Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 217 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
rādhike kāyanīpuryāṃ netuṃ ceyeṣa bhūpatiḥ |
śrīhariṃ prārthayāmāsa tūpaviṣṭaṃ gajopari || 1 ||
[Analyze grammar]

harirgaje caturdante svarṇāmbālikayā yute |
nyaṣīdacca tataścānyān nyaṣādayad gajādiṣu || 2 ||
[Analyze grammar]

śibikāsu haripriyā nyaṣādayattu rādhike |
gaurīrbrahmapriyādyāśca hāritāścāmarīstathā || 3 ||
[Analyze grammar]

sainyavādyaiḥ saha śrīmatkṛṣṇo vai śuśubhe tadā |
ambikarṣiścāmaraṃ ca dhṛtvā pṛṣṭhe hyupāviśat || 4 ||
[Analyze grammar]

evamabhrāmayat kṛṣṇaṃ kāyanyāṃ nṛpatiḥ svayam |
nagaryāṃ catvarādau ca saudheṣvapi ca haṭṭake || 5 ||
[Analyze grammar]

sthale sthale prajāstaṃ sampupūjurbālakṛṣṇakam |
anādiśrīkṛṣṇanārāyaṇaṃ candanakāñcanaiḥ || 6 ||
[Analyze grammar]

phalaiśca mauktikairhārai ratnādyairakṣatādibhiḥ |
vastrairbhūṣādibhiścāpi śarkarāmiṣṭavastubhiḥ || 7 ||
[Analyze grammar]

evaṃ śrībhagavān puryāṃ bhramitvā''vāsamāyayau |
jalaṃ papau rājasabhāgṛhe rātrau hyupādiśat || 8 ||
[Analyze grammar]

pūrṇārātrau deśajanānāha śrībhagavān prabhuḥ |
upārjanīyaṃ puṇyaṃ vai yena kenāpi karmaṇā || 9 ||
[Analyze grammar]

pāpaṃ vai parihartavyaṃ yadvai śreyovighātakam |
pāpasya vidyate sṛṣṭāvadhiṣṭhānaṃ pralobhanam || 10 ||
[Analyze grammar]

eko lobho mahāduṣṭo lobhātpāpaṃ pravartate |
nāśamūlaṃ mahān lobho yena dhvaṃsagatā janāḥ || 11 ||
[Analyze grammar]

lobhāt saṃjāyate kvāpi krodhaḥ kāmaśca tṛṣṇikā |
mānaṃ māyā ca mohaśca staṃbhaḥ parā'sutā'pi ca || 1 || re |
akṣamā hrīvināśaśca sampacchrīdharmasaṃkṣayaḥ |
akīrtirdīnatā vaśyabhāvo lobhāt pravartate || 13 ||
[Analyze grammar]

adānaṃ cātyajanaṃ ca tṛṣā vikarmavartanam |
mado droho'vamānaṃ cā'viśvāso'nārjavaṃ tathā || 14 ||
[Analyze grammar]

paradravyādiharaṇaṃ nindā vego vibhogakaḥ |
īrṣyā kutsā vikatthā ca mātsaryaṃ duṣṭakāritā || 15 ||
[Analyze grammar]

sāhasaṃ vañcanaṃ cauryaṃ lobhāt sarvaṃ pravartate |
yo na pūrayituṃ śakyo'yutajanmagatairapi || 16 ||
[Analyze grammar]

jīryato jīryati dhrauvyaṃ lobho dhrauvyaṃ na muñcati |
nityaṃ gabhīratāṃ yāti prayukto'rtheṣu cā'kṣataḥ || 17 ||
[Analyze grammar]

rāgaṃ janayati dravye bhogye prayojitaḥ sadā |
āsaktiṃ ca parāṃ tṛṣṇāṃ lobhāt prāpnoti mānavaḥ || 18 ||
[Analyze grammar]

sa lobhaḥ saha mohena jetavyaḥ śreya icchatā |
lobhāśrayau dveṣaruṣau śiṣṭācāravighātakau || 19 ||
[Analyze grammar]

antaḥkrūrau channakūpau jagatāṃ nāśakārakau |
lobhāśrayā janāścānyān vañcayantīha hetubhiḥ || 20 ||
[Analyze grammar]

satāṃ mārgān vilumpanti nāśayanti nijān vṛṣān |
patanti dāruṇe kleśe pātayantyaparānapi || 21 ||
[Analyze grammar]

dharṣayantyuttamān svārthasiddhyarthaṃ pitṛbāndhavān |
śiṣṭānaśiṣṭān kurvanti lubdhā lobhādayastathā || 22 ||
[Analyze grammar]

tena puṇyasya lopaḥ syāttathā bhūto vinaśyati |
tasmācchucivratān sādhūn samāśrayed vitṛṣṇakān || 23 ||
[Analyze grammar]

lobhamoharahitān vai śreyaḥ syātparamaṃ tataḥ |
satye sthitān dharmavṛṣān śiṣṭācārasamanvitān || 24 ||
[Analyze grammar]

kṛṣṇaprasaṃgasaṃprāptān sevetāpi dayāparān |
pitṛdevā''titheyāṃśca tathā sarvopakāriṇaḥ || 25 ||
[Analyze grammar]

sarvadharmā''stikabhāvān sarvabhūtahite ratān |
sarvadevān pūjayeccāśrayecchreyaḥ paraṃ bhavet || 26 ||
[Analyze grammar]

na yeṣāṃ bhidyate vṛttaṃ yatpurā sādhubhiḥ kṛtam |
na trāsino na capalā na krūrāḥ satpathe sthitāḥ || 27 ||
[Analyze grammar]

tān sādhūn samprasevetā'hiṃsakān matparāyaṇān |
sarvadoṣavyapetāṃśca nirmamān nirahaṃkṛtān || 28 ||
[Analyze grammar]

suvratān sthiramaryādān samupāsīta bhūtaye |
na dhanārthaṃ yaśo'rthaṃ vā dharmo yeṣāṃ vilupyate || 29 ||
[Analyze grammar]

avaśyaṃ kārya ityevaṃ śarīrasya kriyāparāḥ |
na bhayaṃ ruṭ na cāpalyaṃ na śoko yeṣu laukikaḥ || 30 ||
[Analyze grammar]

satyārjavaparā ye ca mama mūrtiparāstathā |
na bhraśyante ratiṃ prāpya na ca lābheṣu harṣitāḥ || 31 ||
[Analyze grammar]

na vyathanti vilābheṣu sattvamārgamupāśritāḥ |
samabhāvā dayābhāvāḥ paropakārabhāvinaḥ || 32 ||
[Analyze grammar]

lābhālābhau sukhaduḥkhe priyāpriye janimṛtī |
samāni yeṣāṃ cetāṃsi tānupāsīta bhaktimān || 33 ||
[Analyze grammar]

mahānubhāvān daivāṃśca guṇinaḥ samupāśrayet |
ajñānahārakān divyān gurūn śrayecca bhūtaye || 34 ||
[Analyze grammar]

ajñānaṃ lobhamūlaṃ ca pāpotpādakamityapi |
ajñānānna naro vetti tvātmanaḥ kṣayamityapi || 35 ||
[Analyze grammar]

ubhāvetau samaphalau samadoṣau mahattamau |
ajñānaṃ cātilobhaśca sthitervināśakau matau || 36 ||
[Analyze grammar]

lobhaprabhavamajñānaṃ lobhavṛddhyā pravardhate |
lobhe kṣīṇe kṣayaṃ yātyanyathā yātyabjadhāgatīḥ || 37 ||
[Analyze grammar]

indriyāṇāṃ damanena lobhaḥ kṣīṇo bhavennan |
vāsanāyā vilopena lobhamūlaṃ vinaśyati || 38 ||
[Analyze grammar]

damaḥ kalyāṇado bodhyo damo dharmā'tiśobhanaḥ |
damāt siddhirbhavatyeva damo dānād viśiṣyate || 39 ||
[Analyze grammar]

damāttejo vardhate ca tejasvī puruṣo bhavet |
damī cātra paratrā'pi paraṃ sukhaṃ pravindati || 40 ||
[Analyze grammar]

sukhaṃ dāntaḥ prasvapiti sukhaṃ ca pratibudhyate |
sukhaṃ paryeti lokāṃśca manaścāsya prasīdati || 41 ||
[Analyze grammar]

adānto hi janaḥ kleśamabhīkṣṇaṃ pratipadyate |
anarthośca bahūnanyān prasṛjatyadamo janaḥ || 42 ||
[Analyze grammar]

gurupūjāphalaṃ proktaṃ daminaḥ śīlinaḥ sataḥ |
kāmaḥ krodho darpalobhau roṣa īrṣyā'vamānane || 43 ||
[Analyze grammar]

asūyādyā durguṇāśca dānte tiṣṭhanti naiva ha |
samudrakalpo dānto'sti yenendriyajhaṣā hatāḥ || 44 ||
[Analyze grammar]

yena grāmyāstathā''raṇyāḥ pravṛttayo'pi vai hatāḥ |
suvṛttaḥ śīlasampannaḥ prasannātmā''tmavid budhaḥ || 45 ||
[Analyze grammar]

dāntaṃ prāpyeha satkāraṃ sugatiṃ labhate pare |
satāṃ samācaritaṃ yat karma dāntasya vartate || 46 ||
[Analyze grammar]

śubhaṃ kalyāṇadaṃ vartma satāṃ dāntasya vardhate |
dānto dhūtvā''tmaniṣṭhaśca sādhusevāparāyaṇaḥ || 47 ||
[Analyze grammar]

maddhyānanirato bhakto brahmabhūyāya kalpate |
yasmādabhayaṃ bhūtānāṃ bhūtebhyo yasya cā'bhayam || 48 ||
[Analyze grammar]

dehe vā ca videhe vā bhayaṃ tvasya kuto'pi na |
ācinoti tu me sevāṃ sarveṣu mitratāṃ gataḥ || 49 ||
[Analyze grammar]

satāṃ mārgaṃ prapannasya gatirme sadṛśī sadā |
lobhaṃ cā'jñānakaṃ tyaktvā dānto bhūtvā tu māṃ bhajet || 50 ||
[Analyze grammar]

mokṣastejomayā yadvā lokāstasya tu śāśvatāḥ |
samarpya mayi karmāṇi samarpya mayi vai tapaḥ || 51 ||
[Analyze grammar]

samarpya mayi vijñānaṃ prasannātmā madāśrayaḥ |
prāpya bhogān divisthāṃśca matsvargaṃ vindati dhruvam || 52 ||
[Analyze grammar]

yadvā paitāmahaṃ sthānaṃ vairājaṃ vā tataḥ param |
brahmarāśimayaṃ cāvyākṛtaṃ dhāmā'mṛtaṃ ca vā || 53 ||
[Analyze grammar]

golokaṃ cāpi vaikuṇṭhaṃ bhaktyā damena vindati |
jñānārāmasya bhaktasya sarvadehyavirodhinaḥ || 54 ||
[Analyze grammar]

nātra bhayaṃ punaścāsti paralokabhayaṃ na ca |
damino yādṛśī śāntistādṛśī yatnino nahi || 55 ||
[Analyze grammar]

dame lokoktirekā syāt soḍhavyā sāhi sādhunā |
yā cainaṃ kṣamayā yuktamaśaktaṃ manyate janaḥ || 56 ||
[Analyze grammar]

aśaktyā kṣamayā śreṣṭho guṇo'sya jāyate dhruvaḥ |
kṣamayā vipulā lokāḥ sulabhā yenu durlabhāḥ || 57 ||
[Analyze grammar]

sahiṣṇutā sādhudharmo durlabho'nyadurātmanām |
dāntasya kimaraṇyenā'raṇyaṃ yatra saṃvaset || 58 ||
[Analyze grammar]

dāntistapaḥ paraṃ proktaṃ yadicchāmāraṇaṃ mahat |
vegavatāmindriyāṇāṃ nirodho yodhanaṃ mahat || 59 ||
[Analyze grammar]

tadvai tapaḥ sañcitaṃ ca sarvān kāmān dadāti hi |
trīn lokāṃstapasā siddhāḥ prapaśyanti damānvitāḥ || 60 ||
[Analyze grammar]

yad durāpaṃ bhavet kiñcit tatsarvaṃ tapasā labhet |
aiśvaryāṇi samastāni tapomūlāni tāni vai || 61 ||
[Analyze grammar]

sarvapāpāni tapasā dahyante tāpitāni hi |
nivṛttendriyavargasya tapo'naśananāmakam || 62 ||
[Analyze grammar]

sabalaṃ vardhate divyatejovardhanakaṃ param |
na duṣkarataraṃ dānāt tapo nānaśanātparam || 63 ||
[Analyze grammar]

na dākṣyaṃ cātmamuktyāpterna santoṣātparaṃ sukham |
tapasā śakyate prāptuṃ deveśamuktatādikam || 64 ||
[Analyze grammar]

vāṅtapaḥ satyamevā'sti satsu satyaṃ pratiṣṭhitam |
satyaṃ dharmastapo yogo yajño brahma sanātanam || 65 ||
[Analyze grammar]

tatsarvaṃ satyarūpaṃ vai tapaḥ kṛṣṇe samarpitam |
hareryogād bhavet satyavrataṃ satāṃ tu sevanāt || 66 ||
[Analyze grammar]

sarvavastuṣu māṃ paśyet samatāvratamucyate |
icchākṣayena ca damavrataṃ tṛṣṇākṣayena ca || 67 ||
[Analyze grammar]

ātmaniṣṭhādṛḍhatvenā'bhayavrataṃ hyavāpyate |
jñānena cāpyate sthairyaṃ gāṃbhīryaṃ dhairyamityapi || 68 ||
[Analyze grammar]

amātsaryaṃ labhyate ca nirmamatveva sarvathā |
sādhutvaṃ kṣamayā śīlaṃ cā'saṃkalpena labhyate || 69 ||
[Analyze grammar]

dhiyā śreyo labhyate ca kalyāṇaṃ puṇyakarmabhiḥ |
hrīrdharmātprāpyate kṣāntirdhairyeṇa labhyate tathā || 70 ||
[Analyze grammar]

tyāgaḥ snehasya yattyāgo viṣayāṇāṃ tathaiva ca |
rāgadveṣaviyogena vairāgyeṇa ca labhyate || 71 ||
[Analyze grammar]

dhairyaṃ vikāraśūnyatvaṃ sukhaduḥkhaprade'pi ca |
viṣaye cā'pyadhṛṣyatvaṃ prāpyate cātmasattayā || 72 ||
[Analyze grammar]

sarvathā kṣamiṇā bhāvyaṃ bhāvyaṃ satyapareṇa ca |
vītaharṣabhayaruḍbhirbhāvyaṃ kalyāṇalabdhaye || 73 ||
[Analyze grammar]

adroheṇa sadā bhāvyaṃ sānugraheṇa vai tathā |
satyadharmeṇa śīlena bhāvyaṃ kalyāṇamicchatā || 74 ||
[Analyze grammar]

satāṃ sevākṛtā bhāvyaṃ bhāvyaṃ madbhaktisaṃyujā |
ātmārpaṇena vai bhāvyaṃ paraśreyo'bhikāṃkṣiṇā || 75 ||
[Analyze grammar]

mantro grāhyo vaiṣṇavaśca śaraṇaṃ me harestathā |
tena śreyastathā preyaḥ paramaṃ vo bhaviṣyati || 76 ||
[Analyze grammar]

ityuktvā virarāmā'sau bhagavān puruṣottamaḥ |
prajāḥ premṇā pupūjuśca mantraṃ hareśca jagṛhuḥ || 77 ||
[Analyze grammar]

tato rājā ca rājñī ca kumārāścakrurarhaṇām |
tisro rājñyastathā tisraḥ kanyakāścakrurarhaṇām || 78 ||
[Analyze grammar]

mahānīrājanaṃ cakruḥ karpūravartikāyutam |
rājaveṣaṃ dhārayāmāsuśca gopālanandanam || 79 ||
[Analyze grammar]

yogyāḥ kanyāśca vai tisro ramyā yuvatya eva tāḥ |
mātrājñayā svahṛdayaiḥ suvarṇavaramālikāḥ || 80 ||
[Analyze grammar]

hareḥ kaṇṭhe nyadhuḥ sarvāścaraṇāmbu papustathā |
madhuparkaṃ daduścāpyādaduḥ kānte samarpitāḥ || 81 ||
[Analyze grammar]

kṛtakṛtyā abhavaṃstāḥ sthalapadmadalaprabhāḥ |
pārāvārapibo rājā cakre vivāhakotsavam || 82 ||
[Analyze grammar]

parihārottaraṃ cakrarbhojanaṃ tatra saṃgatāḥ |
asvapaṃśca tataḥ sarve kanyāḥ kṛṣṇaṃ siṣevire || 83 ||
[Analyze grammar]

prātarvādyairgītibhiśca prabubodha mahāprabhuḥ |
kṛtāhnikaḥ kṛtapūjo'bhavat svastho yadā hariḥ || 84 ||
[Analyze grammar]

rājā tvāyāt tatra kṛṣṇaṃ pūjayituṃ pupūja ca |
tadā samāyānnṛpatiḥ śuciḥ koṭīśvarābhidhāḥ || 85 ||
[Analyze grammar]

ekadvārapradeśānāmadhiśāstā sudharmavān |
tathā cāyānnṛpatiśca śrīsatīśābhidhaḥ śuciḥ || 86 ||
[Analyze grammar]

pārūparāṣṭranṛpatirdharmavānbhaktibhāvavān |
mṛtyuharṣikoṣṭhakarṣibhyāṃ yutau tau nṛpau śubhau || 87 ||
[Analyze grammar]

prārthayāmāsatuḥ śrīśaṃ svarāṣṭragamanāya ha |
haristathā'stviti prāha satkāraṃ cākarot tayoḥ || 88 ||
[Analyze grammar]

tāvadāyāt pradhāno vai hyamātyo yājaneśvaraḥ |
īśānapānaśiṣṭākhyasamrājo brāhmileśituḥ || 89 ||
[Analyze grammar]

patreṇa sākaṃ natvaivā'prārthayatparameśvaram |
brāhmīlarājye cāgatya goyājanīpurīṃ ca naḥ || 90 ||
[Analyze grammar]

yajñairmahotsavaiḥ kṛṣṇa pāvayeti nṛpeṣaṇām |
pūrṇāṃ karotu bhagavān prajāśreyo bhaviṣyati || 91 ||
[Analyze grammar]

amarīṇāṃ ca bhāgyāni bhaviṣyanti śubhāni ca |
bhavato darśanenā'pi pūjanena ca sevayā || 92 ||
[Analyze grammar]

ityukto bhagavānāha svāgataṃ te nṛpasya ca |
vacanaṃ mānaye'mātyavarya yogyaṃ samīhitam || 93 ||
[Analyze grammar]

pañcamyāṃ tu prage tatra samāgatya kratūtsavam |
kariṣye lomaśaṃ nītvā tathā maharṣisattamān || 94 ||
[Analyze grammar]

īśānaṃ ca satīṃ nītvā yāhi rājñe nivedaya |
sāmagrīsañcayaṃ cāpi prakāraya ca ghoṣaṇām || 95 ||
[Analyze grammar]

nadītīre śubhaṃ sthānaṃ yogyaṃ yajñārthamācara |
pañcamyāṃ tu prage yajñāraṃbhaścaikādaśīdine || 96 ||
[Analyze grammar]

pūrṇāhutiḥ kratoḥ syācca praghoṣayeti sarvathā |
amātyaḥ prayayau śīghraṃ tvājñāṃ prāpya nijālayam || 97 ||
[Analyze grammar]

brāhmīleśaṃ tathoktaṃ cāvedayāmāsa sarvathā |
lomaśeśānadevau ca lālāyano vṛkāyanaḥ || 98 ||
[Analyze grammar]

nīlakarṇo yavakrītastathā'nye ṛṣayo yayuḥ |
svayaṃprakāśo bhagavān yayau yajñārthasiddhaye || 99 ||
[Analyze grammar]

āmrajanisarittīre śāntārāmarṣisevite |
goyājanībhūmimadhye yajñasthalīṃ hyakalpayan || 100 ||
[Analyze grammar]

atha kṛṣṇo'bhavat sajjo dugdhaṃ pītvā kuṭumbayuk |
gantumekadvārarāṣṭraṃ tathā pārūparāṣṭrakam || 101 ||
[Analyze grammar]

pārāvārapibo rājā vidāyaṃ yautakaṃ dadau |
pūjālabdhaṃ dhanaṃ sarvaṃ dadau sa cāmbikarṣaye || 102 ||
[Analyze grammar]

svāgataṃ mānanaṃ prāpya harirvimānago'bhavat |
koṭīśvaro yayau pūrvaṃ sammānārthaṃ harestadā || 103 ||
[Analyze grammar]

śrīsatīśo yayau cāpi nijarāṣṭraṃ haristataḥ |
mṛtyuharṣisuyuktaśca koṣṭhakarṣiyutastathā || 104 ||
[Analyze grammar]

vyomnā śīghraṃ samāyācca peyisthānagarīṃ prati |
rādhike ca tadā vādyānyavādyanta vilokya tam || 105 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne hareḥ kāyanīnagaryāṃ bhramaṇaṃ pūjanaṃ rājālaye samupadeśanaṃ bhojanaṃ svapanaṃ prātarvidāyaṃ āśvinakṛṣṇapratipadi koṭīśvara |
nṛpasya ekadvārarāṣṭragamanaṃ cetyādinirūpaṇanāmā saptadaśādhikadviśatatamo'dhyāyaḥ || 217 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 217

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: