Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 225 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
yajñasya ca śubhe śreṣṭhe muhūrte rādhike prage |
ṛṣayo devatāścāpi yajñamaṇḍapamāyayuḥ || 1 ||
[Analyze grammar]

gṛṇantaḥ śrīharernāma vadanto vedakāṇḍikāḥ |
japantaśca vedabhuvaṃ hṛṣṭā maṇḍapamāyayuḥ || 2 ||
[Analyze grammar]

devā deveśvaraḥ sākṣād brahmādyā īśvareśvarāḥ |
īśāḥ pradhānāḥ patnyaśca devyaśca pārṣadādayaḥ || 3 ||
[Analyze grammar]

sākṣādvai maṇḍape tatrāyayurharṣabhṛto makhe |
sāmagryaścāpi havyāni mūrtimanti śubhāni ca || 4 ||
[Analyze grammar]

āsanāni sādhanāni samidhaśca samāyayuḥ |
dhvajaḥ sākṣād ghaṭaḥ sākṣāt sākṣāttathaiva maṇḍapaḥ || 5 ||
[Analyze grammar]

makhaḥ sākṣād vedikāśca sākṣāt sākṣācca yūparāṭ |
kuṇḍaḥ sākṣād vāstupumān sākṣādvai samupāgataḥ || 6 ||
[Analyze grammar]

vedāḥ sākṣād vidhayaśca sākṣānmantrāḥ samāyayuḥ |
sākṣāt suviniyogāśca kuśā darbhāḥ samāyayuḥ || 7 ||
[Analyze grammar]

sākṣāt pātrāṇi caravo vahnayaśca samāyayuḥ |
samastopakaraṇāni tvāyayurmaṇḍape tadā || 8 ||
[Analyze grammar]

svastaścaya samayaśca deśaḥ puṇyāha āyayuḥ |
evaṃ tīrthāni bhaumāni pañcāmṛtāni cāyayuḥ || 9 ||
[Analyze grammar]

upasthitāḥ samastāśca tanmakhe kāmadhenavaḥ |
kalpalatāḥ kalpavṛkṣāścintāmaṇaya āyayuḥ || 10 ||
[Analyze grammar]

sarvāṇyakṣayapātrāṇi kalpā''pūrakapeṭikāḥ |
akṣayāḥ kośanidhayaścāmṛtāni samāyayuḥ || 11 ||
[Analyze grammar]

rasāśca phalajātāni patrapuṣpā'kṣatādayaḥ |
mūrtimanto makhe tatra rādhike vai samāyayuḥ || 12 ||
[Analyze grammar]

viniyogānusāreṇa viniyujyanta eva te |
lakṣmyaḥ sarvāśca vidyāśca satyaḥ sarvāśca siddhayaḥ || 13 ||
[Analyze grammar]

camatkārāstathā siddhāstatra yajñe samāyayuḥ |
madhuparkāḥ sarvavidhāḥ sarve pakvānnaparvatāḥ || 14 ||
[Analyze grammar]

peyavastūni mūrtāni sākṣāt sarve sugandhakāḥ |
svarṇarūpyakamudrāśca sākṣādgavyāni cāyayuḥ || 15 ||
[Analyze grammar]

evaṃ yāvatsu sākṣādvai hyupasthiteṣu maṇḍape |
brāhmaṇānāṃ maṃgalāni yoṣitāṃ gītayo'bhavan || 16 ||
[Analyze grammar]

svastivāco'bhavaṃstatra viprāṇāṃ sarvamaṃgalāḥ |
deśakālādisaṃkalpo'kārayallomaśo muniḥ || 17 ||
[Analyze grammar]

maṇḍape yajamānaśca īśānapānaśiṣṭakaḥ |
rājā ca dampatīrūpo mukhyastatra vidhiṃ śubham || 18 ||
[Analyze grammar]

ṛṣiṇā preritaścakre tathā'nyanṛpamaṇḍalam |
maṇḍape kuṇḍasānnidhye'nukalpavidhimācarat || 19 ||
[Analyze grammar]

pradhānākhyaṃ ca saṃkalpaṃ lomaśaḥ samakārayat |
digrakṣāṃ ca kalaśasyā''rādhanāṃ pracakāra ca || 20 ||
[Analyze grammar]

gaṇeśasya sthāpanaṃ ca pūjanaṃ cāpyakārayat |
svastivācaśca puṇyāhavācanaṃ pracakāra ca || 21 ||
[Analyze grammar]

yajamānādyabhiṣekaṃ lomaśaḥ samakārayat |
mātṛkāṇāṃ sthāpanaṃ ca pūjanaṃ samakārayat || 22 ||
[Analyze grammar]

nāndīśrāddhaṃ tathā''cāryādīnāṃ varaṇamityapi |
arghavandanamevāpi madhuparkamakārayat || 23 ||
[Analyze grammar]

vardhanīkalaśasyāpi sthāpanaṃ cāpyakārayat |
maṇḍape saṃpraveśaṃ ca maṇḍapaprokṣaṇādikam || 24 ||
[Analyze grammar]

vāstusthāpanamevā'pi vāsudevaprapūjanam |
maṇḍapasyārcanaṃ tatra sarvatobhadramaṇḍale || 25 ||
[Analyze grammar]

devānāṃ sthāpanaṃ pūjāmakārayaddhi lomaśaḥ |
yantradevasthāpanaṃ ca devānāṃ pūjanaṃ tathā || 26 ||
[Analyze grammar]

pīṭhasya pūjanaṃ vedīpūjanaṃ kuṇḍapūjanam |
kuṇḍadevārhaṇaṃ cāpi kuṇḍe'gnisthāpanaṃ tathā || 27 ||
[Analyze grammar]

grahāṇāṃ sthāpanaṃ pūjāṃ yoginīsthāpanādikam |
kṣetrapānāṃ sthāpanaṃ ca pūjanaṃ cāpyakārayat || 28 ||
[Analyze grammar]

kuṇḍe ca mekhalādīnāṃ pūjanaṃ devapūjanam |
agneḥ pūjanamevāpi grahāṇāṃ pūjanaṃ tathā || 29 ||
[Analyze grammar]

anvādhānasya saṃkalpaṃ lomaśarṣirakārayat |
āghārājyabhāgahomaṃ lomaśo'kārayattadā || 30 ||
[Analyze grammar]

vāstumaṇḍaladevārthaṃ yoginyarthaṃ havaṃ tathā |
pradhānahomaṃ tatrāpi vyāhṛtihomamācarat || 31 ||
[Analyze grammar]

balidānaṃ sunaivedyaṃ dadau vai lomaśo muniḥ |
yūpāropaṇamevāpi tato jalādhivāsanam || 32 ||
[Analyze grammar]

jalamātṛjalapūjāṃ śaṃkhaghaṇṭādipūjanam |
bhūtaśuddhiṃ tathā prāṇapratiṣṭhāṃ cāpyakārayat || 33 ||
[Analyze grammar]

sauvarṇapratimāpūjāṃ bālakṛṣṇasya cācarat |
ṣoḍaśopacārapūjāṃ carunaivedyamārpayat || 34 ||
[Analyze grammar]

sahasrāhutikāścāpi sarvahomamakārayat |
idaṃ muktebhyo namama samarpayāmi bhojanam || 35 ||
[Analyze grammar]

idaṃ brahmaṇe namama samarpayāmi bhojanam |
muktānībhya idaṃ namama samarpayāmi bhojanam || 36 ||
[Analyze grammar]

avatārebhyo namama idaṃ dadāmi bhojanam |
avatāriṇībhya idaṃ dade namama bhojanam || 37 ||
[Analyze grammar]

guṇaiśvaryavibhūtibhya idaṃ namama bhojanam |
bhūṣāhetipraśaktibhya idaṃ namama bhojanam || 38 ||
[Analyze grammar]

īśvarebhyaśceśvarāṇībhyo namama bhojanam |
vyūhebhyaḥ pārṣadādibhya idaṃ namama bhojanam || 39 ||
[Analyze grammar]

brāhmībhyaśca satībhyaśca idaṃ namama bhojanam |
brahmapriyābhyaḥ sarvābhya idaṃ namama bhojanam || 40 ||
[Analyze grammar]

rādhālakṣmyādiśaktibhya idaṃ namama bhojanam |
māṇikyādisatībhyaśca idaṃ namama bhojanam || 41 ||
[Analyze grammar]

gaṃgāsarasvatīśrībhya idaṃ namama bhojanam |
dāsadāsīsametābhya idaṃ namama bhojanam || 42 ||
[Analyze grammar]

mahāviṣṇuhiraṇgarbhavirāḍbhyo bhojanaṃ namaḥ |
brahmaviṣṇumaheśebhyo nama idaṃ ca bhojanam || 43 ||
[Analyze grammar]

sāvitrīkamalādurgādibhyo namama bhojanam |
kaṃbharāyai mahālakṣmyai idaṃ namama bhojanam || 44 ||
[Analyze grammar]

santuṣṭāyai cāmṛtāyai idaṃ namama bhojanam |
padmāvatyai ramāyai ca idaṃ namama bhojanam || 45 ||
[Analyze grammar]

maṃjulāsadguṇāhāsā'mbābhyo namama bhojanam |
bālakṛṣṇāṃganāduḥkhahālakṣmyādibhya ityapi || 46 ||
[Analyze grammar]

bhojanaṃ sarvapatnībhyaḥ siddharṣibhya idaṃ namama |
idaṃ pitṛbhyo namama pitṛkābhyaśca bhojanam || 47 ||
[Analyze grammar]

ārṣībhyo bhojanaṃ cedaṃ surebhyo bhojanaṃ namama |
surāṇībhyaśca devībhyo devatābhyaśca bhojanam || 48 ||
[Analyze grammar]

dikpālebhya idaṃ lokapālebhyo bhojanaṃ namaḥ |
ādityebhyaśca rudrebhya idaṃ cedaṃ ca bhojanam || 49 ||
[Analyze grammar]

vasubhyaścāśvinībhyāṃ ca idam idaṃ ca bhojanam |
digbhyaścāpi ca tattvebhya idam idaṃ ca bhojanam || 50 ||
[Analyze grammar]

nidhibhyaśca gṛhebhyaśca idam idaṃ ca bhojanam |
siddhibhyaśca maharṣibhya idam idaṃ ca bhojanam || 51 ||
[Analyze grammar]

kṛttikābhyo manubhyaśca idam idaṃ ca bhojanam |
marudbhyaśca kalābhyaśca idam idaṃ ca bhojanam || 52 ||
[Analyze grammar]

tīrthebhyaśca vālakhilyebhyaścedaṃ bhojanaṃ namama |
yakṣarākṣasabhūtebhyaḥ pretebhyo bhojanaṃ tvidam || 53 ||
[Analyze grammar]

kūṣmāṇḍebhyaḥ piśācebhya id cedaṃ ca bhojanam |
vināyakebhyo gaṇebhya idaṃ cedaṃ ca bhojanam || 54 ||
[Analyze grammar]

vetālebhyaścāraṇebhyaḥ sūtebhyo bhojanaṃ tvidam |
māgadhebhyaśca bandībhyo bhṛtyebhyo bhojanaṃ tvidam || 55 ||
[Analyze grammar]

ḍākinībhyaḥ śākinībhyastāmasībhyaśca bhojanam |
vidyādhrebhyo gandharvebhyaḥ kinnarebhyaśca bhojanam || 56 ||
[Analyze grammar]

kiṃpuṃbhyo viśvadevebhyo namama bhojanaṃ tvidam |
daityebhyo dānavebhyaśca nāgebhyo bhojanaṃ tvidam || 57 ||
[Analyze grammar]

sarpebhyaśca phaṇibhyaśca sarīsṛpebhyo bhojanam |
vṛkṣebhyaśca virudbhyaśca tṛṇādibhyaśca bhojanam || 58 ||
[Analyze grammar]

tīrthebhyaḥ parvatebhyaśca sāgarebhyaśca bhojanam |
saridbhyaśca taḍāgebhyaścaityebhyo bhojanaṃ tvidam || 59 ||
[Analyze grammar]

kalpalatādrumebhyaśca kāmadhenubhya ityapi |
cintāmaṇibhya idaṃ cākṣayapātrebhya ityapi || 60 ||
[Analyze grammar]

kuṇḍebhyaḥ kuṇḍadevebhya idaṃ namama bhojanam |
maṇḍapebhyo maṇḍapasthadevebhyo bhojanaṃ tvidam || 61 ||
[Analyze grammar]

dvārebhyo dvāradevebhyaḥ śākhāsurebhya ityapi |
dhvajadevebhya idaṃ ca yūpadevebhya ityapi || 62 ||
[Analyze grammar]

sruksruvādisādhanebhya idaṃ namama bhojanam |
staṃbhebhyaḥ stambhadevebhya idaṃ namama bhojanam || 63 ||
[Analyze grammar]

mātṛkābhyaḥ satībhyaśca sādhvībhya idamityapi |
idaṃ sāṃkhyayoginībhyo bhojanaṃ ca namonamaḥ || 64 ||
[Analyze grammar]

pativratābhyo devībhya idaṃ namama bhojanam |
kāmadevāya ca saptarṣibhyo namama bhojanam || 65 ||
[Analyze grammar]

īśānāya varuṇāya mahendrāya ca bhojanam |
agnaye ca kuverāya nairṛtāya ca bhojanam || 66 ||
[Analyze grammar]

vāyave ca yamāyedaṃ dūtebhyo bhojanaṃ tvidam |
yādobhyo vāyuvāsebhya idaṃ namama bhojanam || 67 ||
[Analyze grammar]

bhūvāsebhyo himasthebhya idaṃ namama bhojanam |
jarāyūjebhyo'ṇḍajebhyaśca idaṃ namama bhojanam || 68 ||
[Analyze grammar]

svedajebhya udbhijjebhyaścedṃ namama bhojanam |
idaṃ kīṭapataṃgādisūkṣmebhyo bhojanaṃ namama || 69 ||
[Analyze grammar]

jaḍebhyaścetanebhyaśca makhibhyo bhojanaṃ namama |
meghebhyaḥ stanayitnubhya idṃ namama bhojanam || 70 ||
[Analyze grammar]

surāsurādisarvebhya idṃ namama bhojanam |
brahmasṛṣṭisthitebhyaśca idaṃ namama bhojanam || 71 ||
[Analyze grammar]

īśasṛṣṭisthitebhyaśca idṃ namama bhojanam |
jīvasṛṣṭisthitebhyaśca idaṃ namama bhojanam || 72 ||
[Analyze grammar]

caturaśītikhanijebhyaścedaṃ bhojanaṃ namaḥ |
smṛtebhyaścā'smṛtebhyaścedaṃ ca namama bhojanam || 73 ||
[Analyze grammar]

viśiṣṭaśiṣṭatattvebhya idaṃ namama bhojanam |
samastebhyaśca vyastebhya idaṃ namama bhojanam || 74 ||
[Analyze grammar]

pratyekebhyaśca yāvadbhya idaṃ namama bhojanam |
karmaṭhebhyo brāhmaṇebhya idaṃ namama bhojanam || 75 ||
[Analyze grammar]

idṃ namama sarvātmānanāya vahnaye svāhā |
sahasradhārābhiścedaṃ havyaṃ ca vahnaye svāhā || 76 ||
[Analyze grammar]

evaṃ vai vahnaye havyaṃ ghṛtaṃ samit phalāni ca |
miṣṭānnāni rasāścāpi dravāścāpi samarpitāḥ || 77 ||
[Analyze grammar]

tato bahvāhutiṃ homaṃ pracakre lomaśo muniḥ |
mahāghṛtā''hutihomaṃ tataścākārayanmuniḥ || 78 ||
[Analyze grammar]

tadā pratyakṣadevādyāstṛptā api punaḥ punaḥ |
jagṛhurvahninā sārdhaṃ pradattaṃ havyamuttamam || 79 ||
[Analyze grammar]

nīrājanaṃ pracakāra tataḥ śrīlomaśo muniḥ |
vāditrāṇāṃ ninadāścā'bhavaṃstadā samantataḥ || 80 ||
[Analyze grammar]

vedaghoṣā ajāyanta gītayo yoṣitāṃ tathā |
puṣpāñjaliṃ tato rājā dadau devebhya eva ca || 81 ||
[Analyze grammar]

viprāścakruryajamānābhiṣecanaṃ tu pāvanam |
śreyaḥpradānakaṃ cakruḥ rājā ca dakṣiṇāṃ dadau || 82 ||
[Analyze grammar]

viprā āśīrvacanāni jagurharṣabharāstataḥ |
vahniṃ natvā ca devebhyo namaskṛtya kṣamārthanām || 83 ||
[Analyze grammar]

kṛtvā ca kārayāmāsa visarjanaṃ hi lomaśaḥ |
ākāśaṃ tu tadā vyāptamabhūd vimānapadmakaiḥ || 84 ||
[Analyze grammar]

sṛṣṭitrayādhivāsānāṃ samāgamena sarvataḥ |
pañcamyāṃ rādhike caivaṃ makhakāryottaraṃ hariḥ || 85 ||
[Analyze grammar]

bhojayitvā mahīmānān maharṣīṃśca dvijātikān |
sarvān prāghūṇikāṃścāpi dhāmadhāmādivāsinaḥ || 86 ||
[Analyze grammar]

bhojayitvā yathāyogyān tataścakāra bhojanam |
yajamānairnṛpaiḥ sārdhaṃ bubhuje bhagavān svayam || 87 ||
[Analyze grammar]

evaṃ pravartito yajño rādhike saritastaṭe |
pitṝṇāṃ piṇḍadānādyaistarpaṇaṃ samajāyata || 88 ||
[Analyze grammar]

sāyaṃ snānaṃ tataścakre bhagavān sarvamānavaiḥ |
devaiśca dehibhiḥ sākaṃ varuṇaṃ samprapūjya ca || 89 ||
[Analyze grammar]

jalaṃ prapūjya bhagavān sasnau sarvaiḥ samanvitaḥ |
athā''yayau nijaṃ sthānaṃ dadau dānāni vai tadā || 90 ||
[Analyze grammar]

muktebhyaḥ pāduke sarvāvatārebhyaḥ kirīṭakān |
muktānībhyo'vatāriṇībhyo dadau svarṇaśāṭikāḥ || 91 ||
[Analyze grammar]

mukuṭāṃśca dadau caiśebhyaśca hārān dadau prabhuḥ |
īśānībhyaśca sa dadau śṛṃkhalā raśanāstathā || 92 ||
[Analyze grammar]

ṛṣibhyaḥ svarṇakalaśān ārṣībhyaḥ svarṇatantikāḥ |
siddhebhya svarṇamālāśca siddhibhyaḥ svarṇakañcukīḥ || 93 ||
[Analyze grammar]

pitṛbhyaścāmṛtasthālīḥ pitrikābhyo'kṣayān ghaṭān |
devebhyaḥ svarṇachatrāṇi devībhyaḥ kaṇṭhapatrikāḥ || 94 ||
[Analyze grammar]

kaṭakāni dadau cāpi deveśebhyaśca vetrakān |
bhūtapretapiśācebhyaḥ kañcukān pradadau prabhuḥ || 95 ||
[Analyze grammar]

mānavebhyaḥ svarṇamudrā daityebhyaśca maṇīn dadau |
sūtamāgadhabandībhyaḥ svarṇahārāṃstadā dadau || 96 ||
[Analyze grammar]

anāthabālavṛddhebhyo dravyāṇi cāmbarāṇi ca |
dadau śrībhagavāṃstatra yeṣāṃ yadyadapekṣitam || 97 ||
[Analyze grammar]

jaḍebhyaścetanebhyaśca yeṣāṃ yadyadapekṣitam |
saṃkalpya sarvaṃ pradadau paramātmā dayānidhiḥ || 98 ||
[Analyze grammar]

mahādānāni sarvāṇi madhyadānāni yāni ca |
kṣetrakanyādidānāni tadgurubhyo'pyadāpayat || 99 ||
[Analyze grammar]

rājānaśca daduḥ sarvaṃ dravyaṃ cānnaṃ gṛhāṇi ca |
kanyādānāni bahūni gavāśvagajadānakam || 100 ||
[Analyze grammar]

evamārātriparyantaṃ dānāni pradadau prabhuḥ |
tatastvārārtrikaṃ cābhūd bālakṛṣṇasya rādhike || 101 ||
[Analyze grammar]

rājabhiḥ saṃkṛtaṃ paścād bhojanānyabhavan punaḥ |
athopadeśaṃ bhagavān rātrau prajāsu saṃvyadhāt || 102 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne āśvinakṛṣṇapañcamyāṃ prātarhariṇā saha yajñabhūmiṃ prati mahīmānānāmāgamanam maṇḍape sarveṣāmupasthitiḥ svasti |
vācanādi ghṛtabahvāhutihomaparyantakāryāṇāṃ vinivartanaṃ parihāraścetyādinirūpaṇanāmā pañcaviṃśatyadhikadviśatatamo'dhyāyaḥ || 225 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 225

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: