Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 224 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
rādhike bhagavānāha sarvāḥ prajā nṛpādikān |
śvo'sti yajño mahān śreṣṭho brāhmīle rāṣṭrake śubhe || 1 ||
[Analyze grammar]

yajño yatra bhavatyeva deśaḥ sa puṇyado bhavet |
yajño nārāyaṇaḥ sākṣāt sa cāsmi puruṣottamaḥ || 2 ||
[Analyze grammar]

ahaṃ yajñena satataṃ prasannastṛptimemi hi |
mayyarpitāḥ kriyāḥ sarvā yajña eva na saṃśayaḥ || 2 ||
[Analyze grammar]

nahi khalvanupāyena kaścidartho'pi siddhyati |
yajñakāryeṇa yajño'yaṃ siddhyāmīha na saṃśayaḥ || 4 ||
[Analyze grammar]

mṛgairmṛgāṇāṃ grahaṇaṃ pakṣiṇāṃ pakṣibhiryathā |
gajānāṃ ca gajairevaṃ yajño yajñena gṛhyate || 5 ||
[Analyze grammar]

yathā candro hyamāyāṃ vai hyaliṃgatvānna dṛśyate |
tathā'haṃ hṛdi kaluṣe dṛśyo bhavāmi naiva ha || 6 ||
[Analyze grammar]

yathā pūrṇāṃ tithiṃ prāpya bhrājate candramāstathā |
bhaktipūrṇāṃ matiṃ prāpya vibhrāje'haṃ pareśvaraḥ || 7 ||
[Analyze grammar]

rāhugrasto'pyapi candro jāyate viprakāśakaḥ |
māyāgrasto'pi jīvātmā viprakāśaḥ prajāyate || 8 ||
[Analyze grammar]

abuddhiścā'kṛtaprajñastvākṛṣyate bahirmukhaḥ |
viṣayeṣu kṛtāvāsaḥ kadāpi nahi tṛpyati || 9 ||
[Analyze grammar]

atṛptasya na vai śāntiraśāntasya na vai sukham |
asukhasya na vai mokṣaḥ punarnirayagāmitā || 10 ||
[Analyze grammar]

viṣayāścaiko nirayaścendriyāṇi dvitīyakaḥ |
manastṛtīyo nirayo vāsanā tu turīyakaḥ || 11 ||
[Analyze grammar]

karmāṇi pañcamaścāpi ṣaṣṭho nirayo durguṇāḥ |
saptamastu gṛhe kleśaścāṣṭamaśca daridratā || 12 ||
[Analyze grammar]

navamo nirayo rogo daśamaḥ paravaśyatā |
ekādaśaścāpakīrtirdvādaśo buddhihīnatā || 13 ||
[Analyze grammar]

trayodaśaḥ kuṭumbādiścaturdaśastu bhṛtyatā |
pañcadaśo vyaṃgatā ca śatravaḥ ṣoḍaśo'pi saḥ || 14 ||
[Analyze grammar]

saptadaśastu vai sākṣād deho nirayasaṃjñakaḥ |
aṣṭādaśo vikārāśca dehajā nirayā ime || 15 ||
[Analyze grammar]

ityevaṃ nirayā loke saṃlagnā dehināmiha |
yajñena yajñamāsādya nirnirayagato bhavet || 16 ||
[Analyze grammar]

yāvat kalmaṣamāste vai tṛṣāchedo na tāvatā |
nivartate tadā tṛṣā kalmaṣānto bhaved yadā || 17 ||
[Analyze grammar]

viṣayeṣu tu saṃsargāt tarṣo vivardhate sadā |
viṣayāṇāṃ virāgeṇā'tarṣo jñānena vardhate || 18 ||
[Analyze grammar]

jñānā''darśe nijātmānaṃ śuddhaṃ paśyati paśyakaḥ |
indriyāṇāṃ niyamena sukhī bhavati mānavaḥ || 19 ||
[Analyze grammar]

indriyebhyaśca rūpebhyo yacchedātmānamātmanā |
vimuñcetprākṛtān grāmān matsthito'mṛtamaśnute || 20 ||
[Analyze grammar]

praṇītaṃ karmaṇā mārgaṃ bhuktvā tyaktvā'thavā mayi |
svargaṃ vā śāśvataṃ svargaṃ maddhāma paramaṃ labhet || 21 ||
[Analyze grammar]

ātmā tyājyaguṇairhīno yadā mayi pravartate |
tadā sampadyate dhāma brahmalokaṃ mamāśrayam || 22 ||
[Analyze grammar]

ākṛtayo vilīnāḥ syuḥ samanobuddhivṛttayaḥ |
yadā''tmani brahmarūpe parabrahma prakāśate || 23 ||
[Analyze grammar]

āgataṃ viṣayaṃ duḥkhaṃ cintayenna nivartate |
bhaiṣajyametattyāgasya yadeteṣāṃ na cintanam || 24 ||
[Analyze grammar]

anityaṃ jīvanaṃ dravyaṃ priyayogo gṛhādikam |
kālabhakṣaṃ vicāryaitanna gṛdhyettatra cātmavit || 25 ||
[Analyze grammar]

duḥkhaṃ tyaktaṃ bhavettatra sukhaṃ yadviṣayodbhavam |
duḥkhamiśraṃ ca tadapi duḥkhabahulamityapi || 26 ||
[Analyze grammar]

vicāryobhayamevāpi tyajedabhyeti māṃ hi saḥ |
yadātmanā bhaved bhaktirbrahmabhāve'timāyike || 27 ||
[Analyze grammar]

tadā prajñāyate brahma labhyate ca samādhinā |
brahmabhāvaṃ ca nikaṣā gato dhyānamavāpnuyāt || 28 ||
[Analyze grammar]

dhyāto'haṃ cāsya vai dhyātrā cārohāmi tadantaram |
sarvadvāraniruddhasya prakāśe'haṃ tadātmani || 29 ||
[Analyze grammar]

guṇānāṃ vilayastasyā'nāyāsena prajāyate |
aguṇo divyaguṇavān madrūpaḥ sa prajāyate || 30 ||
[Analyze grammar]

saguṇāḥ prakṛtau sarve pravartante śarīriṇaḥ |
svargayogyāśca te sarve nirguṇāstu madarhaṇāḥ || 31 ||
[Analyze grammar]

yāvadasya vartate'tra bhūtāveśo'tikaṣṭadaḥ |
tāvadasya khaniścāste duḥkhasaṃsāravastujā || 32 ||
[Analyze grammar]

yāvadasya ca bhūtānāṃ viyogo jāyate bhṛśam |
sūkṣmāṇāṃ cāpi hetūnāṃ brahma sampadyate tadā || 33 ||
[Analyze grammar]

dharmād bhaktervirāgāccotkṛṣyate śreya ātmanā |
śreyasā''ḍhyo hariṃ caiti mā paraśreyasāṃ nidhim || 34 ||
[Analyze grammar]

yathā sāmyarasā bhūmirbhinnabījarasā'nugā |
tathā sāmyarasaścātmā bhinnakarmajadehagaḥ || 35 ||
[Analyze grammar]

yathā svarṇaṃ lohamiśraṃ vahninā śodhitaṃ bhavet |
tathā dehī mama bhaktyā prajñayā śodhito bhavet || 36 ||
[Analyze grammar]

prajñā purāṇī maddattā śodhitasya prakāśate |
prajñāsṛtiṃ samālambya bhaktimān māṃ prapadyate || 37 ||
[Analyze grammar]

prajñānāṃ cāpi bhaktīnāṃ phalaṃ me divyadarśanam |
aprajñāścāpyabhaktāśca taṃ māṃ paśyanti naiva ha || 38 ||
[Analyze grammar]

karmibhyaḥ sāttvikāḥ śreṣṭhāstato'pi śuddhasattvajāḥ |
tebhyaḥ kālo mamaśaktirbalavān sarvabhakṣakaḥ || 39 ||
[Analyze grammar]

kālātparaṃ tu me dhāmā'kṣaraṃ divyaṃ nivāsanam |
nādirnamadhyaṃ naivāntastasya dhāmnaḥ pravidyate || 40 ||
[Analyze grammar]

janmamṛtyujarājanyaṃ duḥkha yatra na vidyate |
tad brahma paramaṃ sthānaṃ taddhāma paramaṃ padam || 41 ||
[Analyze grammar]

kālamūrdhni padaṃ dhṛtvā madbhaktā yānti tatpadam |
nivṛttilakṣaṇaṃ dharmaṃ śubhaṃ madarpaṇātmakam || 42 ||
[Analyze grammar]

samāśritya prayāntyeva tato'nantaṃ parākṣaram |
na yatnasādhyaṃ tadbrahma śabdabrahma samaṃ matam || 43 ||
[Analyze grammar]

kṛpāsādhyaṃ hi tadbrahma parabrahmaprasajjakam |
pāpāt sādhanavirahādāsakteḥ karmabandhanāt || 44 ||
[Analyze grammar]

martyā naiva prapaśyanti svarūpaṃ nirmalaṃ nijam |
viṣayeṣu tu viśrāntermamāhaṃkārabhāvanāt || 45 ||
[Analyze grammar]

balāttṛṣṇāpravāhasya brahma nātmā prapadyate |
satāṃ prasevanād dhyānānmanmūrterbhaktibhāvanāt || 46 ||
[Analyze grammar]

brahmābhyāsāt pravairāgyāt snehād brahma prakāśate |
guṇamiṣṭaṃ prapaśyanti miṣṭatṛṣṇāparāhatāḥ || 47 ||
[Analyze grammar]

paraṃ naivābhikāṃkṣanti cāmṛtottamamācyutam |
avaraiśca guṇairyuktā naiva paśyanti pāragān || 48 ||
[Analyze grammar]

apāragā muhuścātra vicālyante'ṇḍarāśiṣu |
satāṃ yogena bahavaḥ para pāraṃ gatāḥ purā || 49 ||
[Analyze grammar]

santaścaranti satataṃ śreyomārgajuṣāṃ puraḥ |
yadi nāmā''śrayante cet pārameṣyanti satvaram || 50 ||
[Analyze grammar]

āśīrvādātpuṇyabalāt sevāphalāt sukarmaṇaḥ |
cedāśritāstadā yanti tūrṇaṃ brāhmīṃ tanuṃ śubhām || 51 ||
[Analyze grammar]

dhyātṝṇāṃ sevināṃ snigdhabhaktānāṃ brahmavartinām |
sanātanī gatiryā'sti tāmamṛtāṃ prayānti te || 52 ||
[Analyze grammar]

ityupādiśya ca kṛṣṇo virarāma pareśvaraḥ |
jalapānādikaṃ kṛtvā suṣvāpa bhagavān prabhuḥ || 53 ||
[Analyze grammar]

kanyakāsevitaḥ śrīmatkṛṣṇanārāyaṇaḥ prage |
prabubodha suvādyādyairmaṃgalairgītibhistataḥ || 54 ||
[Analyze grammar]

kṛtāhnikaḥ kṛtapūjaḥ śīghraṃ gantumiyeṣa ha |
rājā vidāyaṃ pradadau yautakaṃ pradadau tathā || 55 ||
[Analyze grammar]

svasārthasahitaḥ sajjo babhūva brāhmasaṃjñake |
muhūrtaṃ śrīhariḥ samāruroha ca vimānakam || 56 ||
[Analyze grammar]

tadā tūryāṇyavādyanta prajāśca mānanaṃ vyadhuḥ |
vardhitaḥ śrīharirdravyaṃ cālaṃtrātarṣaye dadau || 57 ||
[Analyze grammar]

śṛṇvan yaśo nijaṃ vyomni vimānaṃ cairayad drutam |
āśvīnakṛṣṇapañcamyāṃ prātareva makhasthalīm || 58 ||
[Analyze grammar]

brāhmīlarāṣṭre goyājānagaryāḥ sannidhau śubhe |
āmrajānikanadyāstu taṭe śīghraṃ samāgamat || 59 ||
[Analyze grammar]

vimānaṃ vai tadā jātaṃ sūryasahasrasatprabham |
pratīkṣamāṇāḥ ṛṣayo rājādyāśca prajājanāḥ || 60 ||
[Analyze grammar]

vimānamāgataṃ vīkṣya dudruvuḥ svāgatasthalīm |
viśāle bhūtale nadyāstīre'saṃkhyajanā''śrite || 61 ||
[Analyze grammar]

sthirībhūtā janāḥ svasthāḥ avātarad vimānakam |
jayaśabdāḥ prajānāṃ vai gaganaprasarāstadā || 62 ||
[Analyze grammar]

abhavaṃstūpaśabdaśca yantrīśabdāḥ sumānadāḥ |
pratidhvanayo dhvanijāḥ pratineduḥ samantataḥ || 63 ||
[Analyze grammar]

gītayo yoṣitāṃ cāpyaśrūyanta harṣasaṃbhṛtāḥ |
vādyānāṃ ca vicitrā vai dhvanayo'pyabhavaṃstadā || 64 ||
[Analyze grammar]

śaṃkhanādāśca parito bigūlānāṃ ninādakāḥ |
abhavanmaṃgalaghoṣā viprāṇāṃ tvāgate harau || 65 ||
[Analyze grammar]

vimānaṃ vardhitaṃ cāpi rājanyaiḥ samprapūjitam |
surairdevagaṇaiścāpi kusumāñjalikārpitam || 66 ||
[Analyze grammar]

candanaiḥ prokṣitaṃ tilakitaṃ kuṃkumacandritam |
namaskṛtaṃ vanditaṃ sammānitaṃ cāpi bhāvanaiḥ || 67 ||
[Analyze grammar]

śrīhariśca vimānādvai kṣaṇamātraṃ bahiryayau |
tadā hārān hareḥ kaṇṭhe dadurmaharṣayastathā || 68 ||
[Analyze grammar]

lomaśastilakaṃ cakre śaṃbhuḥ puṣpasrajaṃ dadau |
īśānapānaśiṣṭaśca rājā svarṇasrajaṃ dadau || 69 ||
[Analyze grammar]

śāntārāmaṛṣiḥ kṛṣṇakaṇṭhe vṛndāsrajaṃ dadau |
atha pitrośca caraṇau pūjayāmāsa bhūpatiḥ || 70 ||
[Analyze grammar]

brahmapriyāṇāṃ pūjāṃ ca cakāra rājapatnikāḥ |
rājakanyāstathā pūjāṃ cakrurvai sarvayoṣitām || 71 ||
[Analyze grammar]

lālāyano maharṣiśca tuṣito devasattamaḥ |
svīyaprakāśo bhagavāṃścaite prāhuḥ pareśvaram || 72 ||
[Analyze grammar]

maṇḍapaṃ ca kratoḥ kuṇḍaṃ samitkuśādihavyakam |
janāvāsān bhakṣyabhojyān drutaṃ vilokaya prabho || 73 ||
[Analyze grammar]

bhavadājñānusāreṇa sarvaṃ samupatiṣṭhate |
nyūnaṃ na vidyate kiñcid dṛṣṭyā pāvaya sarvataḥ || 74 ||
[Analyze grammar]

ityarthitaḥ śrībhagavān janāvāsān suvīkṣitum |
viṃśatiyojanabhūsthān yayau vimānago drutam || 75 ||
[Analyze grammar]

āmantraṇena patreṇa yajñamaṃgalabodhinā |
samāgatān mahāmuktānakṣaraṃ brahma dṛṣṭavān || 76 ||
[Analyze grammar]

muktānīśca brahmasatīrdṛṣṭavān makhamāgatāḥ |
aiśvaryāṇi samastāni guṇān sarvān sumūrtikān || 77 ||
[Analyze grammar]

ābhūṣaṇāni sarvāṇi hetīn sarvān samūrtikān |
dṛṣṭavān bhagavān naijāvatāraṃ kṛṣṇamityapi || 78 ||
[Analyze grammar]

rādhādibhiḥ sahā''yātaṃ gopagopīgavānvitam |
nārāyaṇaṃ ramayā śrīkamalābhyāṃ ca līlayā || 79 ||
[Analyze grammar]

bhūlakṣmītūlasīvṛndāpadmādibhiḥ samanvitam |
pārṣadaiḥ pārṣadānībhiḥ sahitaṃ dṛṣṭavān prabhuḥ || 80 ||
[Analyze grammar]

vāsudevādikān vyūhān pradhānapuruṣādikān |
mahākālādisamayān bhūmānaṃ dṛṣṭavāṃstathā || 81 ||
[Analyze grammar]

mahāviṣṇuṃ ca vairājaṃ brahmādidevatātrayam |
saśaktikaṃ tathā māyāṃ tattvayuktāṃ ca dṛṣṭavān || 82 ||
[Analyze grammar]

siddhāṃśca yoginaḥ sarvān maharṣīn pitṛdevatāḥ |
surān sureśvarān lokaprapālān dikprapālakān || 83 ||
[Analyze grammar]

sāttvikān rājasāṃścāpi tāmasān dṛṣṭavān prabhuḥ |
rudrān vasūn tathā''dityānaśvinau marutastathā || 84 ||
[Analyze grammar]

vidyādhrān devagandharvān diśo bhuvarnivāsinaḥ |
sāgarān sarito vṛkṣān vallīstṛṇāni dṛṣṭavān || 85 ||
[Analyze grammar]

tīrthāni kāmadhenvādyāḥ svarān vedān guṇādikān |
khanīn bhūdhrān mānavāṃśca nṛpān strīśca narān prajāḥ || 86 ||
[Analyze grammar]

grahān nakṣatratārāśca sthāvarān cāṇḍajāṃstathā |
jarāyūjān svedajāṃścodbhijjakān dṛṣṭavāṃstathā || 87 ||
[Analyze grammar]

yakṣarākṣasabhūtādīn gaṇān gaṇeśvarāṃstathā |
yajñadevān samastāṃśca mātṛkā devikāstathā || 88 ||
[Analyze grammar]

yoginīrbrahmasarasaścāpsaraso'pi sarvaśaḥ |
ārṣīrvidyādharīścāpi śaktīśca sāṃkhyayoginīḥ || 89 ||
[Analyze grammar]

vahnīn sarvavidhāṃścāpi kāśyapīśca prajāstathā |
talalokanivāsāṃśca yakṣarākṣasadānavān || 90 ||
[Analyze grammar]

daityān nirannamuktāṃśca tāpasān ṛtvijastathā |
makhīyānmānavāṃścāpi gāyakān yajamānakān || 91 ||
[Analyze grammar]

hotṝṃśca jāpakāṃścāpi mahīmānān dadarśa saḥ |
ghṛtakulyā dadhikulyāstakranirjharaṇāṃstathā || 92 ||
[Analyze grammar]

payohradānāmamṛtānāṃ sarito'pi dadarśa saḥ |
kaṇamiṣṭānnaśālyādiparvatān phalasañcayān || 93 ||
[Analyze grammar]

nārikelādikān śuṣkasarasārdrān dadarśa saḥ |
sādhanāni rasaśālāḥ patnīśālā dadarśa saḥ || 94 ||
[Analyze grammar]

yūpaśālā havyaśālā devaśālā dadarśa saḥ |
sarvaṃ sampūrṇameveti copasthitaṃ vilokya ca || 95 ||
[Analyze grammar]

lomaśaṃ viśvakarmāṇaṃ lālāyanaṃ ca śaṃkaram |
svīyaprakāśaṃ cānyāṃśca maharṣīn praśaśaṃsa saḥ || 96 ||
[Analyze grammar]

samāgatān bhūmipālān dṛṣṭavān makhakarmaṇe |
amarībhūpradeśānāṃ rāśiyānabhuvāṃ tathā || 97 ||
[Analyze grammar]

ketumālapradeśānāṃ prācīnoṣṇabhuvāṃ tathā |
prāgjyotiṣāṃ cājanābhapradeśānāṃ ca bhūpatīn || 98 ||
[Analyze grammar]

āntarabhūpradeśānāmabriktā''raktasaṃbhuvām |
dvīpātidvīpalokānāṃ bhūpatīn dṛṣṭavān prabhuḥ || 99 ||
[Analyze grammar]

alabdhamakhalābhāṃśca dṛṣṭavān sa viśeṣataḥ |
dakṣāmarīpradeśānāṃ bhūpatīn yajñayoginaḥ || 100 ||
[Analyze grammar]

nṛpaṃ kālīmaṇḍalīnaṃ vanajeleśabhūpatim |
pārāvārapibaṃ bhūpaṃ koṭīśvaraṃ nṛpaṃ tathā || 101 ||
[Analyze grammar]

śrīsatīśaṃ ca rājānaṃ tretākarkaśabhūpatim |
parāṅvrataṃ nṛpaṃ rājārāyapatiṃ ca dṛṣṭavān || 102 ||
[Analyze grammar]

rāyasomanarājaṃ ca tathā'ṇḍajarabhūpatim |
bālyarajonṛpaṃ corugavākṣaṃ bhūbhataṃ tathā || 103 ||
[Analyze grammar]

īśānapānaśiṣṭaṃ ca sapatnīkaṃ sa dṛṣṭavān |
sarvān patnyādisahitān dakṣāmarīpradeśajān || 104 ||
[Analyze grammar]

nṛpānāha mahākṛṣṇo yajamānā bhavantviti |
omityaṃgīkṛtaṃ taiśca parameśavacaḥ śubham || 105 ||
[Analyze grammar]

evaṃ saṃbhāvayitvaiva mahīmānān makhāgatān |
nyūnaṃ pradāpayitvaiva drutaṃ naijālayaṃ yayau || 106 ||
[Analyze grammar]

tāvad vādyānyavādyanta kratormuhūrtavittaye |
sajjā bhūtvā maṇḍape ca drutaṃ samāyayurjanāḥ || 107 ||
[Analyze grammar]

muktāstathā'vatārādyā īśvarāḥ siddhasattamāḥ |
ṛṣayaḥ pitaro devā deveśā devavaśyagāḥ || 108 ||
[Analyze grammar]

devyo devīvaśinyaśca mānavā daityadānavāḥ |
kāśyapyaśca prajāḥ sarvāḥ sthāvarā jaṃgamāstathā || 109 ||
[Analyze grammar]

makhārthā makhakartāraḥ karmaṭhāḥ sādhanāni ca |
mantrāśca havyakavyāni sarvaṃ copasthitaṃ makhe || 110 ||
[Analyze grammar]

rādhike maṃgale śreṣṭhe kṣāme kāryamavartata |
śrīharirmaṇḍapaṃ cāyāt sarvaprayojyapūjitaḥ || 111 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne pārāvātarāṣṭraprajādibhya upadeśanaṃ pūjanaṃ bhojanaṃ rātrau viśramaṇaṃ vidāyam āśvinakṛṣṇapañcamyāṃ brāhmīlarāṣṭre |
makhasthalīṃ prati cāgamanaṃ mahīmānādīnāṃ saṃbhāvanā cetyādinirūpaṇanāmā caturviṃśatyadhikadviśatatamo'dhyāyaḥ || 224 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 224

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: