Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 212 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
rādhike'tha tataḥ śrīmadbālakṛṣṇaḥ prabhuḥ svayam |
dugdhaṃ papau bhojanaṃ ca cakāra sakuṭumbakaḥ || 1 ||
[Analyze grammar]

tāvat pūjāṃ mahārājñī kartuṃ kanyāyutā''yayau |
tisraḥ kanyā varamālāṃ daduḥ kaṇṭhe harestadā || 2 ||
[Analyze grammar]

kṛtakṛtyā abhavaṃstā rājñī mene subhāgyakam |
rājā koṭisuvarṇāni pradadau haraye tadā || 3 ||
[Analyze grammar]

prajā mahotsavaṃ cakre pūjanaṃ ca harestataḥ |
pūjāṃ labdhvā drutaṃ kṛṣṇo vimānaṃ cādhyarohayat || 4 ||
[Analyze grammar]

sarvān svayaṃ cāruroha rājā sainyena vai tadā |
vidāyamānaṃ sammānaṃ vyākarod vādakaistathā || 5 ||
[Analyze grammar]

svayaṃ vimānamāruhya sarṣistadā'mbare'bhavat |
deśān rājye suyuktāṃśca vīkṣya harirnṛpānvitaḥ || 6 ||
[Analyze grammar]

sādhudvīpaṃ tato vīkṣya haṭṭāsanābdhimāpya ca |
ullaṃghya śīghramevā''pā'dhvarabhūmiṃ niśāmukhe || 7 ||
[Analyze grammar]

bhojanaṃ madhuraṃ cakre viśaśrāma sukhoṣitaḥ |
tisraḥ kanyā hareḥ sevāṃ cakrire śayane tadā || 8 ||
[Analyze grammar]

prātastūryaninādaiśca māṃgalikastavaistathā |
gītibhirbrahmapatnīnāṃ prabubodha mahāprabhuḥ || 9 ||
[Analyze grammar]

kṛtasnānādikastūrṇaṃ prapūjya pitarau gurūn |
yajñabhūmau haristūrṇaṃ tatrājagāma sānvayaḥ || 10 ||
[Analyze grammar]

ekādaśyāṃ prage viprā munayo'pi maharṣayaḥ |
sādhavaḥ karmaṭhāścānye yajñamaṇḍapamāyayuḥ || 11 ||
[Analyze grammar]

devādyāḥ sthānabhoktāraḥ sarve svasthānamāyayuḥ |
niṣedurvahnayaḥ kuṇḍamadhye mūrtā yathocitam || 12 ||
[Analyze grammar]

svastivāco'bhavaṃstatra puṇyāhavacanāni ca |
prokṣaṇānyudbodhanāni pūjanānyabhavan kramāt || 13 ||
[Analyze grammar]

havanāni tarpaṇāni yathānityaṃ tathā'bhavan |
antimaṃ homakāryaṃ ca parihāro'bhavattathā || 14 ||
[Analyze grammar]

havyānāṃ bhojanānyevā'bhavaiṃstadvratapuṣṭaye |
anannā'hāramāpuste śrīhareḥ karataḥ surāḥ || 15 ||
[Analyze grammar]

tṛptāstatra mahātṛptiṃ gatā hariprasādajām |
atha tatra mahādravyadakṣiṇāḥ svarṇaratnajāḥ || 16 ||
[Analyze grammar]

koṭyabjārbudapadmānāṃ parārdhānāṃ parātparāḥ |
viprebhyo'dāpayat kṛṣṇanārāyaṇaśca rājabhiḥ || 17 ||
[Analyze grammar]

tataḥ sarve'pi rājāno rājñīyuktā nije nije |
kuṇḍe cakrurhavanāni pūrṇāhutyātmakāni vai || 18 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇo'pi mukhyakuṇḍake |
pūrṇāhutīrdadau vahnau devatābhyo'mṛtātmikāḥ || 19 ||
[Analyze grammar]

tataścacāra bhagavān mahāpūrṇāhutiṃ parām |
tadā muktā avatārā īśvarā munayastathā || 20 ||
[Analyze grammar]

ṛṣayo devatāḥ sarvā devyaśca mānavādayaḥ |
kāśyapyaśca prajāḥ sarvā mūrtimanto narāḥ striyaḥ || 21 ||
[Analyze grammar]

caruprasādalābhārthaṃ mahāpūrṇahavāptaye |
sthāvarā jaṃgamāḥ sarve copatasthurhi maṇḍape || 22 ||
[Analyze grammar]

ghṛtadhārāsahasrādyaistṛpyante devatādayaḥ |
vasudhārāyutādyaiśca tṛpyante'nantasṛṣṭayaḥ || 23 ||
[Analyze grammar]

mahāpūrṇāhutihomasaṃkalpottarameva tu |
mṛḍaṃ vahniṃ namaskṛtyā''jyaṃ cādhiśritya sruksruvau || 24 ||
[Analyze grammar]

pratāpya darbhaiḥ sammṛjyodvāsyājyamabhivīkṣya ca |
saṃskṛtyā''jyaṃ gṛhītvā śrīphalaṃ sruci nidhāya ca || 25 ||
[Analyze grammar]

tāmbūlaṃ ca phalānyatra pūgā'kṣatādikāni ca |
dhṛtvopari ca samidho'laṃkṛtya puṣpacandanaiḥ || 26 ||
[Analyze grammar]

pūrṇāhutyai nama iti saṃpūjya havyameva ca |
dhṛtvā karābhyāṃ bhagavān rājādyā yajamānakāḥ || 27 ||
[Analyze grammar]

sthitāḥ praṇālikādvārā ghṛtadhārāḥ sahasraśaḥ |
kuṇḍamadhye pravahantyavicchinnāśca tadā muhuḥ || 28 ||
[Analyze grammar]

vedamantrā abhavaṃścoccaritā vahnidevatāḥ |
vahnerdhyānaṃ tadā cakruḥ sākṣāt sthitasya hominaḥ || 29 ||
[Analyze grammar]

catuḥśṛṃgaṃ tridhā baddhaṃ dvimūrdhānaṃ samujjvalam |
nāsādvayaṃ ca ṣaṇṇetraṃ catuḥśrotraṃ tripādakam || 30 ||
[Analyze grammar]

saptahastaṃ dakṣe catuḥkaraṃ vāme trihastakam |
sruvaṃ srucaṃ tathā śaktimakṣamālāṃ ca dakṣiṇe || 31 ||
[Analyze grammar]

tomaraṃ vyajanaṃ caiva ghṛtapātraṃ tu vāmake |
dadhānaṃ saptajihvaṃ ca trirjihvottarakānanam || 32 ||
[Analyze grammar]

caturjihvaṃ dakṣabhāge dvipañcāśatkalāyutam |
koṭidvādaśamūrtyākhyaṃ raktapadmāsanasthitam || 33 ||
[Analyze grammar]

svāhāsvadhāvaṣaṭkārairaṃkitaṃ raktahāriṇam |
piṃgākṣaṃ lohitagrīvaṃ kṛṣṇamārgaṃ hutāśanam || 34 ||
[Analyze grammar]

jvālāmayaṃ tathā saptārciṣaṃ taṃ havyavāhanam |
agniṃ vaiśvānaraṃ tvāṃ vai namāmo gocaraṃ suram || 35 ||
[Analyze grammar]

iti dhyātvā tathā natvā vedamantrān jagurdvijāḥ |
ghṛtadhārāḥ patantyeva tatra sahasraśo'nale || 36 ||
[Analyze grammar]

oṃ samudrādūrmirmadhumāṃ udāradupāṃśunā samamṛtatvamānaṭ |
ghṛtasya nāma guhyaṃ yadasti jihvā devānāmamṛtasya nābhiḥ || 37 ||
[Analyze grammar]

vayannāmapprabravāmāghṛtasyā'smin yajñe dhārayāmā namobhiḥ |
upa brahmā śṛṇavacchasyamānaṃ catuḥśṛṃgovamīdgaura etat || 38 ||
[Analyze grammar]

catvāri śṛṃgāstrayo asya pādā dve śīrṣe saptahastāso asya |
tridhā baddho vṛṣabho roravīti mahodevo martyānāviveśa || 39 ||
[Analyze grammar]

tridhā hitaṃ paṇibhirguhyamānaṃ gavi devāso ghṛtamanvaviṃdan |
indra ekaṃ sūrya ekaṃ jajāna venādekaṃ svadhayā niṣṭatakṣuḥ || 40 ||
[Analyze grammar]

etā arṣanti hṛdyāt samudrācchatavrajāripuṇānāvacakṣe |
ghṛtasya dhārā abhicākaśīmi hiraṇyayo vetaso madhya āsām || 41 ||
[Analyze grammar]

samyaka sravanti sarito'naghenā'antarhṛdā manasā pūyamānāḥ |
ete'arṣantyūrmayo ghṛtasya mṛgā iva kṣipaṇo rīṣamāṇāḥ || 42 ||
[Analyze grammar]

sindhoriva prādhvane śūghanāso vvātappramiyaḥ patayanti yahvāḥ |
ghṛtasya dhārā'aruṣona vvājī kāṣṭhā bhindannūrmibhiḥ pinvamānāḥ || 43 ||
[Analyze grammar]

abhipravaṃta samaneva yoṣāḥ kalyāṇyaḥ smayamānāso'agnim |
ghṛtasya dhārāḥ samidho na santatā juṣāṇo haryyati jātavedāḥ || 44 ||
[Analyze grammar]

kanyā iva vvahatumetavā'u 'aṃjyaṃjānā'abhicākaśīmi |
yatra somaḥ sūyate yatra yajño ghṛtasya dhārā'ati tatpavante || 45 ||
[Analyze grammar]

abhyarṣata suṣṭutiṃ gavyamājimasmāsu bhadrā draviṇāni dhatta |
imaṃ yajñaṃ nayata devatā no ghṛtasya dhārā madhumatpavante || 46 ||
[Analyze grammar]

dhāmaṃ te viśvaṃ bhuvanamadhiśritamantaḥsamudre hṛdyantarāyuṣi |
apāmanīke samitheya'ābhṛtastamaśyāma madhumantaṃ ta ūrmim || 47 ||
[Analyze grammar]

oṃ mūrdhānaṃ divo aratiṃ pṛthivyā vaiśvānaramṛta ājātamagnim |
kaviṃ samrājamatithiṃ janānāmāsannā pātraṃ janayanta devāḥ || 48 ||
[Analyze grammar]

oṃ citiṃ juhomi manasā ghṛtena yathā devā ihā'gaman vītahotrā ṛtāvṛdhaḥ |
patye viśvasya bhūmano juhomi viśvakarmaṇe viśvāhādābbhyaṃ haviḥ || 49 ||
[Analyze grammar]

sapta te agne samidhaḥ saptajihvāḥ sapta ṛṣayaḥ saptadhāma priyāṇi |
saptahotrāḥ saptadhātvā yajanti saptayonīrāpṛṇasvā ghṛtena svāhā || 50 ||
[Analyze grammar]

śukraṃ jyotiśca citrajyotiśca satyajyotiśca |
jyotiṣmāṃśca śukraśca ṛtapāścātyaṃhāḥ || 51 ||
[Analyze grammar]

īdṛṅtvānnyādṛṅca sadṛṅc pratisadṛṅca |
mitaśca saṃmitaśca sabharāḥ || 52 ||
[Analyze grammar]

ṛtaśca satyaśca dhruvaśca dharuṇaśca dhartā ca vidhartā ca vidhādhayaḥ |
ṛtajicca satyajicca senajicca suṣeṇaśca antimitraśca dūre'amitraśca guṇaḥ || 53 ||
[Analyze grammar]

īdṛkṣāsa etādṛkṣāsa ūṣuṇaḥ sadṛkṣāsaḥ pratisadṛkṣāsa etana |
mitāsaśca sammitāso no'adya sabharaso maruto yajñe'smin || 54 ||
[Analyze grammar]

svatavāṃśca praghāsī ca sāntapanaśca gṛhamedhī ca krīḍī ca śākī cojjeṣi |
ugraśca bhīmaśca dhvāntaśca dhuniśca sāsahvāṃścābhiyugvā ca vikṣipaḥ svāhā || 55 ||
[Analyze grammar]

punastvādityā rudrā vasavaḥ samindhatāṃ punarbrahmāṇovvasunītha yajñaiḥ |
ghṛtena tvaṃ tannvanvardhayasva satyāḥ santu yajamānasya kāmāḥ || 56 ||
[Analyze grammar]

vasoḥ pavitramasi śatadhāraṃ vasoḥ pavitramasi sahasradhāram |
devastvā savitā punātu vasoḥ pavitreṇa śatadhāreṇa suppvāvākāmadhukṣaḥ || 57 ||
[Analyze grammar]

pūrṇā darvvi parāpata supūrṇā punarāpata |
vasneva vvikrīṇāvahā iṣamūrjjaṃ śatakrato svāhā |
idamagnaye vaiśvānarāya vasurudrādityebhyaḥ śatakratave adbhyaśca namama || 58 ||
[Analyze grammar]

idaṃ diviṣadbhyo bhuvaḥ sadbhyo mahaḥṣadbhyo |
janasadbhyastapaḥsadbhyaśca namama |
idaṃ satyasadbhyaścā''vṛtiṣadbhyaśceśvarebhyo |
virājāya mahāvirājāya namama || 59 ||
[Analyze grammar]

idaṃ viṣṇubhyo mahāviṣṇubhyo hiraṇyagarbhebhyo namama |
idaṃ bhūmabhyo mahāpuruṣebhyo mahākālebhyaścaturvyūhebhyo namama || 60 ||
[Analyze grammar]

idaṃ cākṣarāya cākṣaraṣadbhyo'vatārebhyo'vatāriṇe namama |
idaṃ brahmapriyābhya īśanībhyo dhāminībhyaḥ satībhyo namama || 61 ||
[Analyze grammar]

idaṃ pārṣadebhyaḥ pārṣadānībhyo gaṇebhyo gaṇanībhyo namama |
idaṃ yogibhyo yoginībhyaḥ sarvapālebhyaḥ kṣetrapebhyo namama || 62 ||
[Analyze grammar]

idaṃ maharṣibhyaśca pitṛbhyo vāyavīyebhyo jalīyebhyo namama |
idaṃ yamīyebhyaḥ kāśyapīyebhyo yakṣebhyo rākṣasebhyaśca namam || 63 ||
[Analyze grammar]

idaṃ mānavebhyo mānavībhyaḥ pāśavībhyaḥ paśubhyaśca namama |
idṃ pākṣiṇībhyaśca pakṣibhyaḥ sṛpebhyaśca sṛpībhyaśca namama || 64 ||
[Analyze grammar]

idaṃ dāsebhyaśca dāsībhyaśca pādapebhyo vallībhyaśca namama |
idaṃ tṛṇebhyaśca stambebhyaśca virudbhyaśca mūlebhyo namama || 65 ||
[Analyze grammar]

idaṃ tīrthebhyaśca nadībhyaścā'bdhibhyaśca taḍāgebhyo namama |
idaṃ caityebhyaśca jaḍebhyaśca tattvebhyaśca cetanebhyo namama || 66 ||
[Analyze grammar]

idaṃ daityebhyaśca bhūtebhyaśca piśācebhyaśca bhūtinyādibhyaśca namama |
idaṃ adhobhyaścoparibhyaścāntarebhyaśca pārśvagebhyo namama || 67 ||
[Analyze grammar]

idaṃ sādhyebhyaśca tāpasebhyaśca sāṃkhyayoginībhyaśca namama |
idamaṃśebhyaśca kalābhyaścā''veśebhyaśca vibhūtibhyo namama || 68 ||
[Analyze grammar]

idaṃ arcābhyaścāntaryāmiṇe ca svarūpebhyo rūpebhyo namama |
idaṃ vibhavebhyaśca pratibimbebhyaścāvatīrṇebhyaśca namama || 69 ||
[Analyze grammar]

idaṃ tyāgibhyaśca yatibhyaśca śīlibhyaśca brahmiṣṭebhyo namama |
idaṃ guṇebhyaśca kriyābhyaśca rasebhyaśca priyābhyaśca namama || 70 ||
[Analyze grammar]

idaṃ garbhebhyaśca bālebhyaśca yuvabhyaśca sthavīrebhyaśca namama |
idaṃ pretebhyaśca vṛṣavandhebhyaśca kālebhyaśca namama || 71 ||
[Analyze grammar]

idaṃ kośebhyaścendriyebhyaśca |
śaktibhyaśca devatābhyo namama |
idaṃ māyābhyaśceśānebhyaśceśānībhyaśca |
vaiṣṇīvībhyaśca namama || 72 ||
[Analyze grammar]

idaṃ brāhmībhyaśca brahmāṇībhyaśca |
vairājībhyaśca bhūmnībhyaśca namama |
idaṃ dhāmabhyaśca vikuṇṭhābhyo |
hāritābhyaḥ śvetābhyaśca namama || 73 ||
[Analyze grammar]

idaṃ piśaṃgībhyaśca raktābhyaśca |
gaurībhyaḥ smāritābhyaśca namama |
idaṃ lakṣmyai rādhikāyai sarasvatyai |
durgāyai gaṃgāyai namama || 74 ||
[Analyze grammar]

idaṃ virajāyai padmāvatyai ramāyai |
māṇikyai maṃjulāyai namama |
idaṃ kamalāyai haṃsāyai camṛtāyai |
sadguṇāyai sudevyai ca namama || 75 ||
[Analyze grammar]

idaṃ duḥkhahālakṣmyai santuṣṭāyai cāmarībhyaḥ |
kambharāyai śriyai namama |
idaṃ dharmāya ca vṛṣāya ca gopālāya ca |
bhagavate vallabhāya ca namama || 76 ||
[Analyze grammar]

idaṃ śukāya ca svataḥprakāśāya ca |
mahāvyāsāya ca daivādhikāśāya ca namama |
idaṃ brahmasṛṣṭyai ceśasṛṣṭyai jīvasṛṣṭyai |
sarvasṛṣṭyai asṛṣṭyai ca namama || 77 ||
[Analyze grammar]

idaṃ viśiṣṭāya pareśāyā'nādikṛṣṇa |
nārāyaṇāya svāmine namama |
idaṃ yajñāya ca havyāya ca pātrebhyaśco |
pakaraṇebhyaśca śrīkṛṣṇavallabhāya ca namama || 78 ||
[Analyze grammar]

idaṃ kuṇḍāya ca vedebhyaśca |
maṇḍapāya ca svarebhyaśca namama |
idṃ mahīmānebhyaśca dīnebhyaścā |
'nāthebhyaśca kīṭebhyaśca namama || 79 ||
[Analyze grammar]

idaṃ bhikṣukebhyaśca nyāsibhyaśca bhṛtyebhyaśca |
sāśebhyaścāntevāsibhyaśca namama |
idṃ pratīkṣadbhyaścā'pratīkṣadbhyaśca |
mūrtebhyaścā'mūrtebhyaśca tattvebhyaśca namama || 80 ||
[Analyze grammar]

idaṃ līnebhyaścā'līnebhyaścāgatebhyaścā |
nāgatebhyaśca namama |
idaṃ lokibhyaścā'lokibhyaśca dehibhyaścā |
'dehibhyaśca paricchinnebhyaśca namama || 81 ||
[Analyze grammar]

idaṃ smṛtebhyaścā'smṛtebhyaścograkebhyaścā |
'nugrakebhyaścā'paricchinnebhyaśca namama |
idaṃ sāttvikebhyaśca rājasebhyaśca |
tāmasebhyaśca trikāspṛṣṭebhyaśca namama || 82 ||
[Analyze grammar]

idamindriyavadbhyaścānindriyebhyaśca |
kalalebhyaśca bījebhyaśca sūkṣmebhyo namama |
idaṃ yāvadbhyaśca prayāvadbhyaśca parāṇubhyaścā |
'naṇubhyaścāṃ'kurebhyaśca namama || 82 ||
[Analyze grammar]

idaṃ kāmebhyaśca ratibhyaścaiśvaryebhyaścā |
'vṛṣebhyaśca yonibhyaśca namama |
idaṃ bhaktibhyaścāparābhyaśca śāradābhyaśca |
bhūmyaśca liṃgebhyaśca namama || 84 ||
[Analyze grammar]

idṃ līlābhyaśca tulasībhyaśca daivasamidbhyaśca namama |
idaṃ pūjābhyaścārhaṇābhyaśca svāgatābhyaśca namama || 85 ||
[Analyze grammar]

idaṃ rājabhyaśca prajābhyaśca śraddadhānebhyaśca namama |
idaṃ vaṃśebhyaśca pravaṃśebhyaścānuvaṃśebhyaśca namama || 86 ||
[Analyze grammar]

idaṃ satībhyaśca garbhiṇībhyaśca prasūtābhyaśca namama |
idaṃ viṣibhyaśca daṃṣṭribhyaśca śṛṃgibhyaśca namama || 87 ||
[Analyze grammar]

idaṃ mantribhyaśca malibhyaścā'malibhyaśca namama |
idaṃ hetibhyaśra veṣebhyaśca yantrebhyaśca namama || 88 ||
[Analyze grammar]

idaṃ gantrībhyaśca vimānebhyaśca yānebhyaśca namama |
idaṃ kalpebhyaśca kalpadrubhyaśca kalpavallībhyaśca namama || 89 ||
[Analyze grammar]

idaṃ dhenubhyaśca kāmadughābhyaśca cintāmaṇibhyaśca namama |
idṃ brahmasarase brahmahradāyāmṛtadhārāyā'kṣayapātrāya namama || 90 ||
[Analyze grammar]

idaṃ caitasmai cetadvṛttaye mahākṛṣṇāya bālakṛṣṇāya namama |
idaṃ brahmaṇe ca parabrahmaṇe ca nārāyaṇāya paramātmane namama || 91 ||
[Analyze grammar]

ityevaṃ rādhike havyāhutayo'nantanāmabhiḥ |
dīyante kuṇḍake vahnau sākṣād devapradāya vai || 92 ||
[Analyze grammar]

āgatyāgatya sarve te gṛhṇanti vahnikānanāt |
tṛptāḥ prayānti sukhinaḥ sodgārāḥ sāśiṣastadā || 93 ||
[Analyze grammar]

evaṃ kṛtaṃ hi havanaṃ nārikelādibhistadā |
mahāpūrṇāhutiprakhyaṃ bālakṛṣṇo'nale śubhe || 94 ||
[Analyze grammar]

divyarūpo'bhavad dṛśyaḥ sarveṣāmeva dehinām |
viśvaṃbharaḥ svayaṃ bhuṃkte havyāni vividhāni vai || 95 ||
[Analyze grammar]

antarbhāvya tu tāṃstāṃśca tṛptastṛptiṃ dadāti vai |
śarkarā madhuparkāśca caravaśca phalāni ca || 96 ||
[Analyze grammar]

ghṛtāni vrīhayo divyā rasā miṣṭānnakāni ca |
amṛtāni sudhāścāpi peyāni vividhānyapi || 97 ||
[Analyze grammar]

kaṇabhūjāni sasyāni bījāni samidhastathā |
dugdhasārāṇi cānyāni hūyante cānale harau || 98 ||
[Analyze grammar]

yadyalloke tu yānyeva yeṣāṃ khādyāni santi ca |
sattvabhāvāni tānyeva hūyante cānale harau || 99 ||
[Analyze grammar]

yeṣāṃ yat tṛptikṛccāpi sarvajño bālakṛṣṇakaḥ |
tatpradāyaiva taṃ tāṃ vā tarpayatyeva cānale || 100 ||
[Analyze grammar]

evaṃ pūrṇāhutirjātā mahāpūrṇāhutistathā |
tṛptaṃ jātaṃ jagat sarvaṃ tṛptaṃ vai sṛṣṭimaṇḍalam || 101 ||
[Analyze grammar]

tṛptaṃ sṛṣṭeḥ paraṃ cāpi sarvaṃ vai brahmamaṇḍalam |
tato devādayaḥ prāhuḥ pacyante nodare'dhunā || 102 ||
[Analyze grammar]

havyānīti parihāraṃ karotu parameśvaraḥ |
ityevaṃ devakoṭīnāṃ ghoṣaṇāyāṃ hariḥ svayam || 103 ||
[Analyze grammar]

tṛptaḥ prasannaścodgāraṃ prāpya homāntakaṃ vyadhāt |
mahāpūrṇāhutau home jāte nārāyaṇāstadā |
amṛtākhyaphalānyagnau juhuvurdhāmajāni vai || 104 ||
[Analyze grammar]

muktāḥ kalpamayānyeva phalāni juhuvustadā |
īśvarā aiśvarasudhāphalāni juhuvustadā || 105 ||
[Analyze grammar]

ṛṣayo devatāścāpi pīyūṣaphalakāni ca |
juhuvurmānavā nārikelāni śarkarāstathā || 106 ||
[Analyze grammar]

parvatāścandanādīni dhenavaḥ pāyasānyapi |
drumā rasān śreṣṭhagundrān juhuvuḥ sarvaśastadā || 107 ||
[Analyze grammar]

sasyāni juhuvustatra śālikaṇādikān śubhān |
vallayo miṣṭapuṣpāṇi devyo miṣṭānnakāni ca || 108 ||
[Analyze grammar]

yathā yeṣāmabhūt smṛddhistathā phalādikāni vai |
juhuvustatra kuṇḍāgnau parameśe parātpare || 109 ||
[Analyze grammar]

patravantastu patrāṇi gandhavantaḥ sugandhakān |
tvagvantaśca tvacaḥ śreṣṭhā juhuvustatra cānale || 110 ||
[Analyze grammar]

trailokyāṃ vyānaśe dhūmraḥ sugandhimiṣṭatṛptidaḥ |
sṛṣṭitrayaṃ tadā tṛptaṃ harau tṛpte hi rādhike || 111 ||
[Analyze grammar]

evaṃ yajño mahān jāto madhyāhne'bhūt samāptimān |
devānāṃ dakṣiṇādānaṃ pūjanaṃ ca visarjanam || 112 ||
[Analyze grammar]

cakāra bhagavān sākṣād dakṣiṇādānamityapi |
bhikṣukāṇāṃ hi sarveṣāṃ bhojanādīnyakārayat || 113 ||
[Analyze grammar]

ācāryādyā yathāyogyāḥ sāmagrīrjagṛhuśca tāḥ |
yajñīyā dakṣiṇādyāśca parihārastato'bhavat || 114 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne caikādaśyāṃ mahāpūrṇāhutipradānaṃ sarveṣāṃ tṛptiryajñaparihāraścetyādinirūpaṇanāmā dvādaśādhikadviśatatamo'dhyāyaḥ || 212 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 212

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: