Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 222 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
rādhike śrībālakṛṣṇaścopādideśa tatprajāḥ |
prātareva nṛpasaudhe viśāle hitakṛtprabhuḥ || 1 ||
[Analyze grammar]

rāyasomananṛpatiḥ śuśrāva sakuṭumbakaḥ |
narā nāryaḥ pradhānādyāḥ sahasraśo'pi śuśruvuḥ || 2 ||
[Analyze grammar]

harau tyāgaḥ sadā kāryaḥ pravṛtteḥ karmaṇāṃ tathā |
evaṃ tyāgī tu nairguṇyaṃ vindati mokṣasādhanam || 3 ||
[Analyze grammar]

tyāge yasya hutaṃ karma na tasya phaladaṃ bhavet |
nirbandhān samparityajya rāgahīno bhavet sadā || 4 ||
[Analyze grammar]

aśokaṃ māṃ parabrahmā''tiṣṭhed yena mahatsukham |
ajitaṃ tu jayet prājño manaḥ saṃgeṣvasaṃgataḥ || 5 ||
[Analyze grammar]

indriyairgṛhyate yat tat tyājyaṃ grāhyaṃ na bhāvataḥ |
mano nigṛhya vai prāṇān dhārayet paramātmani || 6 ||
[Analyze grammar]

evaṃ dhāraṇayā syādvai nirvāṇaṃ śāśvataṃ sukham |
sukhaṃ vai brahmaṇaḥ prāpyaṃ brahmārpaṇena sarvathā || 7 ||
[Analyze grammar]

satyaṃ brahma sadā grāhyaṃ cānṛtaṃ heyameva ca |
anṛtaṃ tu tamaḥ proktamāndhyapradaṃ ca gartadam || 8 ||
[Analyze grammar]

vāsanārajjuyuktasya garte patanamāsthitam |
avāsanasya tṛptasya prakāśo dhāmadaḥ smṛtaḥ || 9 ||
[Analyze grammar]

prakāśaṃ tu samālambya yateta duḥkhahānaye |
tamonāśāya satataṃ satāṃ samāgamādibhiḥ || 10 ||
[Analyze grammar]

śārīrairmānasairvāpi duḥkhairnodvijate tu yaḥ |
mama saṃgī sukhaṃ vetti sa eva mama mārgagaḥ || 11 ||
[Analyze grammar]

yatra duḥkhaṃ sa nirayaḥ sukhaṃ tu paramaṃ padam |
tyaktaduḥkhasamārambhaḥ svargastasya na durlabhaḥ || 12 ||
[Analyze grammar]

brahmavratena doṣāṃśca dagdhvā jayetparaṃ padam |
muktyāśramaṃ yaścarate muktabuddhirharipriyaḥ || 13 ||
[Analyze grammar]

sarvaṃ hutvā harau brahmalokaṃ janaḥ sa vindati |
santaḥ sevyā brahmabhaktā brahmāptistena jāyate || 14 ||
[Analyze grammar]

ācāraniratāḥ santo mama bhaktiparāyaṇāḥ |
pālyaḥ sadā śubhācāro gṛhasthairapi bhūtaye || 15 ||
[Analyze grammar]

śaucamāvaśyakaṃ kāryaṃ devānāṃ pūjanaṃ tathā |
pitṝṇāṃ tarpaṇaṃ cāpi vṛddhānāṃ mānanaṃ tathā || 16 ||
[Analyze grammar]

sūryaṃ sadopatiṣṭheta sandhyākāle hariṃ smaret |
śuciḥ kuryād bhojanaṃ ca na nindyānmānavādikān || 17 ||
[Analyze grammar]

devālayaṃ guruṃ sādhuṃ sādhvīṃ vṛṣaṃ catuṣpatham |
dhārmikaṃ divyapuruṣaṃ nityaṃ kuryāt pradakṣiṇam || 18 ||
[Analyze grammar]

atithīnāṃ ca bhṛtyānāṃ rakṣaṇaṃ bhojanādibhiḥ |
anāthānāṃ copakāraṃ kuryācchakto bhavedyadi || 19 ||
[Analyze grammar]

dvivāraṃ caikavāraṃ vā bhojanaṃ nā'ntarā tu tat |
evaṃ bhakṣayitā proktaścopavāsī sadā sukhī || 20 ||
[Analyze grammar]

yajñakārye pradātā ca ṛtau dānī na cānyathā |
evaṃ dānto brahmacārī sadā bhavati śobhanaḥ || 21 ||
[Analyze grammar]

amṛtaṃ devabhuktaṃ vai pathyaṃ tathā'mṛtaṃ matam |
pāṃktaṃ grāhyaṃ yasya sosti devavanmānavaḥ sukhī || 22 ||
[Analyze grammar]

santastūpāsate devaprasādaṃ cāyuṣaḥ pradam |
santaścopāsanīyā vai prasādakāmanāvatā || 23 ||
[Analyze grammar]

guroḥ sevā prakartavyā kartavyaṃ cābhivādanam |
gurūnabhyarcya yujyante hyāyuṣā yaśasā śriyā || 24 ||
[Analyze grammar]

tīrthānāṃ guravastīrthaṃ śucīnāṃ guravaḥ śuciḥ |
śiṣṭakṛtaṃ praśastaṃ tad gopucchaṃ pāvanaṃ sadā || 25 ||
[Analyze grammar]

darśane sparśane nityaṃ guruṃ sādhuṃ hi sevayet |
sādhorvai mastakaṃ keśāḥ romāṇi pāvanāni vai || 26 ||
[Analyze grammar]

satāṃ pādarajo mokṣapradaṃ pāpapraṇāśakam |
sādhūnāṃ sparśanaṃ puṇyaṃ netre puṇye sadā mate || 27 ||
[Analyze grammar]

karṇau puṇyau hi sādhūnāṃ nāsā puṇyā sugandhinī |
bhālaṃ vai tu satāṃ puṇyaṃ gaṇḍagālau hi puṇyakau || 28 ||
[Analyze grammar]

kapolau sarvathā puṇyau hāsyaṃ puṇyaṃ manoharam |
dantā jihvā tathauṣṭhau ca puṇyadāḥ pāvanāḥ satām || 29 ||
[Analyze grammar]

kaṇṭhaḥ puṇyastathā śabdo vāṇī puṇyā sarasvatī |
kathā puṇyā hi sādhūnāṃ puṇyadā saṃgatiḥ satām || 30 ||
[Analyze grammar]

skandhau puṇyau bāhuhastau puṇyau karāṃgulidhrajāḥ |
nakhāḥ puṇyāśca rekhāśca prakoṣṭhaḥ puṇyadastathā || 31 ||
[Analyze grammar]

kaphoṇikā tathā cipīṭikā puṇyā satāṃ sadā |
hastatale sadā puṇyaprade vakṣaśca puṇyakṛt || 32 ||
[Analyze grammar]

stanacihno sadā puṇyau nābhiḥ puṇyā ca pāvanī |
udaraṃ puṇyakṛccāpi kaṭiḥ puṇyatamā satām || 33 ||
[Analyze grammar]

guptaṃ supāvanaṃ cāpi jaghanaṃ pāvanaṃ sadā |
nitambau pāvanau cāpi sakthinī pāvane tathā || 34 ||
[Analyze grammar]

indriyāṇi pāvanāni jānū ca pāvanau sadā |
jaṃghe pāvanakāriṇyau ghūṭike pāvane tathā || 35 ||
[Analyze grammar]

pattale caraṇau cāṃgulikā nakhāśca pāvanāḥ |
tvaṅmāṃsaṃ rudhiraṃ divyaṃ divyaṃ tathā'sthimaṇḍalam || 36 ||
[Analyze grammar]

majjā medo rasaścāpi pāvanā dhātavaḥ satām |
śrīhareriva sādhūnāṃ sarve pāvanakārakam || 37 ||
[Analyze grammar]

trividhā bhagavatputrāḥ pāvanā bhagavāniva |
santo vai bhagavatputrā dīkṣitāśca gṛhāśramāḥ || 38 ||
[Analyze grammar]

vaṃśodbhavāstathā putrāstrayaste pāvanottamāḥ |
bhagavadbhaktisampannāsturyāste pāvanā api || 39 ||
[Analyze grammar]

dīkṣayā karmaṇā bhaktyā jñānena ca samanvitāḥ |
santaḥ śrīharitulyāste pāvanā jagatāṃ matāḥ || 40 ||
[Analyze grammar]

tatprasādaḥ pāpahartā tajjalaṃ gāṃgato'dhikam |
tatsevā pāpahā sarvā brahmārpaṇaṃ tadarpaṇam || 41 ||
[Analyze grammar]

sādhavo yaṃ tu vṛkṣādi spṛśanti taravo'pi te |
divyā mokṣapradā loke jāyante pāpanāśakāḥ || 42 ||
[Analyze grammar]

yadvastraṃ dhāryate sadbhiḥ kārpāsaṃ vaurṇameva vā |
kauśeyaṃ drutvaksvarūpaṃ divyaṃ tatpāvanaṃ sadā || 43 ||
[Analyze grammar]

paśuḥ pakṣī jano vā'nyaḥ sādhunā spṛṣṭa eva yaḥ |
sa vai divyo bhavatyāśu bhūtapiṇḍo'pyalaukikaḥ || 44 ||
[Analyze grammar]

aśuddhaṃ jāyate śuddhaṃ sādhusparśena pāvanam |
pāpaṃ pāpataraṃ vāpi sādhusparśād viśuddhyati || 45 ||
[Analyze grammar]

sādhunā yad dhṛtaṃ dehe tacchuddhaṃ nātra saṃśayaḥ |
jalaṃ tīrthaṃ bhavatyāśu sādhunā sevituṃ tu yat || 46 ||
[Analyze grammar]

pṛthvī satā sevitā ca tīrthībhūtā bhavatyati |
patraṃ puṣpaṃ phalaṃ toyaṃ dhāryaṃ bhakṣyaṃ ca vā'param || 47 ||
[Analyze grammar]

yadyat sādhuprasaṃgaṃ vai prāptaṃ śuddhaṃ hi tanmatam |
sādhusevī sadā śuddhaḥ sādhvī divyā harestanūḥ || 48 ||
[Analyze grammar]

vāhanaṃ cāsanaṃ vācyaṃ śuddhaṃ sādhuprasevitam |
sāyaṃ prātaśca sādhūnāṃ pūjanaṃ svargamokṣadam || 49 ||
[Analyze grammar]

sādhusevā paro dharmaḥ sādhusevā dhanaṃ param |
sādhusevā paraḥ kāmo mokṣo'pi sādhusevanāt || 50 ||
[Analyze grammar]

hṛdayaṃ sādhuvṛttānāṃ sādhutāṃ yāti sarvathā |
sañcitaṃ sādhutādravyaṃ pade dhāmni sahāyadam || 51 ||
[Analyze grammar]

sādhutā sarvabhūtānāṃ śāntidā kṣemavāhinī |
arjayet sādhutāṃ tasmād dhāmamārge sahāyinīm || 52 ||
[Analyze grammar]

devarṣipitṝṇāṃ yoniḥ sādhutā brahmasevinām |
muktānāṃ sādhutā yonistāṃ seveta sadā budhaḥ || 53 ||
[Analyze grammar]

maraṇaṃ dhruvamevā'sti kṛtaṃ bhuktaṃ gataṃ tu tat |
nūtanaṃ nārjitaṃ puṇyaṃ bhaviṣyati kimatsyasi || 54 ||
[Analyze grammar]

ityevaṃ samvicāryaiva puṇyapradā hi sādhavaḥ |
sevanīyā hi satataṃ pitaro devatāstathā || 55 ||
[Analyze grammar]

sevāphalaṃ mahatsvargaṃ tvagre sthāsyati niścitam |
prasannatāphalaṃ guroścāgre sthāsyati niścitam || 56 ||
[Analyze grammar]

iti nirṇīya satataṃ sevyantāṃ sādhavo'malāḥ |
bhagavanmūrtayaḥ santi sādhavaḥ supratiṣṭhitāḥ || 57 ||
[Analyze grammar]

yasmāt sṛṣṭiriyaṃ jātā yato'vatārakoṭayaḥ |
yasmādaiśvaryamāsādya jāyante ceśvarādayaḥ || 58 ||
[Analyze grammar]

ṛṣayaḥ pitaro devā yamarcayanti nityaśaḥ |
yataḥ sūryādayastejaḥpradhānāḥ saṃbhavantyapi || 59 ||
[Analyze grammar]

yato bhūtāni jāyante yasmāt hriyanta eva ca |
indriyāṇi mano buddhiryasmājjātāni santi ca || 60 ||
[Analyze grammar]

tatra sākṣī sthito devaścetano'nukriyāparaḥ |
taṃ niyamyā''ntare cāste yaḥ prabhuḥ puruṣottamaḥ || 61 ||
[Analyze grammar]

yena sarvamidaṃ vyāptaṃ vartate cāpiyāti ca |
taṃ samāśritya deveśaṃ labhate śamamuttamam || 62 ||
[Analyze grammar]

tyaktvā vai prākṛtaṃ bhāvaṃ divyabhāvamupetya yaḥ |
ātmaratirbhaved bhaktaḥ sa gacchetparamāṃ gatim || 63 ||
[Analyze grammar]

yathā vāricaraḥ pakṣī vāriṇā nahi lipyate |
kṛtaprajñastathā loke sthitaścāpi na lipyate || 64 ||
[Analyze grammar]

iṣṭadevakṛpāprāptatuṣṭisantoṣavān naraḥ |
aśocannaprahṛṣyeśca tiṣṭhate corṇanābhivat || 65 ||
[Analyze grammar]

vāsanākhyāṃ dṛḍhāṃ granthiṃ hṛdayasthāṃ nijātmanaḥ |
vicchitvā sukhamāsīta paraṃdhāma sa cāpnuyāt || 66 ||
[Analyze grammar]

malino jalamādāya yathā śuddhati cāplutaḥ |
tathā māyākaluṣo'pi śuddhiṃ yāti satāṃ grahāt || 67 ||
[Analyze grammar]

mahāraṇyasya pārajño na vai muhyati tatra vai |
tathā māyāntavijñātā na vai tattveṣu muhyati || 68 ||
[Analyze grammar]

trivargo yasya viditaḥ prekṣya bhuktvā pramuñcati |
abaddhasya nirīhasya brahmamārgaḥ prakāśate || 69 ||
[Analyze grammar]

viduṣāṃ na bhayaṃ cāsti tvajñānāṃ nirbhayaṃ na vai |
ubhayeṣāṃ hareryoge cātyantikabhayaṃ na vai || 70 ||
[Analyze grammar]

yatkāryaṃ jāyate loke'nabhisandhiprapūrvakam |
na tad bandhāya jāyeta priyaṃ vā'priyakaṃ samam || 71 ||
[Analyze grammar]

lokamāturamālokya sādhūṃścā'nāturāṃstathā |
sādhuvṛttiṃ samāśritya māṃ bhajed yastareddhi saḥ || 72 ||
[Analyze grammar]

śocato naiva paśyedvai yena śoko na naśyati |
aśocataḥ sadā paśyed yenā''pyeta satāṃ sukham || 73 ||
[Analyze grammar]

satāṃ mārgānusāreṇa ye prayānti janāstviha |
satāṃ gatiṃ labhante te prayānti paramaṃ padam || 74 ||
[Analyze grammar]

yatrā'haṃ satataṃ cā'smi virājito mahāhariḥ |
anantakoṭimuktaiḥ saṃsevito dhyāta eva ca || 75 ||
[Analyze grammar]

ityuktvā rādhike'nādikṛṣṇanārāyaṇaḥ prabhuḥ |
virarāma dadau mantrān vaiṣṇavān vai tadā svayam || 76 ||
[Analyze grammar]

rājā prajāḥ punaḥ kṛṣṇaṃ pupūjurbahuvastubhiḥ |
harirgantumiyeṣā'tha rājā dadau vidāyakam || 77 ||
[Analyze grammar]

yautakaṃ ca dadau śreṣṭhaṃ hariḥ sajjo babhūva ha |
tāvattatra samāyāto rājārāyapatirnṛpaḥ || 78 ||
[Analyze grammar]

rājagirarṣisahitaḥ prārthayituṃ prabhuṃ harim |
netuṃ svakīyabhavanam ārṣajatanurāṣṭrakam || 79 ||
[Analyze grammar]

vyenojarāśānagarīṃ parībhāsaritastaṭe |
āvāsayituṃ satataṃ bhagavantaṃ tadā''rthayat || 80 ||
[Analyze grammar]

hariḥ kṛpāvaśastasmai tathāstviti nyavedayat |
adya vai samayo nāsti gantavyaṃ tvadhare drutam || 81 ||
[Analyze grammar]

śvaḥ pañcamyāṃ bhaved yajñārambho brāhmīlarāṣṭrake |
tasmād yajñaṃ samāpyaiva trayodaśyāṃ prage nṛpa || 82 ||
[Analyze grammar]

bhavadrājye samāyāsye sāyaṃ naivātra saṃśayaḥ |
bhavanmano'nusāreṇa sthāsye tavā''laye'dhikam || 83 ||
[Analyze grammar]

bhavatā tu makhe tatrā''gantavyaṃ pañcamīprage |
ekādaśyāṃ tu madhyāhne samāptiḥ saṃbhaviṣyati || 84 ||
[Analyze grammar]

ityukto hariṇā bhūpaḥ svīcakāra harervacaḥ |
pūjayitvā yayau naijaṃ rāṣṭraṃ tūrṇaṃ vimānagaḥ || 85 ||
[Analyze grammar]

atha rājā dvitīyo'pi samāyācchrīhariṃ prati |
urugavākṣanṛpatiḥ rāyagrāmāpurīpatiḥ || 86 ||
[Analyze grammar]

urogamanarāṣṭreśaḥ prārthayatparameśvaram |
mānatrivedaṛṣirāṭ prārthayaccāpi mādhavam || 87 ||
[Analyze grammar]

mama rāṣṭraṃ prajāścāpi pāvayā''gatya keśava |
haristathā'stviti prāha sajjo vimānago'bhavat || 88 ||
[Analyze grammar]

sārthā vimānagāścāpyabhavaṃstadā prajājanāḥ |
rājādyāśca vidāye vai janā nādān samūcire || 89 ||
[Analyze grammar]

bahuvādyānyavādyanta vimānaṃ cāmbare'bhavat |
nataṃ prajājanaiḥ puṣpākṣatādyaiḥ pūjitaṃ tu khe || 90 ||
[Analyze grammar]

prasasāra tataścāgre urogamanarāṣṭrakam |
āyayau śīghrameveti rājā hyavātarat puraḥ || 91 ||
[Analyze grammar]

sammānaṃ svāgataṃ cakre rāyagrāmāpurīpatiḥ |
śṛṃgāritā'bhūnnagarī prāsādaḥ śobhito'bhavat || 92 ||
[Analyze grammar]

dhvajādyaiḥ patrakadalīstambhatoraṇasvastikaiḥ |
kalaśai raṃgavallyādyairjalasecanakaistathā || 93 ||
[Analyze grammar]

evaṃvidhāyā puryāśca sannidhau sāgarāntike |
vimānaṃ śrīharernaijaṃ saṃketenā'nayadbhuvam || 94 ||
[Analyze grammar]

tadā vādyānyavādyanta jayaśabdāstathā'bhavan |
bheryādyā nedire nārīgītayaścā'bhavan śubhāḥ || 95 ||
[Analyze grammar]

yantrīśabdā garjanāśca prajānāṃ harṣasadgiraḥ |
abhavan svāgatārthaṃ vai vimānaṃ samavardhayan || 96 ||
[Analyze grammar]

prajāḥ puṣpākṣatādyaiśca haristvagre samāyayau |
vanditaḥ pūjito rājñā rājñyā prajābhirityapi || 97 ||
[Analyze grammar]

niṣasāda śubhe svarṇāsane śrībhagavāṃstadā |
rādhike stabakān hārān harergale dadau nṛpaḥ || 98 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne pātragonayarāṣṭrīyaprajābhya upadeśanaṃ vidāyaṃ tato rājārāyapatirājyam ārṣajatanurāṣṭraṃ prati gamanaprārthanāṃ svīkṛtya tata urogamanarāṣṭraṃ prati gamanaṃ sammānanamityādinirūpaṇanāmā dvāviṃśatyadhikadviśatatamo'dhyāyaḥ || 222 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 222

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: