Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 227 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
rādhike śrīharikṛṣṇo brahmavratamupādiśat |
śṛṇu sarvavratebhyastacchreṣṭhaṃ brahmapadaṃ śubham || 1 ||
[Analyze grammar]

brahmacaryamiti khyātaṃ sarvamūrdhanyameva yat |
bhaktaścā'pyadhyavasyedvai brahmacaryamakalmaṣam || 2 ||
[Analyze grammar]

brahmavratirbrahmacārī brahmasevī ca śīlavān |
kālaṃ māyāṃ ca karmāṇi jitvā maddhāma cāpnuyāt || 3 ||
[Analyze grammar]

sukaraṃ yoginā taddhi siddhānāṃ ca satāṃ tathā |
satīnāṃ sukaraṃ cāpi duṣkaraṃ viṣayaiṣiṇām || 4 ||
[Analyze grammar]

sampradīptaṃ baliṣṭhaṃ cendriyagrāmaṃ viśeṣataḥ |
nigṛhṇīyāt sāvadhānaḥ sa vai jayati mṛtyudam || 5 ||
[Analyze grammar]

kāmasya na svarūpaṃ vai cintayed viṣayānna ca |
kāmacihnāni paśyenna rajobhāgān vivarjayet || 6 ||
[Analyze grammar]

rajaḥpuṣṭikarān bhāgān varjayed dehavāniha |
dhātupuṣṭikarān bhogāṃstathaiva parivarjayet || 7 ||
[Analyze grammar]

jñānayuktena manasā virāgasahitena ca |
rāgabhāvaṃ vināśyaiva vartayedātmabhāvavān || 8 ||
[Analyze grammar]

kuṇapā'medhyasaṃyuktaṃ śarīraṃ kāmanāśrayam |
bhaviṣyannirayakṣepakārakaṃ viśvasenna vai || 9 ||
[Analyze grammar]

vātapittakaphāgāraṃ raktatvaṅmāṃsakuṇḍakam |
majjāsnāyvasthināḍyāḍhyaṃ malamūtrādisaṃbhṛtam || 10 ||
[Analyze grammar]

kāmāśrayaṃ ca nikṛṣṭaṃ jñātvā rāgaṃ vivarjayet |
dhamanyo malavāhinyaḥ pratāyante samantataḥ || 11 ||
[Analyze grammar]

āpagā iva cābdhiṃ vai dehaṃ puṣṇanti bāhyakaiḥ |
tāsu caikā tu dhamanī manovāhābhidhā hṛdi || 12 ||
[Analyze grammar]

kāmadhātvāśrayā cāste śukraṃ muñcati kalpajam |
śukraṃ bahuvidhaṃ proktaṃ taijasaṃ netrayorgatam || 13 ||
[Analyze grammar]

karṇayordravarūpaṃ ca śabdagrāhakameva tat |
evamanyendriyāṇāṃ mandire prāptaṃ praśaktidam || 14 ||
[Analyze grammar]

jale cāste tathā dugdhe sneho ghṛtaṃ ca varṣmaṇi |
tadeva śukrarūpaṃ nirmathyate'ti tu manthanaiḥ || 15 ||
[Analyze grammar]

svapne'pyevaṃ manojanyaṃ saṃkalpajaṃ rajoṃ'śakam |
śukraṃ tūtpadya vegena balahīnaṃ viśatyapi || 16 ||
[Analyze grammar]

trīṇi bījāni śukrasya hyannaṃ raso manovahā |
etattrayaṃ viditvaiva śithīlayet trikaṃ muhuḥ || 17 ||
[Analyze grammar]

tataśca śukrānutpādād brahmavrataṃ prapuṣyati |
mano bhakṣyasyā'ṇutamo bhāgaḥ puṣṭatamaṃ tataḥ || 18 ||
[Analyze grammar]

nirvāsanaṃ vidhāyaiva virāgeṇa jayeddhi tat |
jyotiṣmadvirajaḥ svātmarūpatāmeti mānasam || 19 ||
[Analyze grammar]

rajomayaṃ parāvṛttya sattvamayaṃ prajāyate |
sattvabhāvabhāvitaṃ ca saccidānandatāmiyāt || 20 ||
[Analyze grammar]

taruṇādhigataṃ tadvai rājasaṃ bhāti yāvatā |
tāvatā tallayārthaṃ vai dhyānayogaṃ samācaret || 21 ||
[Analyze grammar]

ekāgrā'bhyasanaṃ kāryaṃ tāruṇyaṃ tena līyate |
pakvabhāvaṃ gataṃ tacca balahīnaṃ prajāyate || 22 ||
[Analyze grammar]

tadātmānaṃ samāśritya jīvadātmabalānvitam |
tataścātmānamutsṛjya na yāti viṣayaṃ kvacit || 23 ||
[Analyze grammar]

na cendriyāṇyabhiyāti neśvarādicamatkṛtim |
na siddhīrna ca vegādyaṃ na māyāṃ na ca tadguṇān || 24 ||
[Analyze grammar]

evaṃvidhaṃ vegahīnaṃ yadā syādvai svamānasam |
tadā sudurgaṃ panthānaṃ guṇarājyānuyāyinam || 25 ||
[Analyze grammar]

atītya paramaṃ mārgaṃ cātmarāṣṭrīyamṛcchati |
āsīmamārgaṃ collaṃdhyā'kṣare'mṛtaṃ samaśnute || 26 ||
[Analyze grammar]

ityevaṃ vartamānasya brahmalokaḥ karasthitaḥ |
brahmacaryaratasyā'tra brahmaloko hi vartate || 27 ||
[Analyze grammar]

duranteṣvindriyārtheṣu saktāḥ sīdanti dehinaḥ |
asaktā ye brahmaśīlāste yānti dhāma me param || 28 ||
[Analyze grammar]

dṛṣṭvā sṛṣṭiṃ santatāṃ ca janmamṛtyujarādibhiḥ |
ādhivyādhikleśaduḥkhairvyāptā yateta muktaye || 29 ||
[Analyze grammar]

śarīrendriyasaṃghātānantaḥkaraṇakānyapi |
saṃyujya śrīpatau bhakto nirapekṣaścaret sukham || 30 ||
[Analyze grammar]

manaḥsaṃgaṃ kṛpayā'pi naiva kuryānmumukṣukaḥ |
saṃge hyupekṣāṃ kurvīta jñātvā saṃgaphalaṃ jagat || 31 ||
[Analyze grammar]

saṃgaphalaṃ vihāyaiva vartayan karmaṭho'pi san |
naiva badhnāti muktātmā padmapatramivāṃbhasā || 32 ||
[Analyze grammar]

kṣamā''rjavaṃ tathā droho yasya syāt sa sukhī bhavet |
duḥkhānniḥsaraṇaṃ jñātvā niḥsaret sa sukhī bhavet || 33 ||
[Analyze grammar]

nā'padhyāyenna spṛhayennā'yogyaṃ cintayedasat |
cintayedvai paraṃbrahma śṛṇuyānme kathāmṛtam || 34 ||
[Analyze grammar]

kalkāpetāṃ vaded vācaṃ dharmaṃ kārṣṇamanuvrajet |
vyāharecchrīharernāma cintayedarthamuttamam || 35 ||
[Analyze grammar]

anarthaṃ nirayāṇāṃ samprasañjakaṃ vivarjayet |
pratilomāṃ diśaṃ budhvā sāṃsārikīṃ vivarjayet || 36 ||
[Analyze grammar]

anīhaśca tathā muktaḥ sarvaiḥ parigrahairmuhuḥ |
viviktacārī niyamī jñānapradagdhakilbiṣaḥ || 37 ||
[Analyze grammar]

ātmāvān dhṛtimān bhūtvā hṛtprakāśaṃ pramārgayet |
yatra devāḥ prakāśante tato brahma prakāśate || 38 ||
[Analyze grammar]

evaṃ sthitiṃ samāpanno brahmabhūyāya jāyate |
yadvā yogamahāvṛttiṃ samācarecchanaiḥ śanaiḥ || 39 ||
[Analyze grammar]

āhāraniyamaṃ kṛtvā cintāniyamamityapi |
dhyānavṛddhiṃ samāsādya svātmaprakāśamarjayet || 40 ||
[Analyze grammar]

jñānaprakāśasaṃyuktaścātmaprakāśa edhitaḥ |
bhaktiprakāśasanmiśraḥ sūryavatsamprakāśate || 41 ||
[Analyze grammar]

devaprakāśavān pūrvaṃ paścādātmaprakāśakaḥ |
tataḥ svayaṃprakāśaḥ syāt sa syādvai kṛṣṇavallabhaḥ || 42 ||
[Analyze grammar]

evaṃ prakāśamārgeṇa parān svargān vikramya ca |
citprakāśo bhavet śaśvad brahmaprakāśavān hi saḥ || 43 ||
[Analyze grammar]

saguṇo mañjulo haṃsaḥ pāravān svaprabho yadā |
vītarāgo'pavargajño bhavenmāmeti vai prabhum || 44 ||
[Analyze grammar]

guṇātīto jarāmṛtyū jitvā māyāmayaṃ puram |
akṣarāmṛtamāpnoti yattadbahma sanātanam || 45 ||
[Analyze grammar]

etatsarvaṃ brahmacaryalabhyaṃ bhavati śāśvatam |
nidrā vratahā saṃtyājyā brahmacaryaṃ samicchatā || 46 ||
[Analyze grammar]

mano nidrāyu'taṃ vyagraṃ rajasā tvabhibhūyate |
rajobhāvasya nairbalye vyagratā kṣīṇatāṃ vrajet || 47 ||
[Analyze grammar]

śāntirbhavet sattvavṛttiprādhānyaṃ gurutālayaḥ |
tena nidrālayaḥ syācca jñānavṛttyā svapityapi || 48 ||
[Analyze grammar]

saṃsāravṛttivilaye svapnaṃ dūrataraṃ bhavet |
tena brahmaparo bhūtvā brahmaśreṣṭhamavāpnuyāt || 49 ||
[Analyze grammar]

prasannamanasā yadyat saṃkalpayati mānasam |
tattatsaṃskāramāpannaṃ smaryate ca muhurmuhuḥ || 50 ||
[Analyze grammar]

sāttvikeṣvapi deveśaṃ pareśaṃ māṃ vicintayet |
sarvabhūtātmabhūtasthaṃ tena māṃ cottare labhet || 51 ||
[Analyze grammar]

lipsettu manasā bhakto mama yogaṃ sukhāvaham |
ātmaprasādaṃ saumyaṃ ca devānāṃ darśanaṃ hṛdi || 52 ||
[Analyze grammar]

nityamevaṃ samabhyāsāt tatsaṃskāraḥ surāṃstataḥ |
hṛdayaṃ saṃsthitān paśyettato brahma prakāśate || 53 ||
[Analyze grammar]

brahmacaryaṃ tadevāhuryattad brahmaṇi vartanam |
brahmasaṃsṛṣṭadeveṣu satsu yadvartanaṃ ca tat || 54 ||
[Analyze grammar]

brahma tatparamaṃ jñānaṃ cāmṛtā'kṣaravedanam |
evaṃ viditvā svātmānaṃ prayānti paramāṃ gatim || 55 ||
[Analyze grammar]

māyāṃ tyaktuṃ pravidyāccā'kṣaraṃ vidyādvimuktaye |
pravṛttiṃ samparityajyā'kṣaro bhūtvā'kṣaraṃ vrajet || 56 ||
[Analyze grammar]

pravṛttiḥ punarāvṛttirnivṛttiḥ paramā gatiḥ |
nivṛttilakṣaṇo dharmo brahmadaḥ śāśvatapramut || 57 ||
[Analyze grammar]

śriyaṃ divyāmabhiprepsuḥ śrīpatiṃ māṃ hṛdi smaret |
sarvabhāvena matprāptyai kuryān madyogakṛttapaḥ || 58 ||
[Analyze grammar]

brahmacaryamahiṃsā ca śārīraṃ tapa tanmatam |
matsmṛtirmanaso rodho mānasaṃ tapa eva tat || 59 ||
[Analyze grammar]

matprasādādanaṃ śreṣṭhaṃ tapo vai pāpanāśanam |
vāsanāyā vimardo'pi buddhestapaḥ paraṃ matam || 60 ||
[Analyze grammar]

ātmaniṣṭhā cetanasya tapaḥ paramamucyate |
madyogārthaṃ prayatnaśca satataṃ tapa uttamam || 61 ||
[Analyze grammar]

avyāhatā matiryasya madanyairjaḍacetanaiḥ |
saṃsthitiṃ brahmasāmyāṃ vai gato yāsyati māmanu || 62 ||
[Analyze grammar]

māyāsarge yā''yatiḥ sā parasarge na vidyate |
ātmajñānaguṇādyaiśca divyabhāvaiḥ pramodate || 63 ||
[Analyze grammar]

āyuṣo'nte'tra manujāḥ sataḥ kecidupāsate |
kecidakṣarabhāvaṃ cā''tmānaṃ kecidupāsate || 64 ||
[Analyze grammar]

pare devaṃ paraṃ māṃ vai prasthāne samupāsate |
sarva ete parabhāvāḥ prayānti paramāṃ gatim || 65 ||
[Analyze grammar]

brāhmīṃ tanuṃ labhante te vimuktāmaparigrahām |
mama vijñānasampannā madārādhanatatparāḥ || 66 ||
[Analyze grammar]

mamāśrayaṃ paraṃ labdhvā prayānti paramāṃ gatim |
vidyāṃ labdhvā parāṃ brahmabhūtā yānti parāṃ gatim || 67 ||
[Analyze grammar]

yathābhāvamupāsantaḥ sarve yānti parāṃ gatim |
kaṣāyavarjitāḥ śāntā madāśrayaparāyaṇāḥ || 68 ||
[Analyze grammar]

vimucyante guṇakleśaiḥ prayānti paramāṃ gatim |
bhagavantamajaṃ viṣṇuṃ divyaṃ nārāyaṇaṃ prabhum || 69 ||
[Analyze grammar]

jñātvā''tmasthaṃ hariṃ māṃ ca śuddhasnehasamanvitāḥ |
bhāvatṛptā hi māṃ yānti nivartante na te'kṣarāḥ || 70 ||
[Analyze grammar]

māṃ vā me sādhupuruṣān madaṃśān saṃśrayanti ye |
prāpya te paramaṃ dhāma modante'kṣaramavyayam || 71 ||
[Analyze grammar]

tṛṣṇābaddhaṃ jagat sarvaṃ cakravat parivartate |
tṛṣṇātanturyena dagdhastasya maddhāmamārgaṇam || 72 ||
[Analyze grammar]

sūcyā sūtraṃ yathāvastre saṃsārayati vāyakaḥ |
tadvat saṃsārasūtraṃ hi tṛṣṇāsūcyā prasāryate || 73 ||
[Analyze grammar]

tasmād vimuktaḥ puruṣo me bhaktyā yāti māmapi |
taṃ snehena vimānena nayāmi dhāma māmakam || 74 ||
[Analyze grammar]

ityupādiśya bhagavān virarāma kṣaṇaṃ tataḥ |
rādhike pradadau mantraṃ nūtnebhyaḥ śrīhariḥ svayam || 75 ||
[Analyze grammar]

sabhāsamāptimakarot sandhyāvandanamācarat |
rātrau ca bhojanaṃ cakruḥ sarve'dhvare samāgatāḥ || 76 ||
[Analyze grammar]

mahīmāneṣu sarvatra rañjanānyabhavanniśi |
śrīhariḥ śayanaṃ prāpa brahmapriyādisevitaḥ || 77 ||
[Analyze grammar]

makhārthimahīmānānāṃ śivireṣu naṭādayaḥ |
cakrū rātrau nāṭyamagryaṃ pūrvāvatārabodhakam || 78 ||
[Analyze grammar]

mallāścakrurmallayuddhaṃ bahuyuktisamanvitam |
gāyakānāṃ gāyanāni gāndharvamaṇḍape'bhavan || 79 ||
[Analyze grammar]

kutracittu viduṣāṃ vai kathā''khyānāni cā''bhavan |
sūtamāgadhabandīnāṃ cāraṇānāṃ ca śāstriṇām || 80 ||
[Analyze grammar]

kāvyāni caitihāsāni maṇḍape tvabhavanniśi |
kutracid vāranārīṇāṃ nṛtyāni gītimanti ca || 81 ||
[Analyze grammar]

rājanyavargasaṃsatsu bhavanti sma tadā niśi |
kutracid devatānāṃ ca devīnāṃ devayoṣitām || 82 ||
[Analyze grammar]

brahmasarasāmapsarasāṃ gītinṛtyāni cābhavan |
kutracidīśasṛṣṭīnāṃ mahotsavā bhavanti hi || 83 ||
[Analyze grammar]

kvacid dānavadaityānāṃ manorañjanakāni ca |
bhavanti vividhāstatra krīḍā utsavabodhikāḥ || 84 ||
[Analyze grammar]

pradarśanāni lokānāṃ paśūnāṃ pakṣiṇāṃ tathā |
yoṣitāṃ ca narāṇāṃ ca dehināmabhavaṃstathā || 85 ||
[Analyze grammar]

kutracid vanavallīnāṃ drumāṇāṃ tṛṇapatriṇām |
phalānāṃ śibikānāṃ ca pradarśanāni cābhavan || 86 ||
[Analyze grammar]

kutracicchilpakāryāṇāṃ kāṣṭhopalamṛdāṃ tathā |
kārpāsahīrakauśeyatvagūrṇānāṃ tadā'bhavan || 87 ||
[Analyze grammar]

evaṃ gajānāmaśvānāṃ gavāṃ kesariṇāṃ tathā |
śarabhāṇāṃ garuḍānāmuṣṭrāṇāṃ darśanāni ca || 88 ||
[Analyze grammar]

reṇḍīyānāṃ ca haṃsānāṃ śukānāṃ darśanāni ca |
sainyānāṃ ca mahiṣīṇāṃ mṛgāṇāṃ darśanāni ca || 89 ||
[Analyze grammar]

evaṃvidhāni nūtnāni bahudeśodbhavāni ca |
bahulokasamutthāni vastūni yāni yāni ca || 90 ||
[Analyze grammar]

kalātmakāni sarvāṇi hetumukhyāni yāni ca |
yantrātmakāni cānyāni tatrā'bhavaṃstadā śubhe || 91 ||
[Analyze grammar]

goyājanabhūmau vai pradarśitāni pālakaiḥ |
evaṃ ṣaṣṭhīniśā sarvā mahotsāhasamanvitā || 92 ||
[Analyze grammar]

vyatītā'rdhā tato lokā nidrāyāṃ saṃgatāḥ sukhāḥ |
saptamyāṃ prātarevā'thā'vādyanta tūryajātayaḥ || 93 ||
[Analyze grammar]

maṃgalāni kīrtanāni gītayaścā'bhavaṃstathā |
stāvakānāṃ stavanāni ninādā yantrasaṃbhavāḥ || 94 ||
[Analyze grammar]

vedaghoṣāśca viprāṇāṃ satāṃ sadbhajanāni ca |
yoṣitāṃ śrībālakṛṣṇayaśoyuktāśca gītayaḥ || 95 ||
[Analyze grammar]

devīnāṃ devatādivyakathākhyānapragītayaḥ |
īśvarīṇāṃ śeṣavārtāgītikāśca tadā'bhavan || 96 ||
[Analyze grammar]

nidrāśūnyā api rātrau bhūrītiṃ parigṛhya ca |
maunaṃ śāntiṃ ca nivṛttiṃ prāptāścāsanniśāhvaye || 97 ||
[Analyze grammar]

prātaścaivaṃ tu vividhairmāṃgalikaśravādibhiḥ |
svasthā bhūtvā kṛtasnānā kṛtāhnikāstadā'bhavan || 98 ||
[Analyze grammar]

rādhike śrīhariḥ snātaḥ kṛtāhnikaḥ kṛtārcanaḥ |
pitarau ca nijau kṛṣṇo vavande pādayoḥ patan || 99 ||
[Analyze grammar]

rājādyāśca kṛtakāryā hariṃ pūjayituṃ tadā |
samāyayurmahāsaudhe śrīnivāsālaye śubhe || 100 ||
[Analyze grammar]

pupūjuḥ śrīhariṃ prītyā pādodakāni vai papuḥ |
ārārtrikaṃ pracakruśca rājanyāḥ saṃgatā gṛhe || 101 ||
[Analyze grammar]

puṣpāṃjaliṃ pradatvaiva natvā cāśīrvaco'nvitāḥ |
kṛtabhāgyāstathā rājñyaḥ pūjayitvā tathaiva tam || 102 ||
[Analyze grammar]

āyayurvai maṇḍapaṃ ca yajñasya bhagavānapi |
ṛṣayaścāyayustatra karmaṭhā devatāstathā || 103 ||
[Analyze grammar]

rādhike sarvahavyāni samidhā mantradevatāḥ |
vahnayaḥ sarva evāpi maṇḍape tatra cāyayuḥ || 104 ||
[Analyze grammar]

atha prāvartata kāryaṃ yajñīyaṃ cāditaḥ khalu |
yathāpūrvaṃ kramalābhaṃ sāvadhānatayā makhe || 105 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne yajñabhūmau ṣaṣṭhyāṃ sāyaṃ copadeśādi bhojanaṃ śayanaṃ saptamyāṃ prātaryajñamaṇḍapāgamanaṃ cetyādinirūpaṇanāmā saptaviṃśa |
tyadhikadviśatatamo'dhyāyaḥ || 227 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 227

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: