Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 214 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
śṛṇu tvaṃ rādhike trayodaśyāṃ prātaḥ kṛtāhnikaḥ |
haristvāsanamāsādya pūjāyāṃ saṃsthito'bhavat || 1 ||
[Analyze grammar]

tāvattatra samāyāto rāyanavārkabhūpatiḥ |
nijarāṣṭraṃ samānetuṃ bhagavantaṃ samārthayat || 2 ||
[Analyze grammar]

haristathā'stviti prāha sarvān sajjān samākarot |
rāyakinnarasamrājaṃ tvāhūya prāha tadvidhim || 3 ||
[Analyze grammar]

rājā sampūjya kṛṣṇaṃ taṃ vidāyaṃ pradadau tataḥ |
haristūrṇaṃ vimānaṃ svaṃ cā'varuhyā'mbare'bhavat || 4 ||
[Analyze grammar]

tadā vādyānyavādyanta vidāye pārameśvare |
rokīśvaro raṇajicca mārīśo vāyukakṣakaḥ || 5 ||
[Analyze grammar]

bāleśvaraśca lambārasta ete bhūbhatastadā |
vidāyaṃ yautakaṃ cāpi sutābhyo haraye daduḥ || 6 ||
[Analyze grammar]

sainyaiḥ sammānito vādyairgītikābhiḥ sabhājitaḥ |
vimānena yayau tūrṇaṃ sarvasārthasamanvitaḥ || 7 ||
[Analyze grammar]

rāyanavārkabhūpasya rāṣṭraṃ miśrasurābhidham |
miśrasurāsaridyoge supārīyasaro'ntike || 8 ||
[Analyze grammar]

ciñcāgopurikāpuryā udyāne copakaṇṭhage |
vāyuśṛṃgatanurnāmā ṛṣiḥ kṛṣṇena vai saha || 9 ||
[Analyze grammar]

vimāne cāgamat tatra rājā pūrvaṃ yayau tathā |
svāgatārthaṃ hareḥ samyak sainyamasajjayad drutam || 10 ||
[Analyze grammar]

tadā vādyānyavādyanta prajānādāśca harṣajāḥ |
vāditrāṇāṃ ninādāścā'bhavan digantacāriṇaḥ || 11 ||
[Analyze grammar]

kanyakāḥ pramadāścāpyagāyan sugītikāḥ śubhāḥ |
māṃgalyadravayuktāścāyayuḥ kṛṣṇasamīpagāḥ || 12 ||
[Analyze grammar]

vimānaṃ nṛpabodhyena mārgeṇā'vātarad bhuvi |
tadā'kṣatānāṃ lājānāṃ puṣpāṇāṃ varṣaṇaṃ hyabhūt || 13 ||
[Analyze grammar]

jayaśabdā jīvaśabdāḥ sarvānanebhya ābhavan |
sthirādvimānakāt kṛṣṇo bahiścāgre hyupasthitaḥ || 14 ||
[Analyze grammar]

tadā lokai rājabhiśca vardhitaḥ kanyakādibhiḥ |
prakṣālya caraṇau rājā papau vāri ca ke nyadhāt || 15 ||
[Analyze grammar]

tato dugdhaṃ dadau pānārthaṃ ca sarvebhya eva ca |
sainyena sahitaṃ kṛṣṇaṃ puryāmabhrāmayanmudā || 16 ||
[Analyze grammar]

prajāḥ pupūjuḥ premṇaiva pradhānāḥ śreṣṭhinastathā |
narā nāryo hyamaryaśca miśrasuryaśca yoṣitaḥ || 17 ||
[Analyze grammar]

dravyaiḥ puṣpairambaraiśca phalai ratnaiśca hīrakaiḥ |
vividhairmukuṭaiścāpi bhūṣābhiḥ samapūjayan || 18 ||
[Analyze grammar]

avardhayannañjalibhirhṛdayārpaṇabhāvanaiḥ |
namanaiśca yathāśaktidānaiścāpi samarhaṇaiḥ || 19 ||
[Analyze grammar]

bhramitvaivaṃ nagaryāṃ svaṃ datvā darśanamuttamam |
āyayau rājasaudhaṃ śrībālakṛṣṇo'nugānvitaḥ || 20 ||
[Analyze grammar]

rājā pupūja ratnādyaiḥ sauvarṇairhārakaistathā |
divyāmbarairdhanaiḥ śreṣṭhairdivyopadābhirādarāt || 21 ||
[Analyze grammar]

ārārtrikaṃ cakārāpi candanādyairapūjayat |
papāta pādayoścāpi kṛtārtho'smīti saṃvadan || 22 ||
[Analyze grammar]

rājñyastasya catasraśca pupūjuḥ parameśvaram |
kanyakāḥ sapta bhūpasya tadā candranibhānanāḥ || 23 ||
[Analyze grammar]

mumuhuḥ śrīpatau kānte jagṛhurmanasā patim |
varamālā dadustāśca kṛṣṇakaṇṭhe suharṣitāḥ || 24 ||
[Analyze grammar]

kṛtakṛtyāśca tā jātā rājā rājñyo'pi vai tathā |
kṛtakṛtyā abhavaṃśca bhāgyaṃ śreṣṭhaṃ hi menire |
rājotsavaṃ cakārāpi madhyāhne harṣasaṃbhṛtam || 25 ||
[Analyze grammar]

tataḥ sarvān sumiṣṭānnaṃ bhojayāmāsa bhūpatiḥ |
tāmbūlakādikaṃ datvā yautakaṃ copadāṃ dadau || 26 ||
[Analyze grammar]

harirjagrāha sarvaṃ tat tanvartuṛṣaye dadau |
yathāyogyaṃ nijayogyaṃ vimāne'sthāpayat tvapi || 27 ||
[Analyze grammar]

viśaśrāma kṣaṇaṃ paścād rājā svarlatikāpurīm |
nijāṃ gantuṃ hariṃ prāha hariḥ sajjo'bhavat kṣaṇāt || 28 ||
[Analyze grammar]

rājā pūrvaṃ yayau tatra puryāṃ sammānamācarat |
vādyaghoṣaiḥ prajāharṣanādaiḥ puṣpādipūjanaiḥ || 29 ||
[Analyze grammar]

mahodyāne cāvatīrya vimānād bhagavāṃstataḥ |
rājoktarītyā nagare cābhramad darśanapradaḥ || 30 ||
[Analyze grammar]

pūjito vandito lokaiḥ vastubhiśca samārpitaḥ |
dṛṣṭaścāvadhṛto naije hṛdaye parameśvaraḥ || 31 ||
[Analyze grammar]

vardhito bahudhā lokaiḥ prasanno'bhūtpareśvaraḥ |
pūjāyāmāgataṃ vāyuśṛṃgatanvarṣaye dadau || 32 ||
[Analyze grammar]

viśaśrāma mahāsaudhe rājño divye suvarṇaje |
tatrāyāto rāyahāṇḍeśvaro mākṣikarāṣṭrapaḥ || 33 ||
[Analyze grammar]

prārthayituṃ hariṃ naijaṃ rājyaṃ tathā''rthayattadā |
hariḥ sajjo'bhavacchīghraṃ sāyaṃ sārthasamanvitaḥ || 34 ||
[Analyze grammar]

rāyanavārkabhūpaśca vidāyaṃ yautakaṃ dadau |
vimānena haristūrṇaṃ vyomnā mākṣikarāṣṭrakam || 35 ||
[Analyze grammar]

niśāmukhe samāyācca mākṣikānagarīṃ prati |
vidyutprakāśaiḥ paritaḥ śobhamānāṃ mahāpurīm || 36 ||
[Analyze grammar]

rāyahaṇḍeśabhūpaśca prāggatvā svāgataṃ vyadhāt |
sainyena vādyaghoṣaiśca dhvajāpatākikādibhiḥ || 37 ||
[Analyze grammar]

puṣpahārairjayaśabdairgītikābhiśca maṃgalaiḥ |
candanādyaiḥ svāgataṃ śrīhareḥ rājā'karottadā || 38 ||
[Analyze grammar]

vimānaṃ cāgataṃ pṛthvyāṃ harirbahiḥ samāyayau |
anantaśākhavidyudbhiḥ kāśite ca divānibhe || 39 ||
[Analyze grammar]

vimānāgre hi bhagavān śuśubhe divi candravat |
taṃ vilokya paraṃbrahma yoṣitaśca prajājanāḥ || 40 ||
[Analyze grammar]

vardhayāmāsuratyarthaṃ hariṃ candanapuṣpakaiḥ |
akṣataiścāpi lājābhirgandhasārairmanoharaiḥ || 41 ||
[Analyze grammar]

rātrau rājā nagaryāṃ vai bhrāmayāmāsa mādhavam |
sainyena sahitaṃ kṛṣṇaṃ prajāḥ pupūjurutsukāḥ || 42 ||
[Analyze grammar]

gopure cāṃgaṇe madhye catvare rājamārgake |
haṭṭāgreṣu ca saudheṣu vardhayāmāsurutsukāḥ || 43 ||
[Analyze grammar]

dravyaiḥ suvarṇamudrābhiḥ phalaiḥ kuṃkumacandanaiḥ |
ambarairnārikelādyairgandhasāraiḥ sugandhibhiḥ || 44 ||
[Analyze grammar]

puṣpahārai ratnahārairamūlyopasuvastubhiḥ |
evaṃ nagaryāṃ bhagavān paribhramya nṛpālayam || 45 ||
[Analyze grammar]

āyayau ca sabhāṃ cakre rātrāvupādideśa ha |
sarveṣāṃ svavṛttitayeṣyamāṇaṃ vai prayojanam || 46 ||
[Analyze grammar]

sukhaṃ ca duḥkhābhāvaścetyubhayaṃ vai prayojanam |
sukhārthaṃ ceṣyate dharmo dharmāt sukhaṃ hi jāyate || 47 ||
[Analyze grammar]

anāgatasya duḥkhasyā'nāgamāya yateta vai |
adharmo duḥkhadaḥ prokto'dharmo hyapuṇyanāmadhṛk || 48 ||
[Analyze grammar]

hiṃsanaṃ parapīḍādi drohaḥ pāpaṃ hyadharmakaḥ |
steyaṃ cānṛtakaraṇaṃ ca pratāraṇaṃ hi pāpakam || 49 ||
[Analyze grammar]

anyāyavartanaṃ cāpi paranāśakarī kriyā |
paravṛttivināśaśca paravastuvināśanam || 50 ||
[Analyze grammar]

svasya mokṣasya hānyādirjñānena varjanaṃ tathā |
maurkhyaṃ ca nijapitroścā'sevanaṃ pātakāni vai || 51 ||
[Analyze grammar]

anyadravyādyāharaṇaṃ cāśritā'rakṣaṇaṃ tathā |
vismṛtirdevadevasya pūjyānāṃ cāvamānanam || 52 ||
[Analyze grammar]

nārīṇāṃ pīḍanaṃ cāpi bālānāṃ pīḍanaṃ vṛthā |
vṛkṣavallyādināśaśca vahnidānaṃ mahāvane || 53 ||
[Analyze grammar]

yatra jīvāḥ pradahyeyustatsarvaṃ pātakaṃ mahat |
manuṣyeṇa na kartavyaṃ svātmanaḥ pīḍanaṃ tathā || 54 ||
[Analyze grammar]

sukhaṃ dehasamutthaṃ vendriyajaṃ cātmajaṃ ca vā |
sarvaṃ prayojanaṃ svasya sādhayatyeva mānavaḥ || 55 ||
[Analyze grammar]

anityaṃ tu sukhaṃ nāśaṃ prāpsyatyeva na saṃśayaḥ |
vicāryetthaṃ ca tannā'rjyaṃ cā'rjyaṃ vai śāśvataṃ sukham || 56 ||
[Analyze grammar]

yajño dānaṃ dayā devāḥ satyaṃ ca sevanaṃ tapaḥ |
sucāritryaṃ sukhadāni yogidharmā ime matāḥ || 57 ||
[Analyze grammar]

aṣṭaitāni pavitrāṇi śreyaḥ prasādadāni vai |
puṇyatīrthābhigamanaṃ sukhadaṃ śāśvate hitam || 58 ||
[Analyze grammar]

puṇyadeśābhigamanaṃ pavitraṃ śreyasāṃpradam |
martyo'nnadhanavastrādyaiścet samṛddhaśca jīvati || 59 ||
[Analyze grammar]

tadā yajñādikaṃ kṛtvā śāśvataṃ sukhamarjayet |
puṇyatīrthāni santyeva sādhavo jagatāṃ hitāḥ || 60 ||
[Analyze grammar]

puṇyadeśāśca santyeva mandire pratimā hareḥ |
tatra gatirmokṣagatistayā sukhaṃ hi śāśvatam || 61 ||
[Analyze grammar]

prāyaścittodvejanena jāyate pāpanāśanam |
punarnaiva prakuryācced bhāvipāpāt pramucyate || 62 ||
[Analyze grammar]

satāṃ saṃgaṃ prakuryāccet kusaṃgāt parimucyate |
sādhutīrthe parisnāto yamakleśātpramucyate || 63 ||
[Analyze grammar]

sādhutīrthī bhavet sādhurharitīrthī haro bhavat |
sugandhasevī sugandhī syāt kṛṣṇagandhī bhavettataḥ || 64 ||
[Analyze grammar]

karmakṛtvā'bhimanyeta nāhamasmīti cetanaḥ |
karmaṇā lipyate naiva padmapatramivā'mbhasā || 61 ||
[Analyze grammar]

chidrāṇi vivṛtānyeva sādhūnāṃ cāvṛṇoti yaḥ |
pāpātipāpakṛccāpi sa kalyāṇaṃ prapadyate || 66 ||
[Analyze grammar]

yathā sūryastamonāśī tathā kalyāṇakṛjjanaḥ |
sarvapāpābhihartā'pi sarvapāpavināśakaḥ || 67 ||
[Analyze grammar]

sevāparo jano nityamāśīrvādān pravindati |
āyurannaṃ dhanaṃ saukhyaṃ vindati sevayā tataḥ || 68 ||
[Analyze grammar]

sādhūnāṃ sevayā saukhyaṃ śāśvataṃ kṛṣṇayogataḥ |
sādhutīrthī bhavettasmānmānavo dīrghadṛṣṭiyuk || 69 ||
[Analyze grammar]

śāśvate sukhakośe te nityaṃ tiṣṭhanti keśave |
tadāśrayiṇāṃ kośaḥ sa śāśvataḥ syādupasthitaḥ || 70 ||
[Analyze grammar]

ahaṃ kośaḥ śāśvato'smi mahānandapariplutaḥ |
santo madānandayuktāḥ kurvantyāndino'parān || 71 ||
[Analyze grammar]

mukhyaṃ prayojanaṃ muktiḥ śāśvataṃ sukhameṣu vai |
sādhuṣvevopalabhyeta sevyāḥ santastato'niśam || 72 ||
[Analyze grammar]

ityuktvā virarāmā'sau bhagavān rādhike tataḥ |
sabhānte nṛpatiḥ pūjāṃ cakāra dravyakoṭibhiḥ || 73 ||
[Analyze grammar]

suvarṇarūpyakapātrairambaraiśca vibhūṣaṇaiḥ |
mukuṭaṃ dhārayāmāsa bālakṛṣṇasya mastake || 74 ||
[Analyze grammar]

kaṇṭhe hārān ratnayuktān sauvarṇān śrīharerdadau |
aurṇān komalaveṣāṃścārpayāmāsa suvarṇinaḥ || 75 ||
[Analyze grammar]

suchatraṃ cāmare śreṣṭhe svarṇadaṇḍaṃ ca vetrakam |
hīrakaimauktikairyuktā mālā dadau ca śobhanāḥ || 76 ||
[Analyze grammar]

ūrmikāḥ karakānyācchādanāni vividhāni ca |
dadau sugandhasāraiśca puṣpā'kṣatairapūjayat || 77 ||
[Analyze grammar]

rājñī hīravatī kṛṣṇapūjāmārārtrikaṃ vyadhāt |
tilakaṃ kauṃkumaṃ bhāle sākṣataṃ candrakaṃ vyadhāt || 78 ||
[Analyze grammar]

mastake'kṣatapuṣpādyairarhaṇāṃ cottamāṃ vyadhāt |
dadau miṣṭānnakavalaṃ mukhe kṛṣṇasya sā tataḥ || 79 ||
[Analyze grammar]

svasyāḥ pārśve sthitāḥ kanyā nava prāha janeśvarī |
kanyākāḥ śrīpatiścāyaṃ rādhāsvāmī hi rājate || 80 ||
[Analyze grammar]

bahujanmakṛtaiḥ puṇyairlabhyate draṣṭumityapi |
eṣa sākṣānmilito'sti kṛpayā svagṛhe'dhunā || 81 ||
[Analyze grammar]

hṛdaye taṃ vāsayantu mā tyajantu kadācana |
pūjayantu hariṃ premṇā sevayantu janārdanam || 82 ||
[Analyze grammar]

sadā bhaktiṃ prakurvantu śrīramākamalā iva |
śrutvaivaṃ kanyakāḥ kṛṣṇe bālakṛṣṇe'timohitāḥ || 83 ||
[Analyze grammar]

mātṛvākyena puṣṭiṃ ca prāptāstaṃ kāntamacyutam |
vavrire phullavadanā hṛṣṭā mālāpradānakaiḥ || 84 ||
[Analyze grammar]

varamālāḥ kṛṣṇakaṇṭhe nyadhurnava tāḥ kanyakāḥ |
tāsāṃ karagrahaṃ cakre bhagavān vidhinā tataḥ || 85 ||
[Analyze grammar]

utsavaṃ kṛtakṛtyaśca rājā cakāra vai niśi |
bhojanāni tataḥ sarvasārthebhya pradadau nṛpaḥ || 86 ||
[Analyze grammar]

prajā api hareḥ pūjāṃ cakrustatrātibhāvataḥ |
rādhādyā bhojanaṃ cakrūstataḥ kṛṣṇo niśāntare || 87 ||
[Analyze grammar]

kanyakāsevito nidrāṃ jagrāha kṣaṇameva tu |
maṃgalairvādyaghoṣaiśca prabubodha prage drutam || 88 ||
[Analyze grammar]

trayodaśyāṃ kṛtasnānapūjanaśca payaḥ papau |
papuścānye'pi dugdhādi huṇḍeśanṛpatergṛhe || 89 ||
[Analyze grammar]

prātaḥ ṛṣiśca vīrākajanarṣi śrīhariṃ prabhum |
pūjayāmāsa vividhairvastubhirvedamantrakaiḥ || 90 ||
[Analyze grammar]

mahāpūjāṃ prakṛtvaiva mokṣaṃ vavre ca śāśvatam |
hariḥ prāha samādhau tvaṃ tiṣṭharṣe mokṣamāvraja || 91 ||
[Analyze grammar]

ityuktaḥ sa ṛṣistūrṇaṃ dhyāne sthiro'bhavat kṣaṇāt |
tāvanmūrti harerdivyāmapaśyat hṛdaye śubhām || 92 ||
[Analyze grammar]

divyatejomayīṃ divyamuktādyaiḥ sevitāṃ tataḥ |
vimānaṃ tvakṣarasaṃjñamapaśyattejasāvṛtam || 93 ||
[Analyze grammar]

bhagavāṃstaṃ rādhike vai haste dhṛtvā vimānake |
nītvā dhāmā'kṣaraṃ naijaṃ prāpayāmāsa tatkṣaṇam || 94 ||
[Analyze grammar]

rājādyāstu ṛṣerdehaṃ cikṣipurgartamadhyake |
dehe jātaścamatkārastaṃ rādhe kathayāmi te || 95 ||
[Analyze grammar]

dehāt tatra samutpannā vīrā hetisamanvitāḥ |
mahādehā baliṣṭhāśca hariṃ natvā'grataḥ sthitāḥ || 96 ||
[Analyze grammar]

vīrākajanaputrāste nivāsaṃ cārthayan prabhoḥ |
haristebhyo dadau vāsaṃ śaṃbhorgaṇeṣu sarvadā || 97 ||
[Analyze grammar]

vīrāste ca janāste ca na tveśānaṃ satīṃ tataḥ |
labdhājñāḥ prayayuḥ sarve kailāsaṃ śāśvataṃ sthalam || 98 ||
[Analyze grammar]

śaṃbhorlabdhamanavaste tāmasā vaiṣṇavāḥ sadā |
vīrajanakhyātimanto'bhavan bhaktā harasya vai || 99 ||
[Analyze grammar]

atha śrīmadbālakṛṣṇaṃ kāmbhareyaṃ mahāprabhum |
rājā cakre daṇḍavacca cakre vai pādavāhanam || 100 ||
[Analyze grammar]

sevāṃ kṛtvā tato nīrājanaṃ vyadhāt sa bhūpatiḥ |
pādadhautajalaṃ divyaṃ papau tasthau samīpataḥ || 101 ||
[Analyze grammar]

tāvat tatra samāyāto rāyakūpeśabhūpatiḥ |
hariṃ netuṃ svanagarīṃ havānākhyāṃ suśālinīm || 102 ||
[Analyze grammar]

hariḥ prāha tathāstvevaṃ śīghraṃ sajjo babhūva ca |
huṇḍeśo yautakaṃ prādād yayāce ca kṣamāṃ hareḥ || 103 ||
[Analyze grammar]

hariścābhayadānaṃ ca datvā vimānamāruhat |
sārthāścāpi vimānasthā abhavan keśavājñayā || 104 ||
[Analyze grammar]

rāyakūpeśabhūpaśca sammānārthaṃ jagāma ha |
pūrvaṃ gatvā nijaṃ sainyaṃ nītvodyāne sthiro'bhavat || 105 ||
[Analyze grammar]

rāyahuṇḍeśabhūpaśca vidāyaṃ mānanaṃ tathā |
jayaśabdairvādyaśabdairgītibhiśca dadau tadā || 106 ||
[Analyze grammar]

hareryānaṃ samāyācca havānāpurikāntikam |
tadā vādyānyavādyanta jayanādāḥ prajākṛtāḥ || 107 ||
[Analyze grammar]

mantravādāstvabhavaṃśca mahodyāne tu rādhike |
prajādyā harṣahṛdayā draṣṭuṃ kṛṣṇaṃ tadā'bhavan || 108 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne |
trayodaśyāṃ prātaḥ rāyanavārkanṛparāṣṭragamanaṃ ciñcāgopurikāpuryāṃ bhramaṇaṃ pūjanaṃ tataḥ svarlatikāpurīṃ pratigamanaṃ bhramaṇaṃ pūjanaṃ tataḥ sāyaṃ rāyahaṇḍeśvaranṛparāṣdragamanaṃ mākṣikānagaryāṃ |
bhramaṇaṃ pūjanaṃ hyupadeśanaṃ rātrau viśramaṇaṃ bhādraśuklacaturdaśyāṃ vīrākajanarṣipramokṣaṇaṃ rāyakūpeśanṛparāṣṭragamanaṃ cetyādinirūpaṇanāmā caturdaśādhikadviśatatamo'dhyāyaḥ || 214 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 214

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: