Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 210 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
śṛṇu tvaṃ rādhike prātaḥ snātvā kṛṣṇanarāyaṇaḥ |
kṛtvā tu naityikī pūjāṃ yajñabhūmiṃ jagāma ha || 1 ||
[Analyze grammar]

lomaśādyāḥ ṛṣayaśca rājāno yajamānakāḥ |
prajā devāḥ sureśāśca karmaṭhāścopatasthire || 2 ||
[Analyze grammar]

yajñahavyāni navyāni tatrāhṛtāni sarvataḥ |
kāmadrumādibhistatra rasāḥ sampratipāditāḥ || 3 ||
[Analyze grammar]

svastivāco'bhavaṃścāpi puṇyāhavacanānyapi |
vādyaghoṣā abhavaṃśca vedadhvanaya ityapi || 4 ||
[Analyze grammar]

yajamānāśca rājāno navamyāṃ prātareva te |
yathāsthānaṃ samāgatya karmakāṇḍe kṛtādarāḥ || 5 ||
[Analyze grammar]

sāvadhānā abhavaṃśca jāyante kramaśaḥ kriyāḥ |
prokṣaṇāni pūjanāni naivedyabalayo'rpitāḥ || 6 ||
[Analyze grammar]

vahnau havyapradānāni jātānyāhutayo'bhavan |
devatātarpaṇaṃ jātaṃ surādyāstṛptimāgatāḥ || 7 ||
[Analyze grammar]

brahmasṛṣṭīśvarasṛṣṭijīvasṛṣṭisthadehinaḥ |
yajñāhutibhiḥ pratyakṣaṃ tṛptiṃ gatāstadā'dhvare || 8 ||
[Analyze grammar]

antyāhutiṃ tathā puṣpāñjaliṃ dadau harirmakhe |
parihāraṃ cakārā'tha bhojanānyadadāt prabhuḥ || 9 ||
[Analyze grammar]

meśubhānnaṃ mohanasthālānnaṃ mudgajalaḍaḍu'kān |
sukhadāṃ cūrṇalaḍaḍūṃ'śca mauktikān śaṣkulīstathā || 10 ||
[Analyze grammar]

śāṭakān ghṛtapūrāṃścāpūpāṃśca śatachidrakān |
piṇḍakān barphikāṃ miṣṭapūrṇapolīśca pūrikāḥ || 11 ||
[Analyze grammar]

khājakān pāyasān kṣīraṃ saṃyāvaṃ ca birañjakam |
kaṃsāraṃ bundikālaḍḍūn śarkarāghṛtalaḍḍukān || 12 ||
[Analyze grammar]

śrīkhaṇḍaṃ rājikārāddhaṃ kvathikāṃ sūpamityapi |
odanaṃ bahuśākāni patrabhājāśca bhojanāḥ || 13 ||
[Analyze grammar]

caṇakā māṣakāścāpi śrapitā bharjitāstathā |
vaṭikāḥ phullavaṭakā polikāścāmṛtāni ca || 14 ||
[Analyze grammar]

divyabhojyāni muktānāṃ sattvabhojyāni ceśinām |
sudhābhojyāni devānāṃ cāmabhojyāni pitṝṇām || 15 ||
[Analyze grammar]

rasabhojyāni tattvānāṃ madabhojyāni rakṣasām |
yathāyogyāni bhojyāni sarveṣāṃ dehināṃ tathā || 16 ||
[Analyze grammar]

yajñaprasādarūpāṇi tṛptidānyabhavaṃstadā |
takraṃ bahuvidhaṃ śubhraṃ cāmblamiṣṭaṃ sugandhi ca || 17 ||
[Analyze grammar]

pācakaṃ śāntidaṃ tatrāmīkṣāghaṃ cābhavattathā |
madhūni naikarūpāṇi madhuparkāṇi yānyapi || 18 ||
[Analyze grammar]

tiktāmblakaṭucūrṇāni caṭanyaścābhavaṃstadā |
āranālāni ramyāṇi phalāni vividhāni ca || 19 ||
[Analyze grammar]

tāmbūlakāni divyāni dehibhyo'dāpayaddhariḥ |
evaṃ sarvān bhojayitvā tataḥ saṃbubhuje prabhuḥ || 20 ||
[Analyze grammar]

kuṭumbasahitaḥ śrīśo viśaśrāma kṣaṇaṃ tathā |
madhyāhne rāyamārīśo nṛpaḥ prārthayadacyutam || 21 ||
[Analyze grammar]

nijadvīpaṃ samāgantuṃ hariḥ sajjo babhūva ha |
anyān yathāpekṣitāṃśca nityayogasthitān prabhuḥ || 22 ||
[Analyze grammar]

pitrādīnīśvaraṃ śaṃbhuṃ satīṃ kuṭumbakaṃ nijam |
ṛṣīn lomaśamukhyāṃśca nītvā vimānamāsthitaḥ || 23 ||
[Analyze grammar]

tadā rājā ca rājñī ca dānavarṣistathā puraḥ |
vimānena yayuścāgre dvīpamālīsmarābhidham || 24 ||
[Analyze grammar]

ṛddhīśā nagarī saṃśobhābhiścalaṃkṛtā tadā |
sainyena svāgatārthaṃ copasthitiḥ racitā drutam || 25 ||
[Analyze grammar]

tāvad vimānaṃ kṛṣṇasya vardhimullaṃghya khāḍikām |
dvīpānuccāvacāṃścāpyullaṃghya rāṣṭraṃ suśobhanam || 26 ||
[Analyze grammar]

ālīsmaraṃ hariḥ prāpa vimānaṃ bhūtale'nayan |
ṛddhīśāyā mahodyāne nṛpālayasya sannidhau || 27 ||
[Analyze grammar]

tadā vādyānyavādyanta jayadhvānāstathā'bhavan |
gītikāḥ smaranārīṇāṃ prajānāṃ jayagarjanāḥ || 28 ||
[Analyze grammar]

susvāgataiḥ patākādyairdhvajairlājā'kṣatādibhiḥ |
toraṇaiḥ puṣpahārādyairañjalyādibhireva ca || 29 ||
[Analyze grammar]

namanaiḥ puṣpadānaiśca sammānaṃ śrīharerabhūt |
vimānācchrīharistūrṇaṃ bahiryadā''yayau tataḥ || 30 ||
[Analyze grammar]

rāyamārīśabhūpastrī rājñī kuśalakuṇḍalā |
pādau tīrthajalaiḥ saṃprakṣālayāmāsa satvaram || 31 ||
[Analyze grammar]

harestaccaraṇotthaṃ ca jalaṃ papurnṛpādayaḥ |
kuṃkumaiścaraṇau rañjayitvā mudrāśca jagṛhuḥ || 32 ||
[Analyze grammar]

puṣpahārān gandhavāri gandhasārān dadau tathā |
duḥkhahāñjalibhirnāryaḥ smārikāḥ kṛṣṇameva tāḥ || 33 ||
[Analyze grammar]

pupūjurbahubhāvena kanyakā bhāvagarbhitāḥ |
atha kṛṣṇaṃ mahāsaudhe rājā nyaṣādayat kṣaṇam || 34 ||
[Analyze grammar]

siṃhāsane svake nītvā dadau dhanaṃ tu koṭikam |
sauvarṇaṃ cāmbarādyaṃ cīrṇaṃ sarvaṃ kūpyamityapi || 35 ||
[Analyze grammar]

ratnalakṣaṃ pradadau ca tadā kanyātrayaṃ śubham |
mugdhaṃ kṛṣṇagale mālātrayaṃ samārpayat patim || 36 ||
[Analyze grammar]

matvā mātṛvaco'vāpya kṛṣṇavallabhamuttamam |
patiṃ kanyātrayaṃ prāpa rājā santoṣito'bhavat || 37 ||
[Analyze grammar]

rājñī jātā kṛtakṛtyā tato dugdhaṃ papau prabhuḥ |
anye dugdhaṃ papuścāpi drutaṃ kṛṣṇo vimānake || 38 ||
[Analyze grammar]

sthitvā svalpe ṛddhīśāyāṃ nagaryāṃ sainyavardhitaḥ |
prajābhiścārthitaḥ saṃvihṛtya gṛhāṇi sarvataḥ || 39 ||
[Analyze grammar]

pāvanāni tadā kṛtvā datvā svaṃ darśanaṃ śubham |
prajābhiśca kṛtaṃ naikavidhopadābhirarcanam || 40 ||
[Analyze grammar]

gṛhītvā rājasaudhaṃ cā''yayau svāmī hariḥ prabhuḥ |
rājyasiṃhāsane sthitvopādideśa prajādikān || 41 ||
[Analyze grammar]

mama yogo mahatpuṇyairjāto'styatra mahārṇave |
bhavatāṃ bhāvanākṛṣṭaḥ samāyāto'smi dūrataḥ || 42 ||
[Analyze grammar]

madarthe dīyate sarvaṃ śāśvataṃ jāyate hi tat |
nirguṇaṃ mama yogena mokṣadaṃ jāyate hi tat || 43 ||
[Analyze grammar]

āśāṃ vihāya cānyasmin māyike'khilavastuni |
ramate cātmayogeṣu mokṣamārgaṃ sa vindati || 44 ||
[Analyze grammar]

āśā duḥkhagṛhaṃ śaśvat himavatsamaniścalam |
mahodadhisamaṃ cāpyagādhaṃ doṣasamanvitam || 45 ||
[Analyze grammar]

nabhaḥsamamapāraṃ ca rauravaṃ jīvataḥ sthitam |
api rājyasthito rājā cāśayā mṛgayākṛte || 46 ||
[Analyze grammar]

vane duḥkhaṃ tathā''pnoti yathā kṣudro hi lubdhakaḥ |
api sarvendriyatṛptaḥ kāmanāśādhṛto bhavet || 47 ||
[Analyze grammar]

anyāyakāmabhogena mahadduḥkhamavāpnuyāt |
antarīkṣaṃ tathā kāmo dvayorjyāyān nu ko bhavet || 48 ||
[Analyze grammar]

iti praśne'ntarīkṣaṃ vai jyāyaḥ kāmo na hi kvacit |
antarīkṣasya pāraṃ vai yānti yogijanāḥ kvacit || 49 ||
[Analyze grammar]

āśāyā naiva pāraṃ saṃlabhante tadanusṛtāḥ |
ṛṣabho nāma bhakto me purā śrībadarīvanam || 50 ||
[Analyze grammar]

upāyayau mama divyaṃ naranārāyaṇāśramam |
yatra me badarī ramyā hrado vaihāyaso'malaḥ || 51 ||
[Analyze grammar]

aśvaśirā ṛṣiryatra yatra gaṃgā'tipāvanī |
tatrāgatyāśrame ramye maṇḍape mama sannidhau || 52 ||
[Analyze grammar]

natvā vāsārthamevā'sau dṛṣṭvā''śramarṣisatkuṭīm |
parṇakuṭīṃ yayau kartuṃ dīrghavāsecchayā punaḥ || 53 ||
[Analyze grammar]

tena mārge ṛṣirnānnā tanurdṛṣṭastapodhanaḥ |
ūrdhve tvaṣṭaguṇo dehe kṛśatāyāṃ tṛṇeśavat || 54 ||
[Analyze grammar]

kaniṣṭhikāsamastvasya darśanaṃ cādbhutaṃ hyabhūt |
taṃ natvā ṛṣabhastasthau dattāsane viveśa ha || 55 ||
[Analyze grammar]

pṛṣṭaḥ kuśalamevāpi kathayāmāsa sāntvanam |
tathā''ha parṇaśālāṃ ca kartumicchāmi cātra vai || 56 ||
[Analyze grammar]

tapaḥ kartuṃ tathecchāmi śāntiṃ vindāmi yena ca |
tatsarvaṃ kartumicchāmi śādhi me tvaṃ tano mune || 57 ||
[Analyze grammar]

tanuḥ prāha mayā naiva kṛtā'tra parṇasatkuṭī |
yataḥ sarvaṃ naśvaraṃ vai kasyārthe parṇajā kuṭī || 58 ||
[Analyze grammar]

yāvadicchā ca te tvāste parṇaśālāvidhāpane |
tāvacchāntirna te syādvai tṛṣṇāśālāvṛtasya vai || 59 ||
[Analyze grammar]

nistṛṣṇasya nirīhasya niricchasya mahatsukham |
tapasā'pi sukhaṃ naiva yadīcchā tatra jāgrati || 60 ||
[Analyze grammar]

parṇakuṭyāṃ niviṣṭasya na syād brahmapraveśanam |
āśākuṭīvihīnasya bhaved brahmapraveśanam || 61 ||
[Analyze grammar]

brahmāveśitalokasya śāntiḥ śāśvatayoginī |
tasmādāśāṃ parityajyā'ntarīkṣādapi dīrghikām || 62 ||
[Analyze grammar]

cidākāśe parṇakuṭyāṃ labha viśrāntimacyute |
tanunaivaṃ samuktaḥ sa ṛṣabho jñānacakṣuṣā || 63 ||
[Analyze grammar]

parṇakuṭīṃ parityajyā'bhajanmāṃ parameśvaram |
mamāṃ'śo matsvarūpaḥ so'bhavanmokṣagatistataḥ || 64 ||
[Analyze grammar]

tasmādāśāṃ parityajya mano mayi samarpayet |
sarvaṃ mayi samarpyaiva śāśvataṃ sukhamāpnuyāt || 65 ||
[Analyze grammar]

āśā kṛtā kṛśā yena puṣṭātmā sa mato mama |
āśā puṣṭā bhaved yasya kṛśaḥ syāt sa na saṃśayaḥ || 66 ||
[Analyze grammar]

yā saktā sarvabhūteṣu kṛtaghneṣvalaseṣu ca |
nṛśaṃseṣu hiṃsakeṣu yā'pakāriṣu vidyate || 67 ||
[Analyze grammar]

putrastrīdhanasaudheṣu dehendriyeṣu bhuktiṣu |
vārdhakye putrahīnānāṃ putre rājñāṃ ca rāṣṭrake || 68 ||
[Analyze grammar]

pradānakāṃkṣiṇīnāṃ ca kanyānāṃ suvilāsane |
lubdhānāṃ priyaviṣaye ḍimbhānāṃ mātari dhruvā || 69 ||
[Analyze grammar]

yā''śā kṛtā kṛśā yena sa śāntimadhigacchati |
ṣaṣṭivarṣasahasrāṇi gautamastapa ācarat || 70 ||
[Analyze grammar]

upāyāto dharmarājastamugratapasaṃ munim |
gautamo dharmarājāya namaskutyā''sanaṃ dadau || 71 ||
[Analyze grammar]

prapaccha kuśalaṃ cāpi svāgataṃ cākarottataḥ |
dharmarājo gautamaṃ saṃpapraccha tapasā mune || 72 ||
[Analyze grammar]

kiṃ te prayojanaṃ cāste kathaṃ karoṣi dustapaḥ |
gautamaḥ prāha śāntyarthaṃ tapaścarāmi duścaram || 73 ||
[Analyze grammar]

yena yāsye puṇyakṛtāṃllokān sukhādisaṃbhṛtān |
yamaḥ prāha vicāraste vimārgaṃ pratigacchati || 74 ||
[Analyze grammar]

puṇyakṛtāṃ tathā'puṇyakṛtāṃ lokeṣu sadṛśam |
tṛṣṇājanyaṃ mahāduḥkhaṃ bādhate puṇyaśālinaḥ || 75 ||
[Analyze grammar]

dhāmākṣaraṃ vinā'nyatra tārṣṇaṃ duḥkhaṃ pravidyate |
tasmādāśāṃ vihāyaiva tiṣṭha brahmaṇi niścalaḥ || 76 ||
[Analyze grammar]

sarvāṃ śāntiṃ brahmayogādavināśāmavāpsyasi |
āśāvataḥ sukhaṃ nāsti yayā te tapato'pi vai || 7 ||
[Analyze grammar]

yāvadāśā ca tṛṣṇā ca tathehā svārthagṛdhnikā |
icchā'bhilāṣā kāmaśca tāvad vyakteḥ kathaṃ sukham || 77 ||
[Analyze grammar]

sarvaṃ ceṣṭaṃ nivṛttaṃ ca yasya bhavati sarvathā |
tasyā'bdhiḥ śāśvataścopatiṣṭhedānandasaṃbhṛtaḥ || 79 ||
[Analyze grammar]

tasmānnārāyaṇaḥ sākṣād yeṣāmicchāsvavasthitaḥ |
santo'pi brahmavettārasta eva śāntisaṃbhujaḥ || 80 ||
[Analyze grammar]

śrutvaivaṃ gautamastyaktvā tapo bhaktau vyavasthitaḥ |
nirāśaḥ śāntahṛdayaḥ parāṃ śāntiṃ gatastadā || 81 ||
[Analyze grammar]

tasmānnṛpaiḥ prajābhiśca narairnārībhireva ca |
yaṣṭavyo'haṃ mahāyajñaiḥ santoṣaṇīyaḥ sevayā || 82 ||
[Analyze grammar]

icchārpaṇena sākṣācca bhajanīyo'hameva ca |
evaṃ māṃ prāpya sevābhirmokṣaṃ naijaṃ prasādhayet || 83 ||
[Analyze grammar]

bhavantaśca janāḥ sarve prajā rājādayo'pi ca |
mayi nārāyaṇe kṛṣṇe karmaṇā manasā girā || 84 ||
[Analyze grammar]

sarvaṃ samarpya māṃ kṛṣṇe bhajantu gatalālasāḥ |
mahāśāntiṃ paramāṃ me dāsye'kṣare pare sthitām || 883 ||
[Analyze grammar]

ityuktvā śrīhariḥ rādhe cāha mantraṃ prajādiṣu |
bhaktiṃ dadau nijāṃ paścād virarāma mahāprabhuḥ || 86 ||
[Analyze grammar]

rājā rājñī prajāścāpi bhojayāmāsuracyutam |
sārthān saṃbhojayāmāsuḥ rājādyāścakrurādanam || 87 ||
[Analyze grammar]

tataḥ pūjāṃ parigṛhya vimānamadhyarohayat |
sarvān svayaṃ cāruroha gantuṃ ca makhabhūmikām || 88 ||
[Analyze grammar]

sammānaṃ bahudhā cakruḥ prajāḥ sainyāni yoṣitaḥ |
sasāra ca tataḥ kṛṣṇo rājñā ca ṛṣiṇā saha || 89 ||
[Analyze grammar]

dvīpe dvīpāntare cāpi sāyaṃ vai kāśimaṃ yayau |
dvivāmaṃ ca yayau paścānmīlavīlaṃ samāyayau || 90 ||
[Analyze grammar]

tato'dhvarapradeśaṃ sa āyayau ca niśāṃśake |
snātvā sandhyā tatra cakre nijāvāse ca bhojanam || 91 ||
[Analyze grammar]

viśaśrāma ca nidrāyāṃ rāyamārīśakanyakāḥ |
tisraḥ siṣevire kāntaṃ bhagavantaṃ navaṃ patim || 92 ||
[Analyze grammar]

prātaḥkāle vedaghoṣairmaṃgalāvahatūryakaiḥ |
gītibhirvādyaghoṣaiśca jajāgāra hariḥ stavaiḥ || 93 ||
[Analyze grammar]

rājādhirājo bhagavān kṛtasnānavidhistataḥ |
pitarau pūjayāmāsa bhaktebhyo darśanaṃ dadau || 94 ||
[Analyze grammar]

kṛtāhnikaḥ suveṣaśca makhabhūmiṃ samāgataḥ |
dānavarṣiṃ tathā rāyamārīśabhūpatiṃ tadā || 95 ||
[Analyze grammar]

prāhedaṃ koṭidravyaṃ yat pūjāyāṃ mama cāgatam |
bhavatośca prajānāṃ ca sarvaṃ makhe'stu cārpitam || 96 ||
[Analyze grammar]

ityuktvā''hūya kośeśaṃ kuberaṃ pradadau ca tat |
makhe vyayārthaṃ dhanarāḍayuṃkta sarvameva tat || 97 ||
[Analyze grammar]

ityevaṃ rādhike'nādikṛṣṇanārāyaṇaḥ svayam |
pāvayitvā janān deśān narāṃśca yoṣitastathā || 98 ||
[Analyze grammar]

saṃgṛhya śaraṇe muktiyogyān karotyanugrahāt |
bālān vṛddhān madhyarūpān yūnaḥ sarvāśca dehinaḥ || 99 ||
[Analyze grammar]

pāvayitvā mokṣayogyān karoti parameśvaraḥ |
api kanyā bhūbhṛtāṃ ca mugdhāḥ samarpitāḥ svayam || 100 ||
[Analyze grammar]

parigṛhyāpi vidhinā nijayogaṃ dadāti saḥ |
kṛpāpārāvārarūpo divyo'pi janatāśrayaḥ || 101 ||
[Analyze grammar]

adivyān mānavān dehān svīkṛtyāpi pramokṣaṇam |
dadātīti kṛpā tasyā''nandavārdherhareḥ priye || 102 ||
[Analyze grammar]

alepyasya na lepo'sti kālamāyeśituḥ kvacit |
sarvaṃ cāsya śarīraṃ vai bhogyaṃ cādhīnakaṃ tathā || 103 ||
[Analyze grammar]

viśeṣeṇa parigṛhya pāvayatyeva bhaktigam |
nityatṛptasya nāstyeva parādhīnā hi tṛptikā || 104 ||
[Analyze grammar]

sarvānandapradaḥ so'yaṃ sarvatra jayatetamām |
rādhe bhaktyaiva bhagavān bhaktādhīno bhavatyapi || 105 ||
[Analyze grammar]

yo yathā taṃ prapadyeta taṃ tathā bhajate prabhuḥ |
yā yathā sevata kṛṣṇaṃ kṛṣṇastāṃ sevate tathā || 106 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne navamyāṃ yajñakāryottaraṃ rāyamārīśabhūparāṣṭre ālīsmaradvīpe ṛddhīśāpurīṃ pratigamanaṃ bhramaṇaṃ pūjanamupadeśanaṃ kāśimadvivāmamīlavīladvīpān pāvayitvā makhabhūmāvāgamanaṃ rātrau viśrāntiścetyādinirūpaṇanāmā daśādhikadviśatatamo'dhyāyaḥ || 210 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 210

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: