grammar]

sudhādibhirlepayitvā jīrṇoddhāraṃ prakārayet |
sammārjayellepayecca sevayet pratimāṃ mama || 55 ||
[Analyze grammar]

kūpavāpītaḍāgāni madarthaṃṃ kārayedapi |
gāvaḥ pibanti salilaṃ sādhavo mānavāstathā || 56 ||
[Analyze grammar]

sarvāṇi cāpi sattvāni tṛṣārtāni pibanti ca |
tīrthālaye ca tatpuṇyamaprameyaṃ hi jāyate || 57 ||
[Analyze grammar]

prāsādasyā'bhito ropaṇīyā vṛkṣā hi śākhinaḥ |
ārāmāścāpi kartavyā viśrāntyarthaṃ tu dehinām || 58 ||
[Analyze grammar]

phalopayogino vṛkṣāstathā puṣpopayoginaḥ |
samitpatropayogāśca pitṛdevopabhogadāḥ || 59 ||
[Analyze grammar]

etatatpuṇyamanantaṃ vai sarvasmṛddhipradaṃ bhavet |
bhaktiyuktaṃ kṛtaṃ tattu mama dhāmapradaṃ bhavet || 60 ||
[Analyze grammar]

gṛhasthairvā dhanāḍhyaiśca rājabhistu viśeṣataḥ |
tīrthabhūmiḥ sadā kāryā sajīvanā mahotsavaiḥ || 61 ||
[Analyze grammar]

yajñabhūmiḥ sadā puṇyā nadī puṇyā kratostaṭī |
goyājanī medinī sā sadā mokṣakarī matā || 62 ||
[Analyze grammar]

atra vāse'pi lokānāṃ yāmyānāṃ darśanaṃ na vai |
atra manurdhṛto yena vaiṣṇavastasya mokṣaṇam || 63 ||
[Analyze grammar]

mama pūjā kṛtā yena tasyāpi mokṣaṇaṃ bhavet |
patraṃ puṣpaṃ phalaṃ toyaṃ cānnaṃ yena makhe'rpitam || 64 ||
[Analyze grammar]

tasya muktiṃ kariṣyāmi nayiṣye me'kṣaraṃ padam |
aho yajña iti prājño guṇagrāhī bhavatyapi || 65 ||
[Analyze grammar]

tasya pāpābdhimevā'haṃ jvālayiṣyāmi keśavaḥ |
yajñe dhṛtaṃ ca vastraṃ ca pātraṃ pāyasamityapi || 66 ||
[Analyze grammar]

yaḥ pradāsyati bhaktyā taṃ nayiṣye me'kṣaraṃ padam |
godānaṃ pṛthivīdānaṃ gṛhadānaṃ vidhāsyati || 67 ||
[Analyze grammar]

kanyādānaṃ putradānaṃ kumāradānamityapi |
svarṇadānaṃ rūpyadānaṃ yānavāhanadānakam || 68 ||
[Analyze grammar]

vāṭikodyānadānaṃ ca chatradānaṃ gajārpaṇam |
yaḥ kariṣyati yajñe'tra taṃ nayiṣye'kṣaraṃ padam || 69 ||
[Analyze grammar]

ātmārpaṇaṃ tathā brahmārpaṇaṃ ca gurave'rpaṇam |
sadbhyo'rpaṇaṃ ca yatkiñcid yathāśakti makhe'tra vai || 70 ||
[Analyze grammar]

yaḥ kariṣyati bhaktātmā dāsye'smai cākṣaraṃ padam |
evamuktvā tato rādhe'nādiśrībālakṛṣṇakaḥ || 71 ||
[Analyze grammar]

mantrān dadau manuṣyebhyo makhibhyastatra vaiṣṇavān |
tataḥ sandhyāṃ hariścakre devārārtrikamācarat || 72 ||
[Analyze grammar]

īśānapānaśiṣṭādyā rājādyāḥ śrīharerapi |
ārārtrikaṃ pracakruśca pūjāṃ pūṣpāñjalīn dadau || 73 ||
[Analyze grammar]

prajāśca bhojayāmāsurmahīmānān samāgatān |
yajñīyān karmaṭhān devān sarvāśca dehino'pi ca || 74 ||
[Analyze grammar]

āgantukān kautūhalānnirīkṣakān janānapi |
āgatān vigatāṃścāpi bhojanāni janādayaḥ || 75 ||
[Analyze grammar]

kārayāmāsuratyarthaṃ hareḥ kuṭumbakāni ca |
miṣṭānnādyairvicitraiśca tattatsṛṣṭyucitairapi || 76 ||
[Analyze grammar]

sarvasṛṣṭinivāsāṃśca bhojayāmāsurīśvarāḥ |
jalapānāni miṣṭāni tāmbūlāni dadustataḥ || 77 ||
[Analyze grammar]

rātrāvāsan kathāśrāvāḥ pradarśanāni vai tataḥ |
nidrārāmāstataścāsan sarve vai dehino niśi || 78 ||
[Analyze grammar]

yathocitaṃ virāmasthāḥ prātarjajāgarurdrutam |
maṃgalairvādyaghoṣaiśca gītibhirdevayoṣitām || 79 ||
[Analyze grammar]

sūtamāgadhabandīnāṃ yaśogānaiḥ samantataḥ |
aṣṭamyāṃ rādhike prātarjajāgāra hariḥ svayam || 80 ||
[Analyze grammar]

kṛtāhnikaḥ kṛtapūjaḥ pitarau svau pupūja ha |
brahmapriyādyāḥ sarvāśca hariṃ pupūjurīśvaram || 81 ||
[Analyze grammar]

śrīharirlomaśaṃ natvā jagrāhāśīrvacastataḥ |
rājāno rājabhṛtyāśca rājñyaḥ kṛṣṇaṃ pareśvaram || 82 ||
[Analyze grammar]

pupūjuścandanādyaiśca papuśca caraṇāmṛtam |
tato muhūrtasadbhāve śrutvā vādyadhvaniṃ śubham || 83 ||
[Analyze grammar]

hariryajñasthale bhaktaiḥ sameto maṇḍape yayau |
kṛtaśuddhirhariścāpi rājānaḥ karmaṭhāstathā |
aparā devakoṭyaśceśvarāvatārakoṭayaḥ || 84 ||
[Analyze grammar]

mānavāḥ ṛṣayo devāḥ pitaraḥ sthāvarāstathā |
jaṃgamā naranāryaśca maṇḍape tūrṇamāyayuḥ || 85 ||
[Analyze grammar]

sāmagryo havyarūpiṇyo havyavāhāśca vahnayaḥ |
havyadā yajamānāśca yajñe tatra samāyayuḥ || 86 ||
[Analyze grammar]

viprāḥ karmaprayoktāro vedāḥ svarāśca gītayaḥ |
kāśyapyaśca prajāḥ sarvā maṇḍape tatra cāyayuḥ || 87 ||
[Analyze grammar]

prokṣaṇaṃ svastivācaśca puṇyāhavacanānyapi |
abhavan devatānāṃ prābodhanaṃ ca samantrakam || 88 ||
[Analyze grammar]

snānaṃ prapūjanaṃ patrapuṣpākṣatādivastubhiḥ |
sarvopacāraiḥ subhagairdhūpadīpādibhistathā || 89 ||
[Analyze grammar]

ārārtrikaṃ ca naivedyaṃ jalapānaṃ tathā tadā |
tāmbūlādipradānaṃ ca mahā''hutipradānakam || 90 ||
[Analyze grammar]

pūrvato'pyadhikaṃ jātaṃ havyadānaṃ tadā'nale |
carordānaṃ pāyasādipradānaṃ ca phalārpaṇam || 91 ||
[Analyze grammar]

evaṃ yāvatpradehibhya āhutayaḥ samarpitāḥ |
tṛpyuttaraṃ ca pitṝṇāṃ tarpaṇaṃ cābhavad bahu || 92 ||
[Analyze grammar]

devīnāṃ mātṛkāṇāṃ ceśvarīṇāṃ tarpaṇaṃ tathā |
śaktināṃ vāminīnāṃ ca śrāddhaṃ ca tarpaṇaṃ hyabhūt || 93 ||
[Analyze grammar]

sṛṣṭitrayaṃ prataptaṃ ca parihāraṃ kratostataḥ |
cakāra śrīhariḥ paścād bhojanānyabhavaṃstadā || 94 ||
[Analyze grammar]

madhyāhnottaravelāyāṃ sarve bubhujire janāḥ |
miṣṭānnāni vicitrāṇi sudhā'mṛtāni yāni ca || 95 ||
[Analyze grammar]

divyān rasāṃstathā divyapīyūṣāṇi śubhāni ca |
brahmarasān dhāmarasān siddharasān parottamān || 96 ||
[Analyze grammar]

papurbubhujire devāḥ sṛṣṭitrayanivāsinaḥ |
tṛptā bhojanamāsādya jalapānaṃ tataḥ param || 97 ||
[Analyze grammar]

takrapānaṃ pracakruśca phalādanaṃ ca tatparam |
tāmbūlagrahaṇaṃ kṛtvā viśaśramurnivāsake || 98 ||
[Analyze grammar]

tataḥ sāyaṃ bālakṛṣṇaḥ sabhāyāṃ vai samāyayau |
prajābhyo rādhike naijaṃ copadeśaṃ dadau hariḥ || 99 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne saptamyāṃ prātarmakhakāryāṇi nirvartya śrīhariṇā kṛtaṃ svasya sarvātmakatvādyupadeśanaṃ bhojanaṃ rātrāvutsavaḥ tataḥ |
prātaraṣṭamyāṃ makhakāryavinirvartanaṃ bhojanama cetyādinirūpaṇanāmā'ṣṭāviṃśatyadhikadviśatatamo'dhyāyaḥ || 228 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 228

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: