Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 215 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
śṛṇu tvaṃ rādhike'bdhisthe dvīpe kūpeśabhūpatiḥ |
sammānaṃ śrīhareścakre kyūbākhye bahuśobhite || 1 ||
[Analyze grammar]

jalayantrairvāhanaiśca naukābhiśca prajāstadā |
havānāyā nagaryāḥ sannidhau tūdyānake'gaman || 2 ||
[Analyze grammar]

vimānaṃ tvabdhitīrasya sannidhau bhūtale śubhe |
avātarat tato rājā śrīkṛṣṇasannidhiṃ yayau || 3 ||
[Analyze grammar]

nanāma pādayoścāpi puṣpahārān dadau gale |
rājñī pupūja deveśaṃ puṣpalājā'kṣatādibhiḥ || 4 ||
[Analyze grammar]

heyatāyanarājarṣiḥ pupūja parameśvaram |
nagaryāṃ śrīhariṃ rājā bhrāmayāmāsa vāhanaiḥ || 5 ||
[Analyze grammar]

suvarṇaśakaṭīmadhye niṣādya chatracāmaraiḥ |
śobhitaṃ śrīhariṃ lokāḥ pūjayāmāsurādarāt || 6 ||
[Analyze grammar]

dravyaiḥ phalaiścāmbarādyai ratnaiścandanakesaraiḥ |
pūgīphalādibhirnārikelaiśca śarkarādibhiḥ || 7 ||
[Analyze grammar]

tataḥ kṛṣṇaṃ tu naukāyāṃ niṣādya bhūpatiḥ svayam |
abdhau vihārayāmāsa dvīpasya sannidhau tadā || 8 ||
[Analyze grammar]

atha bhojanavelāyāṃ madhyāhne bhojanaṃ vyadhāt |
bhagavān sārthayukto vai tadā rājñī samāgatā || 9 ||
[Analyze grammar]

pūjanārthaṃ hariṃ tatra tatputrīṃ haraye dadau |
tāmbūlaṃ kāntamālāṃ ca kaṇṭhe nyadhāddharerhi sā || 10 ||
[Analyze grammar]

kanyā prāpya patiṃ kṛṣṇaṃ kṛtakṛtyā babhūva sā |
mātā cātiprasannā'bhūd rājotsavaṃ cakāra ha || 11 ||
[Analyze grammar]

tato viśrāntimāpā'yaṃ bhagavān bhavanottame |
athā''yād darśanārthaṃ hi kanyāyā mātulo nṛpaḥ || 12 ||
[Analyze grammar]

kulambāyanarāṣṭreśo vigoṣṭhānagarīpatiḥ |
nāmnā kālīmaṇḍalīnaḥ pupūjāpi sa mādhavam || 13 ||
[Analyze grammar]

śrīhariṃ cārthayāmāsa svarāṣṭragamanāya hi |
haristathāstviti prāha tadā sajjo'bhavad drutam || 14 ||
[Analyze grammar]

kūpeśaśca vidāyaṃ śrīharaye yautakaṃ dadau |
yayau kālīmaṇḍalīnaḥ pūrṇāsanarṣiyuk puraḥ || 15 ||
[Analyze grammar]

bhagavān svavimānastho vyomnā yayau vigoṣṭhikām |
samudraṃ samatītyaiva sāyaṃ tvavāpa tāṃ purīm || 16 ||
[Analyze grammar]

rājā sainyena sahitaḥ sammānaṃ bahudhā vyadhāt |
avātatāra bhagavān vigoṣṭhikāntikakṣitau || 17 ||
[Analyze grammar]

prajāstaṃ vardhayāmāsuratyarthaṃ cākṣatādibhiḥ |
bhagavān svavimānāccā'vatīryārpitakāñcane || 18 ||
[Analyze grammar]

niṣasādāsane divye rājā nanāma pādayoḥ |
puṣpasrajo dadau kaṇṭhe gandhasāraṃ dadau tathā || 19 ||
[Analyze grammar]

tāmbūlakaṃ jalaṃ cāpi dadau sārthebhya ityapi |
sainyena sahito rājā bhrāmayāmāsa vāhanaiḥ || 20 ||
[Analyze grammar]

gajāśvaśakaṭībhiśca tathā mānavavāhanaiḥ |
vigoṣṭhākhyanagaryāṃ vai prajāḥ pupūjuracyutam || 21 ||
[Analyze grammar]

gajayāne sthitaṃ kṛṣṇaṃ pitarau ca kuṭumbakam |
īśānaṃ lomaśaṃ cāpi satīṃ lakṣmyādikāstathā || 22 ||
[Analyze grammar]

aśvayānasthitāṃścānyān sevakānṛṣisattamān |
brahmapriyādikāḥ sarvāḥ śibikāsthāśca yoṣitaḥ || 23 ||
[Analyze grammar]

prajāḥ pradhānā viprādyāḥ śreṣṭhino dhaninastathā |
dīnā narāḥ striyaḥ sarvāḥ pupūjuśca yathādhanam || 24 ||
[Analyze grammar]

namanaiḥ stavanaiścāpi hṛdayairnetrakaiḥ karaiḥ |
bhāvanaiḥ puṣpahārādyaiḥ phalaiśca śarkarādibhiḥ || 25 ||
[Analyze grammar]

pupūjuḥ parameśānaṃ prāptaṃ divyaguṇodadhim |
eva nagarīṃ sarvāṃ tāṃ bhramitvā bhagavān prabhuḥ || 26 ||
[Analyze grammar]

āyayau cārṣitāvāsaṃ sabhāṃ cakāra śobhanām |
upadeśaṃ dadau tatra yogyaṃ yogyataraṃ hariḥ || 27 ||
[Analyze grammar]

yeṣāṃ deve'sti viśvāsasteṣāṃ phalati viśvasṛṭ |
yeṣāṃ nāsti tu viśvāsasteṣāṃ phalaṃ na jāyate || 28 ||
[Analyze grammar]

bhavatāṃ cātiviśvāsāt prāptirme'tra sukhāvahā |
jātā kālīmaṇḍalīnabhūbhṛtā dvārarūpiṇā || 29 ||
[Analyze grammar]

ahaṃ cāsmi pareśo vai sarvāvatāradhṛk prabhuḥ |
parabrahma hṛdayasthaścāntaryāmī phalapradaḥ || 30 ||
[Analyze grammar]

pūjane sevane cāpi darśane vandane'rpaṇe |
pādasaṃvāhane dāne phalado'smi na saṃśayaḥ || 31 ||
[Analyze grammar]

mama bhakto mahādevaḥ purā bālamajīvayat |
viśvastānāṃ jambukasya vākyādapīti tattathā || 32 ||
[Analyze grammar]

devā viśvāsapūjyāśca nṛpā viśvāsavartinaḥ |
śaraṇāgatimāptānāṃ viśvāsaḥ prathamā sthitiḥ || 33 ||
[Analyze grammar]

varaṇaṃ ca tataḥ proktaṃ cārpaṇaṃ ca tataḥ param |
dīnavat sevanaṃ cāpi sthairyabhāvastataḥ param || 34 ||
[Analyze grammar]

yathā yathā haristuṣyettathā tathā'nuvartanam |
na tuṣyettu yayā rītyā tasyā tasyā vivarjanam || 35 ||
[Analyze grammar]

evamādīni karmāṇi sādhanāni vimuktaye |
santīha mānave bhāve sarvatrāpi tathā sthitiḥ || 36 ||
[Analyze grammar]

tasmāt sevyo'hamevātra muktaye smṛddhaye surāḥ |
śāśvatānandalābhāya sevyo'haṃ parameśvaraḥ || 37 ||
[Analyze grammar]

śraddhayā sevitaścāhaṃ viśvāsena vinoditaḥ |
dadāmi śreyaḥsarvasvaṃ svaṃ lakṣmīṃ pradadāmyaham || 38 ||
[Analyze grammar]

jīvanaṃ dhanasampattiṃ cārogyaṃ vaṃśavistaram |
bhogān bhogyān bhogaśaktīrdadāmi nātra saṃśayaḥ || 39 ||
[Analyze grammar]

purā pāpakṛtaścāpi paścāt puṇyaniṣeviṇaḥ |
mṛtā api purā te vai jīvitā iti niścayaḥ || 40 ||
[Analyze grammar]

purā puṇyakṛtaścāpi paścāt pāpaniṣeviṇaḥ |
jīvitāste purā paścānmṛtā eva hi te matāḥ || 41 ||
[Analyze grammar]

tasmānmṛtānāṃ jīvāśā jīvanaṃ dīyate tu yaḥ |
jīvanasya pradātā sa gururbodhyaḥ parameśvaraḥ || 42 ||
[Analyze grammar]

jīvannapi hariṃ naiva jānāti gocaraṃ prabhum |
mṛta eva śvasan bhastrāsadṛśo mata eva ha || 43 ||
[Analyze grammar]

tādṛśo'pi satāṃ yogād bhagavantamupāgataḥ |
bhajan sthitaścālaso'pi jīvatyevā'mṛto hi saḥ || 44 ||
[Analyze grammar]

jīvanaṃ jīvanīyaṃ vai miṣṭaṃ śrīharisevanāt |
rūkṣaṃ tu jīvanaṃ tyājyaṃ viṣayādiprasevitam || 45 ||
[Analyze grammar]

maraṇe'pi nikaṭe'pi smartā me yāti madgṛham |
tathā buddhyā smarenmāṃ vai viśvāsena milāmyaham || 46 ||
[Analyze grammar]

aśvapaṭṭasarastīrthe'kṣarakṣetre purā'bhavat |
viprasya vṛddhadevasya vārdhakye tvekaputrakaḥ || 47 ||
[Analyze grammar]

yayau jale sutaḥ snātuṃ jalamadhye papāta ha |
mṛtaḥ so'yaṃ mṛtakalpo jalapānena so'bhavat || 48 ||
[Analyze grammar]

prāṇastasyā'bhavan mūrdhni na cāyāti ca netrayoḥ |
nāḍyo naiva prasaranti coṣmā nāpi ca vidyate || 49 ||
[Analyze grammar]

mṛto vā mṛtakalpo vā dṛśyate sthāpito bhuvi |
gomayena praliptāyāṃ janā jñātvā mṛtaṃ ca tam || 50 ||
[Analyze grammar]

pitrā sākaṃ khātabhāgaṃ ninyuryatra śmaśānakam |
tatrā''sīd vṛddhagṛdhro'pi dadarśa mṛtabālakam || 51 ||
[Analyze grammar]

dhṛtaṃ cāṃke janakena rudatā'tyajatā tadā |
pitā bālaṃ parityajya gantuṃ śaknoti naiva tu || 52 ||
[Analyze grammar]

anye'pi bālakaṃ tyaktvā pratigantuṃ na śekire |
tadā gṛdhraḥ samāgatyā'bravīd gacchata vai gṛham || 53 ||
[Analyze grammar]

iha nāryo narā nityaṃ sahasrādhikataḥ khalu |
āyānti tu mṛtāṃstyaktvā prayānti svagṛhaṃ sadā || 54 ||
[Analyze grammar]

nahi kaścit samāyāti mṛtaḥ punaḥ śarīrake |
jagat sarvaṃ tathābhūtaṃ saṃklṛptaṃ vartate yataḥ || 55 ||
[Analyze grammar]

sukhaduḥkhādisaṃvyāptaṃ tatra kā paridevanā |
mṛtā yātā mṛtavāhāḥ mariṣyanti kṣaṇāntare || 56 ||
[Analyze grammar]

iti jñātvā ye bhajeran hariṃ te cirajīvinaḥ |
na punaḥ prāṇavān kaścinmahākālamukhaṃ gataḥ || 57 ||
[Analyze grammar]

priye'priye'pi samatā kālasya gatirīdṛśī |
sarveṇa khalu gantavyaṃ janmavateha dehinā || 58 ||
[Analyze grammar]

karmāntajīvane yāte punarjīvo na labhyate |
yāntu gṛhāṇi santyajya mṛtaṃ śavaṃ prayāntu śam || 59 ||
[Analyze grammar]

evaṃ jñānaṃ samāsādya samutsṛjya kṣitau narāḥ |
prākrośanto yayuḥ snānahradaṃ jñātvā mṛtaṃ hi tam || 60 ||
[Analyze grammar]

tatrā'bhūjjambukavṛddhaścāgatyovāca tāñjanān |
nirghṛṇā mānavāḥ sarve nirdayāḥ snehavarjitāḥ || 61 ||
[Analyze grammar]

kathaṃ tyaktvā gamane vai hṛdayaṃ vaḥ prajāyate |
divaso'sti muhūrtaśca bahurūpo vivartate || 62 ||
[Analyze grammar]

kadācinmṛta evāpi jīvan yāti śmaśānataḥ |
yūyaṃ vai nirvṛṇāstyaktvā kathaṃ yātha hi nirdayāḥ || 63 ||
[Analyze grammar]

tasya cakṣuḥ śrutirnāsā dehaḥ sarvo'pi vidyate |
na vo'styasmin kimu snehaḥ paśupakṣisamo'pi na || 64 ||
[Analyze grammar]

asvārthavardhitānāṃ tu bālānāṃ sadṛśo'pi na |
catuṣpātpakṣikīṭānāṃ poṣitānāmapi kvacit || 65 ||
[Analyze grammar]

phalāgamo na caivā'sti na guṇo'pi kathaṃcana |
tathāpi mṛtabālāṃste yāvatpaśyanti bhūtale || 66 ||
[Analyze grammar]

tāvannaiva tyajantyete tāvān sneho'pi nāsti vaḥ |
tato mā yāntu visṛjya kuladaṃ putramuttam || 67 ||
[Analyze grammar]

ciraṃ paśyata putraṃ taṃ yāvaddeho'sti cākṣataḥ |
yatra nā'nye hi tiṣṭhanti tatra tiṣṭhanti bāndhavāḥ || 68 ||
[Analyze grammar]

jambukasya vacaḥ śrutvā snātā api narāśca te |
putrasnehaparābhūtāḥ samāyātāḥ śmaśānakam || 69 ||
[Analyze grammar]

gṛdhrastāvad vilokyaivovāca janān śucānvitān |
aho vai mānuṣā bhūtvā kimāyātā vimohitāḥ || 70 ||
[Analyze grammar]

prāṇendriyaiḥ parityaktaṃ bhūtātmakaṃ śavaṃ tvidam |
śuṣkaṃ kāṣṭhatvamāpannaṃ kathaṃ śocatha vedinaḥ || 71 ||
[Analyze grammar]

kinna śocatha cātmānaṃ gatvaraṃ kinnu śocatha |
tapasā nāśyate pāpaṃ bhaktyā bhavāntarādi ca || 72 ||
[Analyze grammar]

vilāpena bhavet kiṃ vai gatasya bālakasya nu |
ṛṇaṃ datvā ca vā nītvā yānti dehadharā bhuvi || 73 ||
[Analyze grammar]

bālo'yaṃ gatavān tadvad datvā śokamanantakam |
gṛhaṃ svarṇaṃ dhenavaścāpatyaṃ ratnāni bhūtayaḥ || 74 ||
[Analyze grammar]

sarvaṃ tapo'rjyamevā'sti bhaktyā labhyaṃ tathā matam |
puṇyalabhyaṃ ca vai sarvaṃ puṇyaṃ śocaya yaddhitam || 75 ||
[Analyze grammar]

svakṛtena tu dharmaṇa pāpena sukhiduḥkhitā |
pitā putro'thavā bandhuḥ sukhī duḥkhī svakarmabhiḥ || 76 ||
[Analyze grammar]

tasmād yāta nijān gehān dharmaṃ kuruta sattamāḥ |
vartadhvaṃ ca harerbhaktau satsu sureṣu pitṛṣu || 77 ||
[Analyze grammar]

śokaṃ tyajata mohaṃ ca nivartadhvaṃ vihāya tat |
vidvān vā yadi vā cā'jño rājā dhanī ca nirdhanaḥ || 78 ||
[Analyze grammar]

sarvaḥ kālavaśaṃ prāptaḥ punarāyāti naiva ha |
yūno bālān sthavīrāṃśca garbhān nārīrnarānapi || 79 ||
[Analyze grammar]

sarvānāviśate mṛtyurnayatyevā'punargamān |
ityuktā mānavāste tu hitvā śavaṃ prayāntyatha || 80 ||
[Analyze grammar]

tāvadvai jambuka āha kena sneho hato hi vaḥ |
snehahīnasya vākyena snehahīnāḥ kṛtāḥ katham || 81 ||
[Analyze grammar]

daivaṃ puruṣakāraśca śraddhā viśvāsa ityamī |
kṛtāntaṃ cāpi dūraṃ vai drāvayanti kadācana || 82 ||
[Analyze grammar]

anirvedena bhāvyaṃ vai nirvede vai kutaḥ phalam |
prayatnātprāpyate sarvaṃ mā yāntu nirdayāḥ katham || 83 ||
[Analyze grammar]

ātmamāṃsasamutthaṃ tu pitṛvaṃśasya sādhanam |
śavaṃ tyaktvā sthite sūrye nirdayāḥ kva prayāsyatha || 84 ||
[Analyze grammar]

astaṃgate hi gantavyaṃ sthātavyaṃ cātra vā punaḥ |
ārādhitāḥ surāścāpi dadatyasūn dayālavaḥ || 85 ||
[Analyze grammar]

ityuktāste ṛtaṃ matvā samāyātāḥ śavaṃ prati |
atha gṛdhro jagādenān bāliśāḥ stheti bhāti me || 86 ||
[Analyze grammar]

atra bahūni varṣāṇi me jātasya gatāni hi |
na dṛṣṭaṃ jīvitaṃ mṛtvā punaḥ strīpuṃnapuṃsakam || 87 ||
[Analyze grammar]

garbhā bālāḥ kiśorāśca yuvāno jaraṭhā api |
mṛtāḥ punarna jīvanti sambandhisnehitā api || 88 ||
[Analyze grammar]

śokitāstu gṛhaṃ yānti sambandhibāndhavādayaḥ |
tyajyatāmeṣa deho'pi śūnyaḥ kāṣṭhasamaḥ sutaḥ || 89 ||
[Analyze grammar]

anyatra vai gataṃ tyaktvā kathaṃ gṛhaṃ na yāsyatha |
nātrendriyāṇi prāṇāśca tyaktvā kathaṃ na gacchatha || 90 ||
[Analyze grammar]

paraloke sukhārthaṃ vai yatnaṃ kuruta sattamāḥ |
śrutvaivaṃ vinivṛttāste jambukastāvadāha tān || 91 ||
[Analyze grammar]

aho svarṇasamaṃ putraṃ tyaktvā yānti hi nirghṛṇāḥ |
rākṣasā api putraṃ svaṃ tyaktvā naiva prayānti hi || 92 ||
[Analyze grammar]

yeṣāṃ nāsti svayaṃ prajñā teṣāṃ kimupadeśanaiḥ |
śvetarājasya vai putro mṛtaḥ saṃjīvitaḥ punaḥ || 93 ||
[Analyze grammar]

satyavān jīvitaḥ patnyā sāvitryā'pi patiḥ punaḥ |
hariścandrasutaścāpi mṛtaḥ sañjīvitaḥ punaḥ || 94 ||
[Analyze grammar]

rukmāṃgadasya putro'pi mṛtaḥ sañjīvitaḥ punaḥ |
naciketasya putro'pi mṛtaḥ sañjīvitaḥ punaḥ || 95 ||
[Analyze grammar]

maruto nāma devāśca garbhe hatāśca jīvitāḥ |
tathā bhāgyāllabhet kaścinmṛtaṃ tu jīvitaṃ punaḥ || 96 ||
[Analyze grammar]

devaḥ kuryāt kṛpaṇānāmanukrośaṃ dadātyasūn |
ityuktāste nyavartanta labdhāśāḥ snehilāḥ punaḥ || 97 ||
[Analyze grammar]

gṛdhraḥ punaḥ samāgatyovāca tānāśayā hatān |
tapasā'pi bhṛtāścaivaiśvaryavanto mahādhiyaḥ || 98 ||
[Analyze grammar]

mṛtyuṃ gatā na cāyānti pretapattanataḥ punaḥ |
alamāśābandhanena mṛtasya jīvane tviha || 99 ||
[Analyze grammar]

naiva śṛgālaśatakaṃ jīvayiṣyati pretakam |
atheśāno harirbrahmā yamarājo'thaveśvarāḥ || 100 ||
[Analyze grammar]

yadi tvenaṃ jīvayeyustadā jīvenna cānyathā |
naiva vastvatra vāsena rodanenāpi jīvanam || 101 ||
[Analyze grammar]

bāṣpasrāveṇa vā śvāsaiḥ kuṭṭanairapi jīvanam |
devasyā''rādhanaṃ kurmo militvā dharmasaṃyutāḥ || 102 ||
[Analyze grammar]

yadi syājjīvanaṃ yāvadāprātaḥ kurma eva tām |
śrutvaivaṃ te nirāśāśca tyaktvā śavaṃ prayānti tu || 103 ||
[Analyze grammar]

jambukastāvadāgatyovāca śāntimayaṃ punaḥ |
mā prayāntu nirāśā vai dhig gṛdhraṃ snehavarjitam || 104 ||
[Analyze grammar]

sukhasyā'nantaraṃ duḥkhaṃ duḥkhasyā'nantaraṃ sukham |
avaśyaṃ jāyate tasmānmā visṛjya prayāntviha || 105 ||
[Analyze grammar]

jīvantameva paśyāmi kṣaṇāntare na saṃśayaḥ |
ityāśāyojitāḥ sarve sthitāḥ pratīkṣayā punaḥ || 106 ||
[Analyze grammar]

gṛdhraḥ prāha śmaśānākhyaḥ pradeśo'yaṃ hi dāruṇaḥ |
āśāṃ tyaktvā śavaṃ tyaktvā kurvantu pretakāryakam || 107 ||
[Analyze grammar]

sūrye tvastaṃ gate pretā yakṣā bhūtāśca rākṣasāḥ |
yuṣmān pradharṣayiṣyanti raudrāḥ palalakhādakāḥ || 108 ||
[Analyze grammar]

jambukoktau śraddadhānā drutaṃ sarve vinaṃkṣyatha |
ityuktāste prayāntyeva tāvacchṛgālako'vadat || 109 ||
[Analyze grammar]

mā bhayaṃ yāta mā yāta kravyādavākyamohitāḥ |
vo vidrāvya svārthigṛdhraḥ śavaṃ vai bhakṣayiṣyati || 110 ||
[Analyze grammar]

gṛdhraḥ prāha na cāhaṃ vai svārthī svārthī tu jambukaḥ |
andhakāre nijaṃ bhakṣyaṃ śavaṃ cecchati vañcanāt || 111 ||
[Analyze grammar]

ityuktā jñātavantaste tau svārthasādhakāviti |
svārthārthabaddhakakṣau ca kṣudhānvitau ca jalpinau || 112 ||
[Analyze grammar]

vañcakābhyāṃ śavaṃ naiva dātavyaṃ ceti niścitāḥ |
sāyaṃ śaṃbhuṃ sasmaruste putrasnehasamākulāḥ || 113 ||
[Analyze grammar]

tāvad devyā noditaḥ śrīśaṃbhustatra samāgataḥ |
nemuḥ śaṃbhuṃ tu te duḥkhaṃ nyavedayaṃstato haraḥ || 114 ||
[Analyze grammar]

jīvitaṃ pradadau tasmai daśavarṣasahasrakam |
svārthaparau vañcitau ca putro jīvanamāptavān || 115 ||
[Analyze grammar]

haramārādhya te putraṃ prāptāśca sukhino'bhavan |
gṛhaṃ yātā hi viśvastāḥ phalamāptā hi jīvanam || 116 ||
[Analyze grammar]

prāptaṃ ca vañcakābhyāṃ tu karmaṇā pariyāpitam |
tasmād viśvāsamāsādya māṃ hariṃ puruṣottamam || 117 ||
[Analyze grammar]

bhajantvananyabhāvena rakṣayiṣye na saṃśayaḥ |
dāsye ca jīvanaṃ dhāmni śāśvatānandasaṃbhṛtam || 118 ||
[Analyze grammar]

ityuktvā pradadau mantrān prajābhyo bhagavānsvayam |
vaiṣṇavān kṛtavān kṛṣṇanārāyaṇo nijāśritān || 119 ||
[Analyze grammar]

rādhike śrīharervāṇīṃ śrutvā''śrayaṃ vyadhustataḥ |
pūjayitvā hariṃ naijān gṛhān yayuḥ prajājanāḥ || 120 ||
[Analyze grammar]

rājñaḥ kanyāścatasraśca kṛṣṇaṃ kāntaṃ mahāprabhum |
varamālāṃ dadau kaṇṭhe vyadhurnaijaṃ patiṃ prabhum || 121 ||
[Analyze grammar]

rājotsavaṃ vyadhādrātrau bhojanādīnyakārayat |
sevanaṃ kanyakāścakrurnidrāṃ kṛṣṇo hyavāpa ca || 122 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne hareḥ rāyakūpeśabhūparāṣṭragamanaṃ havānānagaryāṃ bhramaṇaṃ pūjanaṃ tataḥ kālīmaṇḍalīnabhūparāṣṭragamanaṃ vigoṣṭhikānagaryāṃ bhramaṇaṃ |
pūjanaṃ copadeśanaṃ bhojanaṃ rātrau viśramaṇaṃ cetyādinirūpaṇanāmā pañcadaśādhikadviśatatamo'dhyāyaḥ || 215 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 215

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: