Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 209 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
śṛṇu tvaṃ rādhike prātaḥ kṛtasnānavidhiḥ prabhuḥ |
pūjāṃ kartuṃ niṣasādā''sane sauvarṇaśobhane || 1 ||
[Analyze grammar]

yajñanārāyaṇaṃ tatra pūjayāmāsa vastubhiḥ |
ṣoḍaśādibhirutkṛṣṭaistāvattatra samāyayau || 1 ||
[Analyze grammar]

lomaśarṣiḥ pūjanārthaṃ pupūja parameśvaram |
brahmapriyāśca rājānaḥ samāyayustathā''rcayan || 3 ||
[Analyze grammar]

tāvad vādyānyavādyanta yajñakāryamahotsave |
gamanārthaṃ ca rājānaḥ prajā maharṣayastathā || 4 ||
[Analyze grammar]

brahmādyā īśvarāḥ sarve yajñabhūmiṃ drutaṃ yayuḥ |
saṃbhārān bhūbhṛto'pīṣṭān cakrurekatritān makhe || 5 ||
[Analyze grammar]

dugdhaṃ samidhaḥ kāṣṭhādi kaṇāḥ phalāni śālayaḥ |
sarvaṃ copasthitaṃ tatra kṛtaṃ devādibhiḥ kṣaṇāt || 6 ||
[Analyze grammar]

ācāryo devatāḥ sarve ṛtvijo jāpakāstathā |
karmaṭhā yajamānāśca sahāyāścopatasthire || 7 ||
[Analyze grammar]

svastivāco'bhavaṃstatra brāhmaṇānāṃ śubhapradāḥ |
puṇyāhavācanaṃ cāpi vedaghoṣāstadā'bhavan || 8 ||
[Analyze grammar]

yathāsthānasthiteṣveva sarveṣu yājñikeṣu ca |
dehaśuddhirdaśasnānaṃ gurupādābhivandanam || 9 ||
[Analyze grammar]

saṃkalpo digrakṣaṇaṃ ca kalaśārādhanaṃ tathā |
gaṇeśapūjanaṃ cāpi mātṛkāpūjanaṃ tathā || 10 ||
[Analyze grammar]

nāndīśrāddhaṃ tathārghaṃ ca madhuparkaṃ tato'bhavat |
abhiṣeko vardhinīpūjanaṃ vāstuprapūjanam || 11 ||
[Analyze grammar]

maṇḍapārcanamevā'tha sarvatobhadrapūjanam |
devatāpūjanaṃ yantradevānāmarhaṇaṃ tathā || 12 ||
[Analyze grammar]

agneruttāraṇaṃ pīṭhadevānāṃ pūjanaṃ tataḥ |
kuṇḍapūjā devapūjā tato'gnipūjanaṃ śubham || 13 ||
[Analyze grammar]

grahāṇāṃ yoginīnāṃ ca pūjanaṃ kṣetrapā'rcanam |
muktānāmavatārāṇāmīśvarāṇāṃ prapūjanam || 14 ||
[Analyze grammar]

īśvarīṇāṃ brahmayoṣitpūjanaṃ brahmacāriṇām |
sāṃkhyayoginyarhaṇaṃ ca satīnāṃ pūjanaṃ satām || 15 ||
[Analyze grammar]

pitṝṇāṃ ca ṛṣīṇāṃ ca dikpālānāṃ prapūjanam |
lokapālārhaṇaṃ cāpi svargasthānāṃ prapūjanam || 16 ||
[Analyze grammar]

trayastriṃśatsurāṇāṃ ca pañcadevārhaṇaṃ tathā |
bhuvarlokanivāsānāṃ pūjanaṃ rakṣasāṃ tathā || 17 ||
[Analyze grammar]

bhūtapretapiśācānāṃ mānavānāṃ samarhaṇam |
catuḥkhanisthajīvānāṃ pūjanaṃ dāsavargiṇām || 18 ||
[Analyze grammar]

jaḍānāṃ cetanānāṃ ca tīrthānāṃ pūjanādikam |
rasapradānāṃ sarveṣāṃ sthāvarāṇāṃ prapūjanam || 19 ||
[Analyze grammar]

jantūnāṃ cāpi tattvānāmatalādinivāsinām |
pūjanaṃ śrīmahāviṣṇorviṣṇośca pūjanaṃ tathā || 20 ||
[Analyze grammar]

śaṃkhaghaṇṭārhaṇaṃ prāṇapūjanaṃ ca nivedanam |
havanaṃ bahumiṣṭānnairājyairghṛtādibhistathā || 21 ||
[Analyze grammar]

nīrājanaṃ ca vai balidānaṃ puṣpāñjalistathā |
dakṣiṇā ca namaskāraḥ stutiścāśīḥpradānakam || 22 ||
[Analyze grammar]

parihāro bhojanāni kramāt sarvaṃ makhe hyabhūt |
koṭiśo lakṣaśo devā tṛptiṃ prāptā mahāmakhe || 23 ||
[Analyze grammar]

aṣṭamyāmeva madhyāhne tathā sarvaṃ vidhānakam |
kṛtvā śrīmadbālakṛṣṇo bubhuje sakuṭumbakaḥ || 24 ||
[Analyze grammar]

jagrāha tāmbūlakaṃ ca kṣaṇaṃ viśrāntimāpa ha |
tāvattatra nṛpaścāyāt prārthanārthaṃ samutsukaḥ || 25 ||
[Analyze grammar]

cārulāṣarṣisahito rāyavākakṣako nṛpaḥ |
nijarāṣṭraṃ jalasthaṃ vai dvīpaṃ viṣaturīyakam || 26 ||
[Analyze grammar]

tūryapadāṃ purīṃ cāpi pāvayituṃ tadā''rthayat |
hariḥ prāha tathā'stvevaṃ śīghraṃ sajjobhavattadā || 27 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaḥ śrīkambharāsutaḥ |
pitarau bhrātaraścāpi santuṣṭā bhaginī tathā || 28 ||
[Analyze grammar]

amṛtā bhrātṛjāyā ca brahmapriyāśca vai satī |
śaṃkaro lomaśaścāpi cārulāṣaṛṣistathā || 29 ||
[Analyze grammar]

rāyavākakṣako rājā vimānayostadā drutam |
āruruhuryayuḥ sarve parimeyapadānugāḥ || 30 ||
[Analyze grammar]

samudrakhāḍikāṃ samullaṃghya dvīpamupāyayuḥ |
viṣaturīyasaṃjñaṃ te rājā cāgre gato'bhavat || 31 ||
[Analyze grammar]

turyapadānagaryāṃ sa haryarthaṃ svāgataṃ vyadhāt |
rājñyā sainyena sahito rājā sammānamācarat || 31 ||
[Analyze grammar]

vimānaṃ nikaṭe rājasaudhasyodyānamaṇḍale |
uttārya śrīharistasmād vimānādbahirāyayau || 33 ||
[Analyze grammar]

rājā puṣpādibhiḥ pūjāṃ cakre śrīmādhavasya ha |
kuṃkumādyaistathā'maryaḥ pupūjuḥ parameśvaram || 34 ||
[Analyze grammar]

jayaśabdā vādyaśabdāstadā'bhavan samantataḥ |
vardhayāmāsurīśeśaṃ puṣpalājā'kṣatādibhiḥ || 35 ||
[Analyze grammar]

prajāśca vardhayāmāsurharṣanādaiḥ pareśvaram |
tato rājā hariṃ svalpe vimāne cādhyarohayat || 36 ||
[Analyze grammar]

kuṭumbaṃ ca vimāneṣu tathaiva cādhyarohayat |
nagaryā pratibhavanaṃ vimānairabhigamya ca || 37 ||
[Analyze grammar]

pāvanāni janānāṃ vai gṛhāṇi pracakāra ha |
pūjāṃ mahopacārāṃśca dhanaṃ dravyaṃ suratnakam || 38 ||
[Analyze grammar]

prāpya kṛtvā pāvanāni gṛhāṇi punareva ha |
bhramitvā nagarīṃ divyāṃ datvā naijaṃ ca darśanam || 39 ||
[Analyze grammar]

ājagāma nṛpāvāsaṃ divyaṃ saudhaṃ haristataḥ |
viśaśrāma kṣaṇaṃ dugdhaṃ papau sarve tataḥ papuḥ || 40 ||
[Analyze grammar]

rājā rājñī kumārāśca kanyakātrayamityapi |
pupūjuḥ śrīkṛṣṇanārāyaṇaśrīkṛṣṇavallabham || 41 ||
[Analyze grammar]

upadābhirvividhābhiścandanākṣatakuṃkumaiḥ |
anyahārairmahāratnaistato nīrājanaṃ vyadhuḥ || 42 ||
[Analyze grammar]

kanyātrayaṃ harau mugdhaṃ varamālā dadurgale |
harirjagrāha hastāṃśca tāsāṃ rājñīmatena vai || 43 ||
[Analyze grammar]

kanyā jātāḥ kṛtakṛtyāḥ prāpya kāntaṃ surūpiṇam |
rājā mumoda bahudhā rājñī cāti mumoda ha || 44 ||
[Analyze grammar]

haristebhyo dadau samyagupadeśaṃ sukhapradam |
rājasaudhe mahāsiṃhāsane niṣadya cotsave || 45 ||
[Analyze grammar]

sadā bhaktirhareḥ kāryā'kṣareśasya mamāśritā |
satāṃ sevā sadā kāryā puṇyadā mokṣadā śubhā || 46 ||
[Analyze grammar]

rakṣaṇaṃ sarvabhūtānāṃ kartavyaṃ dayayā'nvaham |
yasminnarthe hitaṃ yat syāttad grāhyaṃ netarat kvacit || 47 ||
[Analyze grammar]

ātmasaṃyamanaṃ buddhyā grāhyabuddhyā tu vartanam |
parāmarśena mokṣaśca prāptavyo dehinā tviha || 48 ||
[Analyze grammar]

anuyuñjīta kṛtyāni dharmajñānamayāni ca |
āgamairupadiṣṭāni gurūditāni yāni ca || 49 ||
[Analyze grammar]

dharmāṇāmavirodhena sarveṣāṃ priyamācaret |
dharmamevābhirakṣedvai nijārthaṃ sādhayet kṛtī || 50 ||
[Analyze grammar]

śāstraṃ dharmo brāhmaṇasya daṇḍaḥ kṣatrasya vai vṛṣaḥ |
kṛṣṭirvaiśyasya dharmo'sti sevakasya ca sevanam || 51 ||
[Analyze grammar]

satyaṃ dharmo hi sarvasya dharmāḍhyā devatāḥ smṛtāḥ |
mānavā devatulyāste sarveṣāṃ prāṇarūpiṇaḥ || 52 ||
[Analyze grammar]

śāstraṃ śāsanakartṛ syād bhartṛpratyayalakṣaṇam |
brahmaṇā lokarakṣārthaṃ mannideśāt purā kṛtam || 513 ||
[Analyze grammar]

vyavahārasukhārthaṃ ca bhartṛpratyayalakṣaṇaḥ |
daṇḍo vinirmitaścāpi kṣātradharmātmakaḥ śubhaḥ || 54 ||
[Analyze grammar]

vyavahāro'paraścāpyudyamarūpo vinirmitaḥ |
bibharti janatāḥ sarvā nītilabdhānnanāṇakaiḥ || 55 ||
[Analyze grammar]

āyotpādanarūpaḥ sa bhartṛpratyayalakṣaṇaḥ |
tṛtīyaḥ puruṣaścāpi nirmitaḥ sukhasādhanaḥ || 56 ||
[Analyze grammar]

ājñā''deśātmakaścānyaḥ puruṣo'pi vinirmitaḥ |
sarveṣāṃ dīnavarṇānāṃ bhartṛpratyayalakṣaṇaḥ || 57 ||
[Analyze grammar]

ādeśe saṃsthitāścāpnuvanti bharaṇasādhanam |
lokānāmeva sarveṣāṃ sasurā'surarakṣasām || 58 ||
[Analyze grammar]

samanuṣyoragavatāṃ sthāvarāṇāṃ tathaiva ca |
caturdhā'yaṃ vyavahāro bhartṛpratyayalakṣaṇaḥ || 59 ||
[Analyze grammar]

sukhasampatpravāhārthaṃ kṛto'sti pūrvato mayā |
dharmayukto mama bhaktyā yuto yo matparāyaṇaḥ || 60 ||
[Analyze grammar]

bhūtvā varteta satataṃ tadbhartā'haṃ bhavāmi vai |
karmaṇāṃ ca svabhāvānāṃ puṇyānāṃ vyavasāyinām || 61 ||
[Analyze grammar]

prayatnānāmahaṃ bhartā bhartṝṇāṃ cāpi bhartṛkaḥ |
śāstā niyāmakaścāhaṃ lokayātrākaro'pyaham || 62 ||
[Analyze grammar]

evaṃ jñātvā ca māṃ lokā bhajeran vai taranti te |
dharmamūlaḥ sadaivārthastathā'rthaphalanaṃ ratiḥ || 63 ||
[Analyze grammar]

dharmārthakāmanāḥ sarvā manomūlotthitāstviha |
pravṛttirūpiṇaḥ sarve dharmādyā bhavayoginaḥ || 64 ||
[Analyze grammar]

samūlebhyaśca vai tebhyo nivṛttirmokṣa ucyate |
dharmāccharīrayogaśca śārīro'rthaḥ sahāyakṛt || 65 ||
[Analyze grammar]

kāmaḥ phalaṃ mahābandhaḥ sarve tvete rajasvalāḥ |
tān vihāya viśeṣāṃścā'rajasko bhaktimān mayi || 66 ||
[Analyze grammar]

vartate yogayuktātmā brahmabhūyāya kalpate |
dharmo na cenmama prāptiprado'rtho'pi na cettathā || 67 ||
[Analyze grammar]

kāmo na cenmama prāptipradaste'narthakā matāḥ |
arthānanartharūpāṃstān yuñjīta mayi vā tyajet || 68 ||
[Analyze grammar]

anyathā viṣaye buddhiryāsyatyeva vihāriṇaḥ |
mokṣārthe saṃhṛtā buddhirvināśaṃ vai vrajettataḥ || 69 ||
[Analyze grammar]

buddhināśo mahānmohastāmaso'pi vivardhate |
tasmānnāstikatā syācca durācārastato bhavet || 70 ||
[Analyze grammar]

durācārātprajā naṣṭā bhavatyeva hi sāṃkarī |
sādhavo na gṛhaṃ yānti durācāragatasya vai || 71 ||
[Analyze grammar]

pāpānyasya tu vardhante duḥkhaṃ jīvitamṛcchati |
jīvato'pi nirayo'yaṃ cāsukhaṃ jīvanaṃ yataḥ || 72 ||
[Analyze grammar]

tasmāttaddoṣanāśārthaṃ sukhārthaṃ sattvabhāvataḥ |
brahmaniṣṭhān praseveta bhaktiyuktān harerjanān || 73 ||
[Analyze grammar]

japennāma sadā me'trā'rpayet sarvaṃ tathā mayi |
dharmaṃ cārthaṃ ca kāmaṃ ca mokṣāya kalpate hi saḥ || 74 ||
[Analyze grammar]

sādhūn prasādayennityaṃ karmaṇā manasā girā |
tavā'smīti vadennityaṃ praṇamet sevanaṃ caret || 75 ||
[Analyze grammar]

satāmāśīrvacobhiśca prasādena ca sevayā |
samāgamena yogena pāvano jāyate janaḥ || 76 ||
[Analyze grammar]

apāpo'yaṃ satāṃ saṃgaḥ sarvadoṣanikṛntanaḥ |
pāpānyapi ca kṛcchrāṇi śamayennātra saṃśayaḥ || 77 ||
[Analyze grammar]

guravaḥ sādhavo loke śreṣṭhā mokṣapradā mama |
suvarṇaṃ sarvathā śreṣṭhaṃ sarvāṃśe sādhavastathā || 78 ||
[Analyze grammar]

āpādakeśaparyantāḥ pāvanāḥ kṛṣṇamūrtayaḥ |
yathākathañcitprāptāste dāsyanti mama yojanam || 79 ||
[Analyze grammar]

kārayiṣyanti me bhaktiṃ yāpayiṣyanti dhāma me |
tasmāt sevyā mama bhaktimantrayuktā hi sādhavaḥ || 80 ||
[Analyze grammar]

guravaste paraṃ dharmaṃ mahābhāgavataṃ mama |
brūyustaṃ ye tvācarayeyuste yāsyanti parā'kṣaram || 81 ||
[Analyze grammar]

gurūṇāṃ tu prasādādvai paraṃ śreya avāpnuyuḥ |
sarvadharmottamaṃ śīlaṃ śīladharmā hi sādhavaḥ || 82 ||
[Analyze grammar]

śīlena hi trayo lokāḥ śakyā jetuṃ na saṃśayaḥ |
nahi kiñcidasādhyaṃ vai loke śīlavatāṃ bhavet || 83 ||
[Analyze grammar]

etatpṛthivyāmamṛtaṃ śīlaṃ sarvottamottamam |
etāvacchreya evāsti śīlaṃ yatra pratiṣṭhitam || 84 ||
[Analyze grammar]

sādhūnāṃ cāvatārāṇāṃ satīnāṃ pariśīlanam |
sevā śīlaṃ paraṃ proktaṃ brahmaśīlaṃ vrataṃ param || 85 ||
[Analyze grammar]

yathāvad guruvṛttyā vai samaṃ nānyaddhi vidyate |
pūrvakalpe'bhavadrājā prahlādaḥ śīlavān sadā || 86 ||
[Analyze grammar]

sādhuśīlanamevā'sya vrataṃ śreṣṭhaṃ tadā'bhavat |
tamenaṃ tu samāgatya vṛhaspatiḥ purā śubham || 87 ||
[Analyze grammar]

prahlādāya dadau jñānaṃ bhaktirūpaṃ sanātanam |
prasthite tu gurau rājā dakṣiṇārthaṃ tadā'vadat || 88 ||
[Analyze grammar]

bṛhaspatiryayāce vai dakṣiṇāṃ śīlarūpiṇīm |
prahlādaśca dadau śīlaṃ yāvat tāvacca dehataḥ || 89 ||
[Analyze grammar]

śīlaṃ divyaṃ viniryātaṃ śrīścāpi niryayau saha |
prahlādaścābhavattatra nistejo dharmavarjitaḥ || 90 ||
[Analyze grammar]

śīlahīnaḥ śriyāhīnaḥ papraccha puruṣaṃ ca tam |
kastvaṃ kasmāt prayāsyevaṃ vada me tu yathāyatham || 91 ||
[Analyze grammar]

śīlaṃ prāha vrataṃ cāsmi dāne dattaḥ prayāmyaham |
mayi yāte ca dharmo'yaṃ puruṣo'pi prayāti ca || 92 ||
[Analyze grammar]

dharmavaṃśyā ime cānye prayānti paśya pārthiva |
mayi yāte dharmapatnī bhaktiryāti tathā ramā || 93 ||
[Analyze grammar]

lakṣmīḥ śrīrbhūḥ samagrāśca prayāntyeva haripriyāḥ |
tacchrutvā bhayamāpannaḥ prahlādaḥ śīlavarjanāt || 94 ||
[Analyze grammar]

yatra nāsti satāṃ sevā śīlaṃ cendriyanigrahaḥ |
adrohaḥ sarvabhūtānāṃ tatra nārāyaṇo na ca || 95 ||
[Analyze grammar]

yatra nārāyaṇo nā'smi yatra nāsti ramā mama |
tatra mokṣo na vai cāste tasmād bhavantu śīlinaḥ || 96 ||
[Analyze grammar]

satāṃ me ca samarhāṃ vai sevāṃ kurvantu nityadā |
sarvabhūtānugrahaṃ ca śīlaṃ samāsato hi tat || 97 ||
[Analyze grammar]

sampadaṃ bhuñjate śīlāḥ śāśvatīṃ madanugrahāt |
aśīlāścedāpnuvanti bhuñjate na ciraṃ hi te || 98 ||
[Analyze grammar]

yajñadānādikāryārthaṃ dattā samattu nirguṇā |
etaddeśīyalokā vai bhavantu yajñavṛttayaḥ || 99 ||
[Analyze grammar]

sukhino dānaśīlāśca tathā śīlavṛṣānvitāḥ |
ityuktvā virarāmaiva bhagavān rādhike tataḥ || 100 ||
[Analyze grammar]

prajābhiḥ pūjitaḥ kṛṣṇo rājñā rājñyā samarhitaḥ |
mantrān dadau prajābhyaśca dugdhapānaṃ cakāra ha || 101 ||
[Analyze grammar]

rājasaudhe caraṇau svau datvā kṛtvā ca pāvanam |
sāyaṃ svāgatamānena vādyaghoṣādibhirhariḥ || 102 ||
[Analyze grammar]

vimānaṃ svaṃ samāruhya sarvasārthasamanvitaḥ |
dvinaskaṃ pārśvarājyaṃ ca milvilaṃ dvīpamityapi || 103 ||
[Analyze grammar]

vilāsadvīpamevāpi bulandadvīpamityapi |
vimānena tadā gatvā vihṛtya gagane tadā || 104 ||
[Analyze grammar]

vilokya śrīharistūrṇaṃ rātrau vaihāyasā drutam |
aṣṭamyāmāyayau yajñabhūmiṃ nijālaye śubham || 105 ||
[Analyze grammar]

snānaṃ sandhyāṃ cakārā'pi bhojanaṃ jagṛhe hariḥ |
tathā'nye bhojanaṃ cakrurdravyaṃ yajñe harirdadau || 106 ||
[Analyze grammar]

viśaśrāma sukhaṃ rātrau kanyātrayeṇa sevitaḥ |
yoganidrāvaśaḥ kṛṣṇaḥ prātarbubodha maṃgalaiḥ || 107 ||
[Analyze grammar]

gītibhirvedaghoṣaiśca tūryasvanaiśca kīrtanaiḥ |
sūtamāgadhabandyādyairbodhitaḥ parameśvaraḥ || 108 ||
[Analyze grammar]

rādhike svasvarūpaṃ sa dadhyau kṣaṇaṃ parātparam |
akṣarātītarūpaṃ yat pūrṇabrahmaparātmakam || 109 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne bhādraśuklā'ṣṭamyāṃ yajñe sarvakarmaṇāmantimāhutiparyantānāṃ karaṇaṃ bhojanaṃ tato rāyavākakṣakanṛpārthito haristadrājyaṃ viṣaturīyadvīpaṃ dvinaskaṃ milvilāṃ ca gatvā pāvayitvopadiśya rātrau् punarmakhabhūmimājagāma viśaśrāmetyādinirūpaṇanāmā navādhikadviśatatamo'dhyāyaḥ || 209 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 209

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: