Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 218 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
rādhike pratipatprātaścāśvīnakṛṣṇapakṣake |
peyisthāyāḥ sannidhau vai mahodyāne hi koṭiśaḥ || 1 ||
[Analyze grammar]

nṛpaḥ sainyena kṛṣṇasya svāgataṃ svaṃ vyadhārayat |
vimānaṃ bālakṛṣṇasya divyasūryanibhaprabham || 2 ||
[Analyze grammar]

janā dṛṣṭvā jayaśabdān cakrurharṣasamanvitāḥ |
rājadarśitamārgeṇā'vātārayad vimānakam || 3 ||
[Analyze grammar]

peyisthāyā nagaryā udyāne dhvajādiśobhite |
vimānaṃ cā'vardhayaṃśca prajā akṣatacandanaiḥ || 4 ||
[Analyze grammar]

puṣpāñjalibhiścātyarthaṃ gītibhiḥ svāgataṃ vyadhuḥ |
anādiśrīkṛṣṇanārāyaṇo vimānato bahiḥ || 5 ||
[Analyze grammar]

āyayau ca tadā sūryānanaṃ vilokya mānavāḥ |
kṣaṇaṃ tejodharṣitāścā'bhavaiṃstataḥ kṛpānidhiḥ || 6 ||
[Analyze grammar]

candrānano'bhavacchīghraṃ śāntasudhāpravarṣaṇaḥ |
dadṛśuśca janāḥ sarve tadā śrīkṛṣṇavallabham || 7 ||
[Analyze grammar]

koṭīśvaro nṛpaḥ kṛṣṇakaṇṭhe hāraṃ dadau śubham |
papau pādāmṛtaṃ cāpi tato'nye'pūjayan prabhum || 8 ||
[Analyze grammar]

gaje niṣādya sarveśaṃ peyisthāyāṃ mahāpathe |
mahāsainyena rājā so'bhrāmayanmānapūrvakam || 9 ||
[Analyze grammar]

pradhānaiśca tathā'mātyaiḥ śreṣṭhibhiśca prajājanaiḥ |
dhanāmbarairhīrakaiśca mauktikai ratnahārakaiḥ || 10 ||
[Analyze grammar]

phalaiḥ puṣpairdalairmiṣṭaiḥ suvarṇādyaiśca pūjitaḥ |
nīrājito vanditaśca yoṣidbhiḥ sannirīkṣitaḥ || 11 ||
[Analyze grammar]

manoharasvarūpaḥ śrīkāmbhareyo narāyaṇaḥ |
datvaivaṃ darśanaṃ cāyānnṛpāvāsaṃ manoharam || 12 ||
[Analyze grammar]

rājā svamandire divye siṃhāsane janārdanam |
niṣādya caraṇau natvā puraḥ svarṇāyutaṃ nyadhāt || 13 ||
[Analyze grammar]

rājñī pupūja bhaktyāḍhyā candanākṣatapuṣpakaiḥ |
kanye dve ca tadā kṛṣṇakaṇṭhe mātrājñayā śubhe || 14 ||
[Analyze grammar]

varamāle nyadhātāṃ te jāte pūrṇamanorathe |
pareśvaraṃ patiṃ prāpyānandamagne babhūvatuḥ || 15 ||
[Analyze grammar]

rājā bhāgyaṃ nijaṃ mene sarvaśreṣṭhaṃ nṛpāṃganā |
nīrājanaṃ cakārā'tha hariścopādideśa ha || 16 ||
[Analyze grammar]

krodho lobho rasāsvādo mānaḥ stainyaṃ ca paiśunam |
ete pramattāḥ satataṃ tudanti puruṣaṃ striyam || 17 ||
[Analyze grammar]

ebhyaḥ pravartate duḥkhamebhyaḥ pāpaṃ pravartate |
lobhāt krodhaḥ prabhavati mānācca jāyate bhṛśam || 18 ||
[Analyze grammar]

paradoṣaistathā krodho bhavedicchāvighātakaḥ |
avamānād bhavet krodho vākkāṭhinyaśravāttathā || 19 ||
[Analyze grammar]

kṣamayā krodhanaṃ sādhau drāgeva vinivartate |
krodhamūlaṃ kvacit kāmo bhavatyeva viyojitaḥ || 20 ||
[Analyze grammar]

kāmamūlaṃ tu saṃkalpo hetuvṛddhau vivardhate |
sevyamānastu sutarāṃ tyajyamānastu naśyati || 21 ||
[Analyze grammar]

asūyā jāyate mānād yaśaḥkhaṇḍanatastathā |
dāridryāt svāpakarṣāccā'vanaternimnasaṃsthiteḥ || 22 ||
[Analyze grammar]

ajñānaprabhavo mohaḥ pāpābhyāsāt pravartate |
jñānamārgeṇa vihato moho mūlānnivartate || 23 ||
[Analyze grammar]

vidhitsā karmaphalikā mayyarpaṇānna bandhadā |
prītyā śokaḥ prabhavati ceṣṭāviyojanāttathā || 24 ||
[Analyze grammar]

yadā nairarthyamānaṃ syācchokaḥ sarvo nivartate |
pāravaśyaṃ tṛṣṇayā vā lobhāt kāmāt sukhehayā || 25 ||
[Analyze grammar]

jāyate tattu vairāgyānnivartate samūlakam |
asatyāśrayiṇo nityaṃ mātsaryaṃ pravivardhate || 26 ||
[Analyze grammar]

sādhūnāṃ sevanāt satyodbodhāttattu nivartate |
avasthāguṇasampattikulakhyātikalādibhiḥ || 27 ||
[Analyze grammar]

aiśvaryād vidyayā cāpi jāyate tu madodbhavaḥ |
teṣāmaṃśaṃ sukhadaṃ ca prāpyā'nyāṃ'śaṃ vivarjayet || 28 ||
[Analyze grammar]

evaṃ vai vartamānasya madaduḥkha na jāyate |
īrṣyā paronnatiśraiṣṭhyā'sahiṣṇunā vitanyate || 29 ||
[Analyze grammar]

upekṣayā nāśayed vai saṃharṣād vā vicārataḥ |
kutsā sañjāyate śraiṣṭhyagarveṇā'nyatra vastuni || 30 ||
[Analyze grammar]

avasthābhedasāmyajñaḥ kutsāṃ jayati nānyathā |
iti kartuṃ na śaktā ye balasthāya mahātmane || 31 ||
[Analyze grammar]

asūyā jāyate teṣāṃ bhāgyatuṣṭyā nivartate |
kṛpā saṃjāyate loke hyupakāravivekataḥ || 32 ||
[Analyze grammar]

kṛpaṇeṣu tathā'nyeṣu daurguṇyena nivartate |
ajñānaprabhavo lobho yatra yatra prajāyate || 33 ||
[Analyze grammar]

tatra tatra bhāvayeccā'sthiratvaṃ duḥkhadāyitām |
anapekṣasvabhāvena lobho'pyatra nivartate || 34 ||
[Analyze grammar]

nṛśaṃsaṃ varjayennityaṃ vijñāya ca yathātatham |
saspṛho garvitaścāpyākroṣṭā ca vañcakastathā || 35 ||
[Analyze grammar]

śaṭhaḥ kṣudro naikṛtiko viṣamaśca vikatthanaḥ |
saṃgī mānyasaṃvibhāgī sarvaśaṃkī ca nirdayaḥ || 36 ||
[Analyze grammar]

kṛpaṇo dveṣavān hiṃsāvihāro bahvalīkakaḥ |
lubdhaḥ pāṣaṇḍavān nindākartā tvete nṛśaṃsakāḥ || 37 ||
[Analyze grammar]

dharmaśīlaṃ guṇopetaṃ pāpamityavagacchati |
śreṣṭhān pūjyān sataḥ sādhvīḥ svārthārthamupahanti yaḥ || 38 ||
[Analyze grammar]

svapaiśunyapramāṇena na viśvasiti kasyacit |
guṇināṃ svalpadoṣaṃ vā bahutvena ca vakti yaḥ || 39 ||
[Analyze grammar]

yaścopakāriṇaṃ mitraṃ manyate vañcakaṃ param |
hitakṛte'pi ca muhustapatyeva nirarthakam || 40 ||
[Analyze grammar]

bhojanaṃ sādhu nītvaiva bhuṃkte prekṣakapaṃktiṣu |
nārīṃ pratāpayed yaśca pitarau tāpayecca yaḥ || 41 ||
[Analyze grammar]

ete nṛśaṃsā jñātavyāsteṣāṃ saṃgaṃ na cācaret |
sadbhyo datvā bhuṃjate ye suhṛdbhirbāndhavaiḥ saha || 42 ||
[Analyze grammar]

pretya labhante svargaṃ te svargāt svargaṃ tathottaram |
nṛśaṃsān vardhayed jñātvā''śrayet sādhūn hariṃ tathā || 43 ||
[Analyze grammar]

niḥsvebhyo deyameveti vidyā'nnā'mbaramuttamam |
yakṣyamāṇo dānapātraṃ sarvavidyādharastathā || 44 ||
[Analyze grammar]

ācāryapitṛkāryaśca dharmārthadattajīvanaḥ |
ete vai sādhavaḥ proktāḥ parameśaparāyaṇāḥ || 45 ||
[Analyze grammar]

teṣāmāśrayaṇānmokṣo mahāsvargādikārjanam |
sarvaiśvaryapralābhaśceśvarabhāvastadāśrayāt || 06 ||
[Analyze grammar]

madrūpaḥ sādhavaste vai yeṣu me sadguṇāḥ śubhāḥ |
madguṇo vai madaṃśo'sti naro nārāyaṇāhvayaḥ || 47 ||
[Analyze grammar]

tyaktavyāṃśca janān vacmi yeṣāṃ saṃgo bhayāvahaḥ |
lubdhaṃ krūraṃ dharmahīnaṃ mama bhaktivivarjitam || 48 ||
[Analyze grammar]

nikṛtiṃ ca śaṭhaṃ kṣudraṃ pāpācāraṃ vivarjayet |
alasaṃ sarvaśaṃkaṃ ca dīrghasūtraṃ vivarjayet || 49 ||
[Analyze grammar]

anṛjuṃ ca sadā kruṣṭaṃ gurudārapradharṣakam |
vyasaneyaṃ durātmānaṃ pitṛhaṃ nirapatrapam || 50 ||
[Analyze grammar]

sarvataḥ pāpacakṣuṣkaṃ nāstikaṃ nindakaṃ khalam |
asaṃyamendriyaṃ kāmāsaktaṃ pramattamutsṛjet || 51 ||
[Analyze grammar]

asadvṛttaṃ ca vidviṣṭaṃ samaye cā'navasthitam |
piśunaṃ cā'kṛtaprajñaṃ matsariṇaṃ ca pāpinam || 52 ||
[Analyze grammar]

duḥśīlaṃ cā'kṛtātmānaṃ kitavaṃ ca nṛśaṃsakam |
mitrā'pakṛtikaṃ cānyadravyārthalālasānvitam || 53 ||
[Analyze grammar]

dānadveṣiṇamevāpi cāsantuṣṭaṃ parityajet |
adhīraṃ balakhaṇḍaṃ cā'sthānakrodhaparāyaṇam || 54 ||
[Analyze grammar]

ayuktaṃ cā'vivekaṃ cā'kasmād virodhinaṃ tyajet |
akalyāṇakaraṃ duṣṭaṃ vyasanāḍhyaṃ vivarjayet || 55 ||
[Analyze grammar]

apakāraparaṃ mūḍhaṃ puṇyapradhvaṃsakārakam |
śatrurmitramukho yaśca mitradveṣī suhṛt tvapi || 56 ||
[Analyze grammar]

jihmaprekṣī svārthamātramelano yaśasāṃ kṣayī |
pratyakṣe śaṃsako yaśca parokṣe nindako naraḥ || 57 ||
[Analyze grammar]

svārthe mṛduḥ kṛte svārthe stabdho yastān parityajet |
pānapaṃ dveṣiṇaṃ ṛddhaṃ nirghṛṇaṃ paruṣaṃ tyajet || 58 ||
[Analyze grammar]

paratāpakaraṃ prāṇivadhe raktaṃ kṛtaghnakam |
adhamaṃ chidrapaśyaṃ ca dūrato varjayet sudhīḥ || 59 ||
[Analyze grammar]

tena hānirna vai loke nātmavikṣepaṇaṃ kvacit |
buddhināśo na caivāpi nābhyudaye'sya vighnatā || 60 ||
[Analyze grammar]

evaṃ parīkṣya matimān sādhūn hitān samāśrayet |
kulīnān jñānasampannān kovidān subahuśrutān || 61 ||
[Analyze grammar]

guṇopetānalubdhāṃścā'jitān jitaśramāṃstathā |
sanmitrāṇi kṛtajñāṃśca sarvajñān lobhavarjitān || 62 ||
[Analyze grammar]

mādhuryaguṇasampannān satyasandhān jitendriyān |
vyāyāmaśīlānnirdoṣān sadācārān samāśrayet || 63 ||
[Analyze grammar]

nā'sthāne krodhinaścāpyakasmānnaiva virāgiṇaḥ |
viraktāṃścārthavetṝṃśca suhṛtkāryaparāyaṇān || 64 ||
[Analyze grammar]

viśvastān ghātahīnāṃśca rakṣakān dharmavatsalān |
loṣṭakāñcanatulyārthān suhṛdo dṛḍhabuddhikān || 65 ||
[Analyze grammar]

svāmyarthaṃ kṛtasarvasvān śrayed vicārya sajjanān |
īdṛśairbhagavadbhaktairyaḥ sandhiṃ kurute janaḥ || 66 ||
[Analyze grammar]

tasya nityaṃ bhavecchreyaḥ kalyāṇaṃ mokṣaṇaṃ tathā |
śāstranityā jitadoṣāḥ santoṣiṇo haristhitāḥ || 67 ||
[Analyze grammar]

śīlaśāntiguṇopetāḥ sandheyāḥ puruṣottamāḥ |
nṛśaṃsāśca tathā duṣṭā ye coktāśca tato'dhamāḥ || 68 ||
[Analyze grammar]

kṛtaghnā mitraghātāśca tyaktavyā dharmavarjitāḥ |
kutaḥ kṛtaghnasya yaśaḥ kutaḥ sthānaṃ kutaḥ sukham || 69 ||
[Analyze grammar]

aśraddheyaḥ kṛtaghno hi kṛtaghne nāsti niṣkṛtiḥ |
mitradroho na kartavyaḥ puruṣeṇa viśeṣataḥ || 70 ||
[Analyze grammar]

mitradhruṅ narakaṃ ghoraṃ duḥkhaṃ yāti vipattidam |
kṛtajñena sadā bhāvyaṃ mitrakāmena caiva ha || 71 ||
[Analyze grammar]

mitrācca labhate sarvaṃ mitrāt pūjāṃ prapadyate |
mitrādbhogānavāpnoti gitrādāpad vinaśyati || 72 ||
[Analyze grammar]

mitrāṇi sādhavo loke jīvānāṃ pāpanāśakāḥ |
vāsanākṣālakāścāpi svargamokṣapradāstathā || 73 ||
[Analyze grammar]

bhavamṛtyuharāste ca śaraṇāgatarakṣakāḥ |
sarvathā duḥkhahartāro dayālavo'tisāttvikāḥ || 74 ||
[Analyze grammar]

naraiścābālavṛddhaiśca nārībhiḥ śīlaśobhanāḥ |
sevanīyāḥ sadā santaḥ sarvadoṣavivarjitāḥ || 75 ||
[Analyze grammar]

divyā divyaguṇopetā āśritadivyatāpradāḥ |
anādiśrīkṛṣṇanārāyaṇasya me'nusevakāḥ || 76 ||
[Analyze grammar]

yatprasādo'pi divyo'sti darśanaṃ divyameva ca |
sparśanaṃ divyamevā'pi sevanaṃ divyamityapi || 77 ||
[Analyze grammar]

vandanaṃ vartanaṃ cājñāpālanaṃ caraṇāmṛtam |
sarvaṃ divyaṃ dibyayogātte sevyāḥ satataṃ janaiḥ || 78 ||
[Analyze grammar]

naitādṛśaṃ paraṃ puṇyaṃ paro dharmo'pi nedṛśaḥ |
parābhaktiśca me sādhau sādhavo bhavatārakāḥ || 79 ||
[Analyze grammar]

ityupādiśya bhagavān dadau mantrān suvaiṣṇavān |
bhojanaṃ kārayāmāsa rājā koṭīśvaro harim || 80 ||
[Analyze grammar]

mahīmānāṃstathā sarvān tāmbūlāni tato dadau |
dakṣiṇāḥ svarṇamudrādyā dadau caurṇāmbarāṇyapi || 81 ||
[Analyze grammar]

madhyāhnottaravelāyāṃ kuṣṭhakarṣistadā harim |
ārthayannijarāṣṭraṃ tvāgantuṃ pārūpanāmakam || 82 ||
[Analyze grammar]

śrīsatīśo nṛpaḥ pūrvaṃ gato'bhūt svāgatāya ca |
haristathā'stviti prāha sajjo'bhavad drutaṃ tadā || 83 ||
[Analyze grammar]

koṭīśvaro nṛpaḥ prādād yautakaṃ ca dhanaṃ bahu |
vidāyaṃ svarṇaratnanādi hariḥ prāpya nijānvitaḥ || 84 ||
[Analyze grammar]

āruroha vimānaṃ ca prasasāra purodiśam |
tadā vidāyavādyāni hyavādyanta nṛpājñayā || 85 ||
[Analyze grammar]

jayaśabdāḥ prajābhiśca kṛtāḥ kṛṣṇo nato janaiḥ |
vardhito bhāvanābhiśca yayāvambaramārgataḥ || 86 ||
[Analyze grammar]

pārūparāṣṭramāyācca sañcālānagarīṃ prati |
mahodyāne rājasaudhe rājā sainyasamanvitaḥ || 87 ||
[Analyze grammar]

svastho'bhūt svāgatārthaṃ vai vimānaṃ tvāgataṃ drutam |
sūryatulyaṃ vilokyaiva prajāḥ sainyāni cābhitaḥ || 88 ||
[Analyze grammar]

jayaśabdān pracakruśca darśayāmāsurānatim |
dhvajān patākikāṃścāpi darśayāmāsurutsukāḥ || 89 ||
[Analyze grammar]

candratulyā gṛhacitrā vāvaṭikāśca vāvaṭān |
darśayāmāsurākāśe yaśoślokasamanvitān || 90 ||
[Analyze grammar]

rājadarśitamārgeṇa vimānaṃ śrīharistadā |
udyāne mandirāgre'vātārayacchanakaiḥ sthale || 91 ||
[Analyze grammar]

prajābhistu vimānaṃ tat puṣpapatrādibhiḥ śubham |
vardhitaṃ pūjitaṃ cāpi nataṃ prāñjalibhistadā || 92 ||
[Analyze grammar]

śrīharistvāyayau cāgre vimāne kṛpayā drutam |
dātuṃ svadarśanaṃ sarvalokebhyaḥ parameśvaraḥ || 93 ||
[Analyze grammar]

sūryanibho'titejasvī candraśītalamānasaḥ |
padmākṣaḥ premabhṛnnetro mandahāsyānano hariḥ || 94 ||
[Analyze grammar]

tejaḥparidhisaṃvyāptavigrahaḥ kānakīprabhaḥ |
koṭikandarpasaundaryo vātsalyavāridhiḥ prabhuḥ || 95 ||
[Analyze grammar]

janebhyo darśanaṃ prādājjagrāha namanādikam |
bhāvanāṃ hṛdayairdattāṃ svīcakāra hṛdā tadā || 96 ||
[Analyze grammar]

atha rājā puṣpahārān svarṇahārān gale dadau |
śītasugandhasārāṃśca siṣeca mastakādiṣu || 97 ||
[Analyze grammar]

kare dadau puṣpagucchān tilakaṃ kaisaraṃ vyadhāt |
pādaprakṣālanaṃ cakre prasādāmṛtamāpapau || 98 ||
[Analyze grammar]

rājñī tasyā'pūjayacca śrīpatiṃ pārvatīpatim |
ārārtrikaṃ vyadhāt tatra vimāne bahuvartikam || 99 ||
[Analyze grammar]

pūjāścakruḥ pūjanaṃ ca hārāvalyādibhistadā |
atha kṛṣṇaḥ papau vāri śītalaṃ madhuraṃ tadā || 100 ||
[Analyze grammar]

rādhike'tha tadā sainyaṃ sañcālānagarīṃ prati |
sajjaṃ hyabhūt hariṃ bhrāmayituṃ rājā samutsukaḥ || 101 ||
[Analyze grammar]

bhagavān śrībālakṛṣṇo vimānādavaruhya ca |
śṛṃgārite gaje śvete svarṇāsane hyupāviśat || 102 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne peyisthānagaryāṃ bhramaṇaṃ pūjanaṃ copadeśanaṃ bhojanaṃ vidāyaṃ tataḥ sāyaṃ pārūparāṣṭrāgamanaṃ pūjanaṃ cetyādinirūpaṇanāmā'ṣṭā |
daśādhikadviśatatamo'dhyāyaḥ || 218 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 218

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: