Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 216 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
rādhike pañcadaśyāṃ vai prabhāte bālakṛṣṇakaḥ |
maṃgalairgītikābhiśca vādyairbubodha saṃstavaiḥ || 1 ||
[Analyze grammar]

kṛtasnānaḥ kṛtapūjaḥ kṛtadugdhādipānakaḥ |
siṃhāsane niṣasāda pitarāvabhivandya ca || 2 ||
[Analyze grammar]

tāvadrājā samāyātaḥ pūjanārthaṃ hareḥ puraḥ |
dadau vai mukuṭaṃ mūrdhni kuṇḍale kaṭake tathā || 3 ||
[Analyze grammar]

suvarṇasyormikāścāpi śṛṃkhalāṃ mauktikasrajam |
ratnahīrakahārāṃśca dravyaṃ lakṣādhikaṃ dadau || 4 ||
[Analyze grammar]

ātmārpaṇaṃ dadau cāpi puṣpahārān dadau tathā |
pādau prakṣālya ca papau rājā sambandhisaṃyutaḥ || 5 ||
[Analyze grammar]

nīrājanaṃ cakārā'tha nanāma pāhi māṃ jagau |
rājñī pūjāṃ yautakaṃ ca dadau vavre'vanaṃ sadā || 6 ||
[Analyze grammar]

evaṃsthite tu tadbhrātā kālīmaṇḍalināgrajaḥ |
pūrvarājyapraśāstā vai vanajeleśabhūpatiḥ || 7 ||
[Analyze grammar]

vanajvālāpradeśeśaḥ sānujyoṣṭrīpurīpatiḥ |
āyayau svavimānena samānetuṃ hariṃ tadā || 8 ||
[Analyze grammar]

āgatya daṇḍavaccakre puṣpamālāṃ gale nyadhāt |
ārpayat svarṇapātre ca sauvarṇamudrikāśatam || 9 ||
[Analyze grammar]

prārthayacca pradeśān svān pāvayituṃ pareśvaram |
haristathāstviti prāha sajjo'bhavat kṣaṇāntare || 10 ||
[Analyze grammar]

cakre kālīmaṇḍalīno nṛpo vidāyamānanam |
arhaṇāṃ mahatīṃ cakre candanā'kṣatakuṃkumaiḥ || 11 ||
[Analyze grammar]

dravyairnānāvidhai ratnairhāraiḥ śekharakuṇḍalaiḥ |
yautakaiścopadābhiśca nīrājanaṃ tato'karot || 12 ||
[Analyze grammar]

hareḥ sārthasya pūjāṃ ca kṛtvā sainyena tūryakaiḥ |
jayanādaistathā mānaṃ vidāyaṃ śrīharervyadhāt || 13 ||
[Analyze grammar]

śrīhariḥ svavimānastho'bhavattatra tadāmbare |
prajāstu darśanaṃ cakrurnemustuṣṭuvurutsukāḥ || 14 ||
[Analyze grammar]

āgantavyaṃ rakṣitavyā vayamāhuḥ punaḥ punaḥ |
harirdarśitamārgeṇa vyomnā vimānamairayat || 15 ||
[Analyze grammar]

rākāsano maharṣiśca rājaguruvimānake |
sārdhaṃ kṛṣṇena cāyāti rājā pūrvaṃ yayau purīm || 16 ||
[Analyze grammar]

sammānārthaṃ harestatra sainyaṃ sajjaṃ hyabhūt tathā |
prajāḥ sarvāḥ sākṣatāśca puṣpamālāsamanvitāḥ || 17 ||
[Analyze grammar]

svāgatārthaṃ mahodyāne sānujyoṣṭrīsamīpataḥ |
puraḥsthitā abhavaṃśca pratīkṣantyo harerdiśam || 18 ||
[Analyze grammar]

guruḥ kālīmaṇḍalīnasya pūrṇāsanako muniḥ |
āyayau hariṇā sārdhaṃ tathā rākāsano muniḥ || 19 ||
[Analyze grammar]

vyomni prajā vimānaṃ vai samālokyā'tiharṣitāḥ |
rājā sainyena sahitaḥ svāgataṃ vādyanādanaiḥ || 20 ||
[Analyze grammar]

cakāra jayaśabdaiśca dhvajaḥ patākikādibhiḥ |
namanaiḥ puṣpadānaiśca gītikābhiśca maṃgalaiḥ || 21 ||
[Analyze grammar]

vimānaṃ bhūtale sthairyamāptaṃ harirbahiryayau |
rājā dadau bālakṛṣṇakaṇṭhe pauṣpīḥ srajaḥ śubhāḥ || 22 ||
[Analyze grammar]

pādayośca jalaiścakre'bhiṣecanaṃ tadamṛtam |
papau kuṭumbasahito daṇḍavat pracakāra ha || 23 ||
[Analyze grammar]

rājñī neme kaṃbharāyai mahālakṣmyai pupūja tām |
gopālakṛṣṇaṃ pitaraṃ pupūja nṛpatistataḥ || 24 ||
[Analyze grammar]

kuṭumbaṃ brahmakāntāśca pupūjuśca kuṭumbinaḥ |
hastiyāne hariṃ rājā nyaṣādayat suvarṇaje || 25 ||
[Analyze grammar]

tathā'nyānaśvagantryādau śibikādau nyaṣādayat |
hāraśekharagucchādyaiḥ sampūjya sainyasaṃyutaḥ || 26 ||
[Analyze grammar]

vādyaghoṣaiḥ kīrtanaiśca ninye puryāṃ hariṃ nṛpaḥ |
gopure pūjayāmāsuḥ rājakumārakāḥ pṛthak || 27 ||
[Analyze grammar]

catvare śreṣṭhinaścāpi pradhānā mahati sthale |
prātirathyaṃ pūjanaṃ ca harestatra prajā vyadhuḥ || 28 ||
[Analyze grammar]

pramadā hārapuṣpādyaiścandanā'kṣatasatphalaiḥ |
kuṃkumaiḥ pūjayāmāsurhṛdayairbhāvanādibhiḥ || 29 ||
[Analyze grammar]

ambaraiśca tathā bhūṣābhiśca dravyaiḥ suvarṇakaiḥ |
pādasparśairmastake ca duḥkhahāvardhanairapi || 30 ||
[Analyze grammar]

añjalibhiścakṣuṣāṃ ca bhāvanābhirapūjayan |
dṛṣṭvā kāntaṃ bālakṛṣṇaṃ rūparūpātiśobhitam || 31 ||
[Analyze grammar]

dadhyurvai hṛdaye kāntā avismaraṇaśāśvatam |
aparā dūrataḥ sthitvā lokayāmāsuracyutam || 32 ||
[Analyze grammar]

divyatejomayaṃ śāntaṃ koṭikandarpasundaram |
kṛṣṇaṃ rādhādisahitaṃ gopagopīgaṇārcitam || 33 ||
[Analyze grammar]

tathā'nyāstaṃ caturhastaṃ nārāyaṇaṃ ramārcitam |
lokayāmāsureveśaṃ cetarā badarīpatim || 34 ||
[Analyze grammar]

tāpasaṃ śrīhariṃ kṛṣṇaṃ parāstu śeṣaśāyinam |
kāścidanyāḥ sūryasaṃsthaṃ hiraṇmayaṃ prabhuṃ harim || 35 ||
[Analyze grammar]

tathā'nyā vahnimadhyasthaṃ divyaṃ satpuruṣaṃ prabhum |
yuvatyo dadṛśuḥ kāntaṃ pūrṇakāmasukhapradam || 36 ||
[Analyze grammar]

bhaktā dadṛśustaṃ devaṃ mahā'kṣaranivāsinam |
prajā narāstathā nāryo dadṛśurviṣṇurūpiṇam || 37 ||
[Analyze grammar]

rādhāramāsatīvṛndātulasīśrīprasevitam |
ramāpadmāvatīhāsāmaṃjulāsadguṇārcitam || 38 ||
[Analyze grammar]

māṇikīduḥkhahālakṣmīdurgikākamalārcitam |
dadṛśurbahudhā tatra hastiyānagataṃ harim || 39 ||
[Analyze grammar]

brahmapriyādibhiścāpi piśaṅginīprapūjitam |
gaurībhiścāmarībhiśca kanyābhirarcitaṃ prabhum || 40 ||
[Analyze grammar]

dadṛśurvai yoṣitaśca divyaṃ śrīharimeva tāḥ |
evaṃ harirdadau naijaṃ darśanaṃ bahudhā tadā || 41 ||
[Analyze grammar]

sānujyoṣṭrīnagaryāṃ vai prajābhyo viharan muhuḥ |
evaṃ bhramitvā nagarīṃ rājasaudhaṃ samāyayau || 42 ||
[Analyze grammar]

siṃhāsane vyarājacca rājñī pūjāṃ cakāra ha |
jalapānaṃ dadau cāpi tasyāstu pañcakanyakāḥ || 43 ||
[Analyze grammar]

pupūjuḥ śrīpatiṃ kāntaṃ sundaraṃ manasepsitam |
varamālāṃ nyadhuḥ kaṇṭhe kṛṣṇasya pārijātikīm || 44 ||
[Analyze grammar]

vavrire tamalabhyaṃ vai sulabhaṃ svagṛhāgatam |
kṛtakṛtyā abhavaṃśca prāpya kāntaṃ hariṃ ca tāḥ || 45 ||
[Analyze grammar]

nṛpo rājñī kumārāśca sadbhāgyaṃ menire nijam |
rājotsavaṃ cakārāpi madhyāhne bhojanaṃ dadau || 46 ||
[Analyze grammar]

bhuktvā sārthāḥ suviśrāntimāpustrivādanottaram |
yautakaṃ ca vidāyaṃ ca dadau rājā tu śārṅgiṇe || 47 ||
[Analyze grammar]

darśanārthaṃ narā nāryaścāyayuśca tadā''layam |
tebhyo harirdadau bodhaṃ mantraṃ ca vaiṣṇavaṃ śubham || 48 ||
[Analyze grammar]

balaṃ sadā hareḥ rakṣyaṃ sarvasaukhyapradaṃ nṛṇām |
āpatkāle mṛtyukāle yamakāle hyasadgatau || 49 ||
[Analyze grammar]

gatireva balaṃ me'sti cāpadādinivārakam |
śālmalirbalahīno'pi purā brahmāśrayājjayī || 50 ||
[Analyze grammar]

abhavad vāyudevasya kṛtvā parābhavaṃ khalu |
himācale mahānāsīd vṛkṣaḥ śālmalisaṃjñakaḥ || 51 ||
[Analyze grammar]

śākhī skandhī ca patrī ca paśupakṣyāśrayapradaḥ |
puṣpaphalādibhiḥ kṣudvārakaścāśrayiṇāmapi || 52 ||
[Analyze grammar]

viśālāṃ prati gacchan vai nāradastaṃ viśālinam |
papraccha tvaṃ kathaṃ vṛkṣa nirbhayo vartase sukhī || 53 ||
[Analyze grammar]

vāyunā tava śākhāṃ ca bhagnāṃ paśyāmi naiva yat |
kinnu te pavanaścāste mitraṃ yastvāṃ prarakṣati || 54 ||
[Analyze grammar]

mahābalo hi pavanaḥ parvatānapi nāśayet |
sa tvāṃ tyaktvā vartate'tra tato heturbhaviṣyati || 55 ||
[Analyze grammar]

hastino gavayāścānye mṛgāstiṣṭhanti te hyadhaḥ |
śobhase tvaṃ parasevyaścopakārī hi sarvathā || 56 ||
[Analyze grammar]

tarkaye pavanaste'sti bandhuḥ sakhā'thavā suhṛt |
yadvā tvaṃ pavanasya syāccharaṇāgata eva ha || 57 ||
[Analyze grammar]

śrutvā tu śālmaliḥ prāha na me vāyuḥ sakhā suhṛt |
na bandhurna śaraṇyaśca yenā'haṃ rakṣito'bhavam || 58 ||
[Analyze grammar]

mama tejo balaṃ śreṣṭhaṃ vāyoścāṣṭādaśādhikam |
tena viṣṭambhito vāyurmayaivaṃ sa parākṛtaḥ || 59 ||
[Analyze grammar]

tasmād bibhemi vāyorna kuddhātvā vegavattamāt |
nāradastu tadā prāha mahāścaryamidaṃ śrutam || 60 ||
[Analyze grammar]

varuṇo yamarājaśca kubero na marutsamāḥ |
sarvaceṣṭākaro vāyustaṃ tvaṃ vai jītavān yataḥ || 61 ||
[Analyze grammar]

yadvā mithyā bhāṣase tvaṃ drupate buddhilāghavāt |
kathayiṣye'nilaṃ gatvā tava durbhāṣitaṃ khalu || 62 ||
[Analyze grammar]

parvataiḥ sāgaraiścāpi grahairvā devapādapaiḥ |
naiva kṣiptaḥ kadācidvai vāyuryathā tvayoditaḥ || 63 ||
[Analyze grammar]

te taṃ sarve namasyanti tvaṃ mohāt katthase'phalam |
ityuktvā nāradaścāyād yatra vāyuḥ sthito'bhavat || 64 ||
[Analyze grammar]

śālmalivacanānyāha vyākṣepasaṃbhṛtāni tam |
śrutvā tu pavanastatrā''yayau yatra hi śālmaliḥ || 65 ||
[Analyze grammar]

kruddhaḥ prāha tvayā vṛkṣa nāradāya vigarhaṇam |
mama proktaṃ yatastvāṃ darśaye balaṃ sthiro bhava || 66 ||
[Analyze grammar]

pitāmahaḥ prajāsarge tvayi viśrāntavān yataḥ |
tvāṃ tyajāmi sadā vegena spṛśāmi harāmi ca || 67 ||
[Analyze grammar]

tadguṇaṃ tvaṃ parityajya balaṃ tvagre karoṣi me |
samūlaṃ tvāṃ nayiṣye'dya vaṃśavistāravarjitam || 68 ||
[Analyze grammar]

evamuktaḥ śālmaliśca prāha me bhayameva na |
yathābalaṃ samāyāhi tyajyatāṃ krodhanaṃ mayi || 69 ||
[Analyze grammar]

na me bhayaṃ tava vāyo balaṃ me'sti tvadūrjitam |
ye tu buddhyā hi balinaste satyaṃ balinaḥ sadā || 70 ||
[Analyze grammar]

dehamātrabalā naiva balino vai yathārthataḥ |
ityuktaḥ pavanaḥ kruddho jhaṃjhāvātamayo'bhavat || 71 ||
[Analyze grammar]

śālmalistaṃ vilokyaiva śātayāmāsa vai nijān |
dalān śākhāḥ kusumāni phalāni svalpaśākhikāḥ || 72 ||
[Analyze grammar]

tasthau daṇḍasamo bhūtvā pavanaḥ kiṃkariṣyati |
tāvadvāyuścātivegī dadarśa hīnaśākhakam || 73 ||
[Analyze grammar]

śīrṇaparṇadalādyaṃ provāca vanaspatiṃ hasan |
paśya me balamaiśvaryaṃ yadbhayāt tvaṃ viśīrṇitaḥ || 74 ||
[Analyze grammar]

brahmāśrayāttathā me'tra kṛpāleśādabhūḥ sukhī |
mahatāmāśrayaṃ tyaktvā mahāntamavamanyase || 75 ||
[Analyze grammar]

tatastvaṃ duḥkhito jāto vaṃśavistāravarjitaḥ |
tvāṃ bhaktuṃ prasamartho'smi mā garvaṃ vaha vai kvacit || 76 ||
[Analyze grammar]

utkhātuṃ ca samartho'smi mā garvaṃ vaha niṣphalam |
evamuktvātivegātmapravāheṇa vavau balāt || 77 ||
[Analyze grammar]

vakrībhūto'bhavat stambo bhaṃktuṃ ca tatparo'bhavat |
utkhātuṃ ca bhuvaḥ kampo'bhavad vāyupravegataḥ || 78 ||
[Analyze grammar]

śālmalistu tadā namro brahmāṇaṃ smṛtavān hṛdi |
nanāma vāyave cāpi brahmā śīghramupāyayau || 79 ||
[Analyze grammar]

abhayaṃ pradadau vāyurnirvego hyabhavattadā |
pūjitau devavaryau tau yayatuśca nijasthalīm || 80 ||
[Analyze grammar]

ityevaṃ balahīno'pi dehī vṛkṣajaḍo'pi ca |
yadi māṃ brahmadhāmānaṃ samāśrayati kānane || 81 ||
[Analyze grammar]

māyāmaye'pi tamahaṃ rakṣāmi māyikānilāt |
kālācca karmaṇaścāpi yamadūtādavāmi ca || 82 ||
[Analyze grammar]

madbalaṃ mama sādhūnāṃ balaṃ tyajati cet pumān |
vāyurūpāḥ kālakarmamāyāstaṃ nāśayanti vai || 83 ||
[Analyze grammar]

patraṃ puṣpaṃ phalaṃ śākhāḥ pautrān dhanaṃ sukhaṃ sutān |
tyaktvāpi saṃśrayet sādhūn bhayaṃ tasya na vidyate || 84 ||
[Analyze grammar]

sarvatyāge'pi cennāsti mamāśrayastadā bhayam |
kālānilād bhavatyeva tasmānmamāśrayaṃ labhet || 85 ||
[Analyze grammar]

ityādiṣṭāśca rājādyāḥ prajājanā narāḥ striyaḥ |
cakruḥ śrīmadbālakṛṣṇāśrayaṃ manuṃ ca jagṛhuḥ || 86 ||
[Analyze grammar]

jagṛhustaulasīṃ kaṇṭhīṃ mūrtiṃ hareśca jagṛhuḥ |
pupūjuḥ śrīhariṃ premṇā tatheśānādikānapi || 87 ||
[Analyze grammar]

jalapānaṃ vyadhāccāpi viśrāntimāpa yāvatā |
tāvad rājā vimānena pārāvārapibābhidhaḥ || 88 ||
[Analyze grammar]

ambikarṣiyutaścāyānnetuṃ kṛṣṇaṃ svarāṣṭrake |
prārthayadbahudhā tvīśaṃ kṛṣṇastathetyamānayat || 89 ||
[Analyze grammar]

sajjo'bhavattadā śīghraṃ tato vidāyakaṃ nṛpaḥ |
yautakaṃ ca dadau mānaṃ vanajvāleśabhūpatiḥ || 90 ||
[Analyze grammar]

prajābhirbhūbhṛtā sammānitaḥ śrībhagavāṃstataḥ |
vimānago'bhavacchīghraṃ vyomamārge vimānakam || 91 ||
[Analyze grammar]

sammānena yayau rāṣṭraṃ gatainasaṃ pavitrakam |
gatainārāṣṭrake rājā sammānārthaṃ yayau purā || 92 ||
[Analyze grammar]

kāyanyākhyanagaryāḥ sannidhau cābdhestaṭe tadā |
mahāviśāle bhūdeśe mahodyāne mahālaye || 93 ||
[Analyze grammar]

sainyena sahito rājā sammānaṃ svāgataṃ vyadhāt |
vimānaṃ cāgataṃ śīghraṃ cāvātarat subhūtale || 94 ||
[Analyze grammar]

prajā rājā tathā cānye jayaśabdān jagustathā |
sainyāni nemire kṛṣṇaṃ prajāścakruśca vardhanam || 95 ||
[Analyze grammar]

māṃgalikasutūryāṇāṃ ninādāstvabhavan muhuḥ |
kṛṣṇaṃ draṣṭuṃ prajāḥ sarvā narā nāryaḥ samantataḥ || 96 ||
[Analyze grammar]

ājagmustatra sukhade mahodyāne mudānvitāḥ |
puṣpahārādibhiryuktā lājā''kṣatādiśobhitāḥ || 97 ||
[Analyze grammar]

premṇā halahalāśabdairgogośabdātiharṣitāḥ |
savegāḥ kakṣabālāśca nāryo'pi drutamāyayuḥ || 98 ||
[Analyze grammar]

medinī dyaurivā''sīdvai tadojjvalaprajāyutā |
harirvimānatastūrṇaṃ tvagre bahiḥ samāyayau || 99 ||
[Analyze grammar]

rājā nanāma caraṇe puṣpahāraṃ gale dadau |
rājñī pupūja puṣpādyairjalaṃ cāmṛtavad dadau || 100 ||
[Analyze grammar]

pradhānā nemire cāpi puṣpahāraiḥ samārcayan |
harirjagrāha sarveṣāṃ namaskārādimānanam || 101 ||
[Analyze grammar]

svāgataṃ svīcakārāpi madhuparkādikaṃ śubham |
phalaṃ jalaṃ payaścāpi yadadādvai prajājanaḥ || 102 ||
[Analyze grammar]

rādhike vīkṣya kamalākāntaṃ manoharaṃ prabhum |
vṛttayo niścalabhāvaṃ prāpustatra hi yoṣitām || 103 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne hareḥ paṃcadaśyāṃ prabhāte prabodhanaṃ kṛtāhnikatvaṃ pūjanaṃ tato vanajvālārāṣṭragamanaṃ sānujyoṣṭrīnagaryāṃ bhramaṇaṃ pūjanaṃ divya |
darśanamupadeśanaṃ bhojanaṃ tato gatainasarāṣṭragamanaṃ svāgataṃ cetyādinirūpaṇanāmā ṣoḍaśādhikadviśatatamo'dhyāyaḥ || 216 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 216

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: