Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 208 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
śṛṇu tvaṃ rādhike śrīmadbālakṛṣṇo'tihetubhiḥ |
upadeśaṃ dadau tebhyaḥ kathayāmi nibodha me || 1 ||
[Analyze grammar]

mayā sṛṣṭaṃ hariḥ prāha jagat sarvaṃ hi gatvaram |
na sthiraṃ jāyate tattvaṃ dīrghakāle'pi naśyati || 2 ||
[Analyze grammar]

avināśī mahānātmā saccidānandalakṣaṇaḥ |
nijānandamayo dehe karmānugaphalādanaḥ || 3 ||
[Analyze grammar]

yāvatkarma sthirastāvat tato yānti gṛhāntaram |
atra kṛtaṃ pare loke bhuṃkte phalātmakaṃ hi tat || 4 ||
[Analyze grammar]

vihāya sarvaṃ gantavyaṃ sarvairlokāntare dhruvam |
yatra gatvā bhavet saukhyaṃ kartavyaṃ sādhanaṃ hi tat || 5 ||
[Analyze grammar]

lokāntarāṇi sarvāṇi svarādīni sukhāni vai |
bahupuṇyena dānena paropakṛtikarmabhiḥ || 6 ||
[Analyze grammar]

labhyate sevayā cāpi vṛddhānāṃ ca satāṃ tathā |
āśīrvādātmapuṇyena jāyate svargamuttamam || 7 ||
[Analyze grammar]

tato'pi cottamaṃ svargaṃ vaikuṇṭhaṃ vā tataḥ param |
golokaṃ vā'kṣaraṃ dhāma paraṃdhāma mamāpi ca || 8 ||
[Analyze grammar]

vaikuṇṭhe me bhavantyeva kuṭumbāni śubhāni vai |
pārṣadānāṃ tathā pārṣadānīnāṃ maṇḍalāni ca || 9 ||
[Analyze grammar]

yugalāni bhavantyeva divyāni yugalo'pyaham |
lakṣmyādikoṭidāsībhiḥ sevyamāno'smi tatra ha || 10 ||
[Analyze grammar]

goloke'pi tathā cāhaṃ śrīkṛṣṇo rādhayā yutaḥ |
koṭyabjagopagopībhiryugalaiḥ samprasevitaḥ || 11 ||
[Analyze grammar]

rājādhirājo varte'haṃ sadānandamahāmbudhiḥ |
yugalānāṃ mahat saukhyaṃ śāśvataṃ tatra vartate || 12 ||
[Analyze grammar]

sarvaṃ divyaṃ mama yogānmokṣasthānamagatvaram |
nityaṃ vivardhamānaṃ tat hrāsaśūnya paraṃ sukham || 13 ||
[Analyze grammar]

tadvat sukhaṃ sadā cāste kailāse nityayogibhiḥ |
āśrite śāṃkare loke golokādadha eva ha || 14 ||
[Analyze grammar]

gaṇaiśca gaṇībhirdivyayoginībhiḥ prasevyate |
śaṃkaro'haṃ vasāmyeva tatra kailāsake śubhe || 15 ||
[Analyze grammar]

mayā rūpaṃ dhṛtaṃ tadvai gārhasthyayogidarśakam |
yogī tiṣṭhāmi gārhasthye satyapi śaṃkarātmakaḥ || 16 ||
[Analyze grammar]

tatsukhaṃ śāśvataṃ cāpi yugalānāṃ satāṃ dhruvam |
satīsevāṃ ca gṛhṇāmi yoginīnāṃ patiḥ prabhuḥ || 17 ||
[Analyze grammar]

tataḥ śreṣṭhaṃ sukhaṃ cāste tribhyo lokebhya uttamam |
akṣare me nityadhāmni yatheṣṭaṃ pārameśvaram || 18 ||
[Analyze grammar]

sarvaiśvaryamayaṃ sarvayogātmakaṃ sukhottamam |
kāmarūpadharaṃ naikarūpabhogyaṃ sukhātsukham || 19 ||
[Analyze grammar]

sarvarūpadharatvaṃ vai vartate tatra cottamam |
svātantryaṃ divyamuktānāṃ sarvaśaktijuṣāṃ sadā || 20 ||
[Analyze grammar]

sukhasyā'ntaḥ kvacinnāsti kadācit hrāsa eva na |
vardhante sukhasandehāḥ sadā ānandavārdhayaḥ || 21 ||
[Analyze grammar]

anekendriyaviṣayā divyā akṣarasaṃjñitāḥ |
śabdāḥ sparśā rasā gandhā dṛśyā divyā bhavanti vai || 22 ||
[Analyze grammar]

ānandākhyāḥ sukhaśailā ātmāno bhuñjate sadā |
akṣare tatra koṭyabjagolokānāṃ sukhādhikam || 23 ||
[Analyze grammar]

tathā koṭyabjavaikuṇṭhakailāsānāṃ sukhādhikam |
sukhaṃ sarvavidhaṃ cāste muktānāṃ mānasepsitam || 24 ||
[Analyze grammar]

tato'pyadhikaṃ caivāste paredhāmni sukhaṃ mama |
mama yogena bhaktānāṃ sukhaṃ sarvottamottamam || 25 ||
[Analyze grammar]

anantaṃ manmūrtilabhyaṃ sarvendriyasugocaram |
niravadhyadhikaṃ caiva niratiśāyi śāśvatam || 26 ||
[Analyze grammar]

yatheṣṭaṃ caikamūrtyā vā labhyaṃ ca yugalena vā |
aikyabhāvena labhyaṃ vā sarvabhāvārjitaṃ ca vā || 27 ||
[Analyze grammar]

yatheṣṭeṣṭeṣṭeṣṭatamaṃ rādhe nirūpaṇātparam |
evaṃ harirnijaṃ saukhyaṃ varṇayāmāsa mūrtijam || 28 ||
[Analyze grammar]

athāheha sukhārthaṃ ca rādhike vartanaṃ śubham |
mārutodakavegena ye namantyunnamanti ca || 29 ||
[Analyze grammar]

oṣadhayo drumā gulmā na te yānti parābhavam |
tathā sacetā bhūtvaiva prasahetā gataṃ parāt || 30 ||
[Analyze grammar]

prātikūlyaṃ nigilatā prāpyate vijayaḥ sadā |
sukṛtaṃ labhyate tena sahamānena sarvathā || 31 ||
[Analyze grammar]

duṣkṛtaṃ nāśyate tena namyamānena sarvadā |
dehendriyādibhiḥ kvāpi dīyamāne nijātmane || 32 ||
[Analyze grammar]

kleśo vā''turatā cāpi sahanīyā subuddhibhiḥ |
lokairvā nijalokairvā bhūtairvā tattvasattamaiḥ || 33 ||
[Analyze grammar]

dīyamānaṃ mahākaṣṭaṃ sahate yaśca dehavān |
sa eva vijayaṃ yāti pare svarge'pi modate || 34 ||
[Analyze grammar]

pratyakṣaṃ vā parokṣaṃ vā yo'parāniha nindati |
nindāvṛttiḥ śvavalloke mṛtatulyaḥ śavādivat || 35 ||
[Analyze grammar]

nindakaṃ vai nartamānaṃ mayūraṃ nagnapucchakam |
varjayenmṛtatulyaṃ vai tādṛśaṃ pāpacetasam || 36 ||
[Analyze grammar]

śālāvṛkaṃ ca mātaṃgaṃ cārivrataṃ vimārgiṇam |
varjayet sarvathā kruddhaṃ sa syāt sukhī janeṣvapi || 37 ||
[Analyze grammar]

yasya bhṛtyajanaḥ sarvo jñānavijñānakovidaḥ |
hitaiṣī vacane saktaḥ snigdhaḥ sa jāyate sukhī || 38 ||
[Analyze grammar]

mantriṇo yasya hitadā matidāśconnatipradāḥ |
anāgatavivektāraḥ sa sadā jāyate sukhī || 39 ||
[Analyze grammar]

samaduḥkhasukhā yasya sahāyāḥ priyakāriṇaḥ |
hitacintāparāḥ satyāḥ sa sadā jāyate sukhī || 40 ||
[Analyze grammar]

yasya nārtaḥ śritavargo bhāvato nikaṭāgamaḥ |
sevādharmaparo dakṣaḥ sa sadā jāyate sukhī || 41 ||
[Analyze grammar]

bhāvyaṃ rājñā hitakartrā sevakenāpi sarvathā |
aiśvaryabhāginā cāpi vindataḥ sukhameva tau || 42 ||
[Analyze grammar]

yasmātprāptaṃ mahaiśvaryaṃ prajayā cāśritena ca |
tena vā ca tayā vā tad vismartavyaṃ na vai kvacid || 43 ||
[Analyze grammar]

kṛtaghnatve punarnāśo bhavedeva na saṃśayaḥ |
duḥkhamāsādyate tena viparītārthagāminā || 44 ||
[Analyze grammar]

āsīd vane mahāraṇye munirmokṣaparāyaṇaḥ |
kṛpāyano dvijaśreṣṭho mahābhāgavataḥ śuciḥ || 45 ||
[Analyze grammar]

bhajamāno hariṃ nityaṃ niyato tapa āsthitaḥ |
aiśvaryādhāra evā'sau phalamūlādanaḥ sukhī || 46 ||
[Analyze grammar]

sattvabhāvena nivasan bahvāśrayaprado'bhavat |
tamenaṃ sattvasampannaṃ cāhiṃsakaṃ samadṛśam || 47 ||
[Analyze grammar]

vijñāya vaninaḥ sattvāḥ samīpe nivasantyapi |
mūṣakā nakulāścāpi mārjārāḥ sārameyakāḥ || 48 ||
[Analyze grammar]

dvīpino bhallukāścāpi vyāghrā gajā mahāgajāḥ |
siṃhāścānye khaṅgamṛgā gaṇḍakā hariṇāstathā || 49 ||
[Analyze grammar]

vairaṃ tyaktvaiva tiṣṭhanti yānti cāraṇyake dine |
rātrau vā''hāralābhārthaṃ punaścāyānti tatra ca || 50 ||
[Analyze grammar]

mūṣakastvekadā yāto nijāhārārthamekalaḥ |
dūraṃ tadāśramāttatra mārjāro militastadā || 51 ||
[Analyze grammar]

kṣudhayā ca patan dhartuṃ pṛṣṭhe'bhavadbalād yadā |
mūṣakaḥ so'tivegena ṛṣyaṃke nyapatad bhayāt || 52 ||
[Analyze grammar]

prārthayanme bhayaṃ cāsmānmārjārājjāyate ṛṣe |
nirbhayaṃ kuru viprendra yathā sukhaṃ vasāmyaham || 53 ||
[Analyze grammar]

ṛṣiḥ prāha bhavaivātra mārjārastvaṃ sukhī bhava |
jātaḥ so'pi ca mārjārastaṃ dhartuṃ śvā samāgataḥ || 54 ||
[Analyze grammar]

punaścaivaṃ prārthayacca ṛṣiḥ prāha kṛpāyanaḥ |
śvā bhaveti drutaṃ so'bhūt śvā tadā nirbhayo'niśam || 55 ||
[Analyze grammar]

athaikadā samāyāto vṛkastaṃ dhartumāpatat |
śvā prāha ca ṛṣiṃ gatvā nirbhayaṃ māṃ vidhehi ca || 56 ||
[Analyze grammar]

ṛṣiḥ prāha vṛko'tra tvaṃ bhavaivaṃ nirbhayo bhava |
vṛke jāte'tha ca tato vyāghraḥ kṣudhākulo vane || 57 ||
[Analyze grammar]

samāyāto vṛkaṃ hantuṃ vṛko bhayānvito munim |
prārthayannirbhayaṃ bhāvaṃ munistaṃ vyāghratāṃ dadau || 58 ||
[Analyze grammar]

vyāghro bhūtvā nirbhayo'bhūt munyāśrame sukhasthitaḥ |
kadācinmattabhāvena mahādantena hastinā || 59 ||
[Analyze grammar]

dṛṣṭaśca tāḍituṃ śīghraṃ samāyātena vegataḥ |
uvācaivaṃ muniṃ gatvā dantyayaṃ māṃ haniṣyati || 60 ||
[Analyze grammar]

ṛṣiḥ prāha bhavātraiva dantī balī mahāvapuḥ |
vyāghraḥ śīghraṃ hastibhāvaṃ gato'tibalapuṣṭimān || 61 ||
[Analyze grammar]

tāvat kaścit kadācidvai kesarī dṛṣṭavān gajam |
dhartuṃ yāvat samāyāti gajastāvanmuniṃ prati || 62 ||
[Analyze grammar]

samāgatya bhayaṃ prāha nirbhayatvamayācata |
ṛṣistasmai dadau śīghraṃ kesaritvaṃ kṛpāyanaḥ || 63 ||
[Analyze grammar]

athāyātaḥ kadācidvai śarabhastatra daivataḥ |
dhartuṃ kesariṇaṃ tāvad bhayena kesarī munim || 64 ||
[Analyze grammar]

prārthayannirbhayaṃ bhāvaṃ muniḥ prāha kṛpāyanaḥ |
bhava tvaṃ śarabhaḥ putra mā'stu bhayaṃ kadācana || 65 ||
[Analyze grammar]

śarabhaḥ sa tadā jātaḥ kesariprāṇanāśanaḥ |
nirbhayo'sti vane tāvat kadācid dinasaptake || 66 ||
[Analyze grammar]

ativarṣā abhavaṃśca na prāpaccharabho'danam |
tadā vyacintayaccainamṛṣiṃ saṃbhakṣayāmi vai || 67 ||
[Analyze grammar]

dhyānayogabalenāpi maharṣistaṃ tathāmatim |
jñātvā''ha mūṣakaṃ tvāṃ tu madaiśvaryabalena ha || 68 ||
[Analyze grammar]

śarabhatvaṃ dattavāṃśca sarvaśreṣṭhaṃ ca nirbhayam |
tathaiśvaryapradātāraṃ kṛpayā rakṣakaṃ prabhum || 69 ||
[Analyze grammar]

apāpaṃ prāṇadātāraṃ yato hiṃsitumicchasi |
tasmātpunarmūṣakatvaṃ prayāhi pāpayonija || 70 ||
[Analyze grammar]

evaṃ śapto mūṣikatvaṃ prāptaḥ śarabhatā gatā |
dīnatāṃ vai gataḥ paścādṛṣiṇā sa bahiṣkṛtaḥ || 71 ||
[Analyze grammar]

evaṃ vijñāya pātrādi sāttvikaṃ sattvavarjitam |
vā tathā tatra vai deyaṃ caiśvaryaṃ nādhikaṃ kvacit || 72 ||
[Analyze grammar]

etādṛśānāṃ lokānāṃ viśvāso na hitāvahaḥ |
svāminā śreṣṭhinā rājñā jñātavyaṃ vai sukhārthinā || 73 ||
[Analyze grammar]

nā'parīkṣya kadācidvai deyaṃ sarva kupātrake |
kupātrapāśamāpanno na kadācid sukhaṃ vrajet || 74 ||
[Analyze grammar]

kulīnaḥ prākṛto'pyatra duḥkhamāpto'pi vai kvacit |
na pāpe kurute buddhiṃ bhidyamāno'pi sāttvikaḥ || 75 ||
[Analyze grammar]

kulīnabhinnapuruṣo buddhyā hīno'timūrkharāṭ |
durlabhaiścaratāṃ cāpi prāpitaḥ śatrutāṃ vrajet || 76 ||
[Analyze grammar]

kulīnaṃ śikṣitaṃ prājñaṃ jñānavijñānapāragam |
kṛtajñaṃ ca sahiṣṇuṃ ca santuṣṭaṃ ca jitendriyam || 77 ||
[Analyze grammar]

hitaiṣiṇaṃ satāṃ sevāṃ kurvantaṃ pitṛsevinam |
brahmasevāparaṃ ceṣṭadevārpaṇavṛṣānvitam || 78 ||
[Analyze grammar]

yuktācāraṃ śubhacintāparaṃ vinayavedinam |
iṃgitajñaṃ nītiyuktaṃ kuśalaṃ guṇasaṃbhṛtam || 79 ||
[Analyze grammar]

sevājñaṃ lābhahānyādivedinaṃ sattvamāśritam |
durlabhaiśvaryavantaṃ yaḥ kurute jñānavān patiḥ || 80 ||
[Analyze grammar]

svāmī rājā'thavā'nyaśca sa sukhī jāyate sadā |
evaṃ śiṣyaṃ pravijñāya rājaṃste'tra dadāmyaham || 81 ||
[Analyze grammar]

yogaiśvaryaṃ samādhisthaṃ bhāvaṃ mama svarūpake |
paśya nityaṃ divyabhāvaṃ mama tvaṃ raṇajit sadā || 82 ||
[Analyze grammar]

yena te paramā siddhirmokṣadā hastagā bhavet |
ityuktvā pradadau divyaṃ bhāvaṃ raṇajite hariḥ || 83 ||
[Analyze grammar]

viṃśatikanyakāpitre śvaśurāya mahātmane |
sa cāpi bhāvamāpanno divyaṃ divyasunetrakaḥ || 84 ||
[Analyze grammar]

dṛṣṭavān kuṃkumavāpīṃ divyāṃ smṛddhāṃ mahāpurīm |
dṛṣṭavān divyavaikuṇṭhaṃ golokaṃ cākṣaraṃ tathā || 85 ||
[Analyze grammar]

akṣareśaṃ kāṃbhareyaṃ bālakṛṣṇaṃ sutāpatim |
tato hariḥ prajābhyaśca svaṃ divyaṃ darśanaṃ dadau || 86 ||
[Analyze grammar]

kṣaṇānte mānavaṃ bhāvaṃ prāpya mantraṃ nijaṃ dadau |
vaiṣṇavāste tadā jātāḥ prajālokāḥ sahasraśaḥ || 87 ||
[Analyze grammar]

atha yukāsanānadyāṃ snātuṃ gopālanandanaḥ |
yayau snātvā dhyānapūjāṃ kṛtvā śīghraṃ nṛpārpitām || 88 ||
[Analyze grammar]

pūjāṃ pragṛhya dugdhādipānaṃ kṛtvā vihāyasā |
vimānena kṛtaṃ prāpya sammānaṃ prayayau tataḥ || 89 ||
[Analyze grammar]

ālāyasarṣisahito bhūbhṛtā sahitastathā |
viṃśatikanyakāyukto hariḥ pitṛsamanvitaḥ || 90 ||
[Analyze grammar]

yajñabhūmiṃ cāyayau vai lakṣakoṭikamudrikāḥ |
yajñe samarpayāmāsa dānārthaṃ kośarakṣiṇe || 91 ||
[Analyze grammar]

rātrau ca bhojanaṃ cakre mahotsavaṃ tathottamam |
bhojayitvā janān sarvān suṣvāpa parameśvaraḥ || 92 ||
[Analyze grammar]

saptamyāṃ deśajāścānyadeśīyā mānavāstadā |
ṛṣayo munayaścānye dharmākhyānaparā janāḥ || 93 ||
[Analyze grammar]

lakṣmīnārāyaṇasaṃhitāyāḥ kathānakāni vai |
jagustatra mahotsāhayutā makhe'tiśobhane || 94 ||
[Analyze grammar]

kīrtanāni bhavantyeva līlāścaryamayāni ca |
śeṣakāṣṭhavanānadyāstīre satāṃ nivāsane || 95 ||
[Analyze grammar]

rāsabhāvena sarvāścāmaryo ramanta ityapi |
nāṭyabhāvena narakā nāṭyaṃ kurvanti vai niśi || 96 ||
[Analyze grammar]

atha rādhe prasevante viṃśatikanyakā harim |
niśi śrīpatimīśeśaṃ kāntaṃ kāntimanoharam || 97 ||
[Analyze grammar]

śāśvataṃ sukhamāpustāḥ sevayitvā navaṃ prabhum |
kṛtakṛtyā abhavaṃśca yogaiśvaryapratāpinam || 98 ||
[Analyze grammar]

prātarjātaṃ harirnidrāṃ tatyāja maṃgalaśravaiḥ |
dhyānairmaṃgalatūryotthaiḥ sūtamāgadhajaiḥ ravaiḥ || 99 ||
[Analyze grammar]

gītikābhiśca vai brahmapriyāṇāṃ yoṣitāṃ satām |
kīrtanairbhajanaiścāpi prabubodha janārdanaḥ || 100 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne mīnārkakṛṣṇapattane rāyaraṇajitprabhṛtijanān hariḥ samupādideśa yajñabhūmimājagāma rātrau suṣvāpa prātaḥ prabubodhetyādinirūpaṇanāmā'ṣṭā'dhikadviśatatamo'dhyāyaḥ || 208 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 208

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: